Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 254
________________ २३४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. तए णं भगवं गोयमे खंदयं कच्चायणस्सगोतं अदूरागतं पछी भगवान् गौतम कात्यायनगोत्रीय स्कंदक परिव्राजको जाणित्ता खिप्पामेव अभट्टेइ, अभुद्वित्ता खिप्पामेव पचुवग- पासे आवेला जाणीने, तुरत ज आसनथी उभा था ते पछइ. जेणेव खंदए कचायणस्सगोते तेणेव उवागच्छइ, उवागच्छित्ता परिव्राजकनी .सामा गया. अने ज्यां कात्यायनगोत्रीय स्कंदक खंदयं कच्चायणस्सगोत्तं एवं वयासी-हे खंदया। सागयं, खंदया। परिव्राजक हता त्यां आव्या. तथा त्यां आवीने श्रीगौतमे कात्यायनससागयं, खंदया । अणुरागयं, खंदया । सागयमणुरागयं. खेदया! गोत्रीय स्कंदक परिव्राजकने आ प्रमाणे का के:-हे स्कंदक। से णं तुम खंदया सावत्थीए नयरीए पिंगलएण णामं नियंठेणं तमने स्वागत छे, हे स्कंदक ! तमने सुखागत छे, हे स्कंदक। वेसालिअसावयेणं इणमक्खेवं पच्छिए-मागहा। किं सअंते लोके, तमने अन्वागत छे, हे स्कंदक | तमने स्वागतअन्वागत के. अणते लोगे? तं चेव जेणेव इहं, तेणेव हव्वमागए, से णणं अर्थात् हे स्कंदक! पधारो, भले पधार्या. (ए प्रमाणे श्रीगौतमे खंदया । अढे समढे। हंता, अत्थि. तए णं से खंदए कचायण- स्कंदक परिव्राजकने सन्मान्या.) पछी श्रीगौतमे ते स्कंदकने आ स्सगोचे भगवं गोयमं एवं बयासी-से केसे णं गोयमा। तहारूवे प्रमाणे कर्यु के, 'हे स्कंदक| श्रावस्ती नगरीमा वैशालिक श्रावक णाणी वा, तवस्सी वा ? जेणं तब एस अद्वे मम ताव रहस्सकडे पिंगलक नामना निग्रंथे तमने आ रीते आक्षेपपूर्वक प्रलयं हतं हव्वं अक्खाए, जओ णं तुम जाणसि ? तए णं से भगवं गोयमे के, हे मागध ! लोक अंतवाळो छे के अंत विनानो छ ? इत्यादि खंदयं कच्चायणस्सगोत्तं एवं क्यासी-एवं खलु खंदया ! मम बधुं आगळनी पेठे कहे. यावत्-तेना प्रश्नोथी मंझाइने तमो धम्मायरिए, धम्मोवएसए, समणे भगवं महावीरे उप्पन्चनाण-दस- अहीं शीघ्र आव्या.' हे स्कंदक ! कहो, ए वात साची के केम ! णधरे, अरहा, जिणे, केवली, तीअ-पशुपन-मणागयवियाणए, (श्रीस्कंदके कयुं के,) हा, ए वात साची छे. पछी कात्यायन गोत्रीय ते स्कंदक परिव्राजके भगवान् गौतमने आ प्रमाणे कडं सव्वण्ण, सव्वदरिसी, जेणं मम एस अढे तव ताव रहस्सकडे के:-हे गौतम ! ए ते एवा, तेवा प्रकारना ज्ञानी अने तपस्वी हव्वं अक्खाए, जओ णं अहं जाणामि खंदया !. तए णं से पुरुष कोण छे, के जेओए ए मारी गुप्त वात तमने शीघ्र कही खंदए कचायणस्सगोत्ते भगवं गोयम एवं वयासी-गच्छामो णं दीधी ! जेथी तमे मारी छानी वातने जाणो छो. त्यार पछी भगगोयमा । तव धम्मायरिश्र, धम्मोवएसयं, समर्ण भगवं महावीर वान गौतमे कात्यायनगोत्रीय स्कंदक परिव्राजकने आ प्रमाणे कह्यु वंदामो, नमसामो, जाव-पज्जुवासामो. अहासुहं देवाणुप्पिया! मा के-हे स्कंदक ! मारा धर्मगुरु, धर्मोपदेशक श्रमण भगवंत महावीर पडिबंध. तए णं से भगवं गोयमे खंदएणं कचायणस्सगोत्तेणं उत्पन्न ज्ञान अने दर्शनना धरनार छ, अहंत छे, जिन छे, केवळी सद्धि जेणेव समणे भगवं महावीरे, तेणेव पहारेत्य गमणाए. छे, भूत, वर्तमान अने भविष्यकाळना जाणनार छे, तथा सर्वज्ञ ते गं काले णं, ते णं समये णं समणे भगवं महावीरे वियभोई अने सर्वदर्शी छे, जेणे मने तमारी गुप्त वात शीघ्र कही दीधी या वि होत्या. तए णं समणस्स भगवओ महावीरस्स वियदृभो- छ अन ह होछे अने हे स्कंदक ! जेथी हुं तेने (वातने) जाणुं छु. पछी कात्यायनगोत्रीय स्कंदक परिव्राजके भगवान् गौतमने आ प्रमाणे इस्स सरीरयं ओरालं, सिंगारं, कल्लाणं, सिवं, धनं, मंगलं, अणलं का के:-हे गौतम ! तारा धर्माचार्य, धर्मोपदेशक श्रमण भगवंत किअविभूसिआ, लक्खण-वंजण-गुणोववेअं, सिरीए अईव अईव . महावीर पासे जइए अने तेओने वंदन करीए, नमन करीए यावत्उवसोभेमाणं चिट्ठइ. तए णं से खंदए कचायणस्सगोते समणस्स तेओनी पर्यपासना करीए. (पछी श्रीगौतमे का के,) हे देवानुभगवओ महावीरस्स वियट्टमोइस्स सरीरयं ओरालं जाव-अईव प्रिय! जेम तमने ठीक लागे तेम करो, विलंब न करो. पछी अईव उवसोभेमाणं पासइ, पासित्ता हह-तुद्दचित्तमाणदिए, णदिए, भगवान् गौतमे ते कात्यायनगोत्रीय स्कंदक परिव्राजक साथे ज्या पीइमणे, परमसोमणसिए, हरिसवसविसप्पमाणहियए जेणेव समणे श्रमण भगवंत महावीर विराज्या छे त्यां जवानो संकल्प कर्यो. १. मूलच्छायाः-ततो भगवान् गौतमः स्कन्दकं कात्यायनसगोत्रम् अदूराऽऽगतं ज्ञात्वा क्षिप्रम् एव अभ्युत्तिष्ठति, अभ्युत्थाय क्षिप्रम् एव प्रत्युपगच्छति. येनैव स्कन्दकः कात्यायनसगोत्रस्तेनैव उपागच्छति, उपागम्य स्कन्दकं कात्यायनसगोत्रम् एवम् अवादीत:-हे स्कन्दक! खागतम् , स्कन्दक! सुखागतम्, स्कन्दक! अन्वागतम् , स्कन्दक! खागतमन्वागतम्. स्कन्दक! तद् नूनं त्वं स्कन्दकः श्रावस्त्यां नगयाँ पिङ्गलकेन नाम निग्रन्थेन वैशालिकथावकेण इदम् आक्षेपं पृष्टः-मागध ! किं सान्तो लोकः, अनन्तो लोकः ? तचैव येनैव इह, तेनैव शीघ्रम् आगतः, तद् नूनं स्कन्दक! अर्थः समर्थः । हन्त, अस्ति. ततःस स्कन्दकः कात्यायनसगोत्रो भगवन्तं गौतमम् एवम् अवादीत्-स क एष गौतम! तथारूपो ज्ञानी वा, तपखी वा? येन तव एपोऽर्थो मम तावद् रहस्यकृतः शीघ्रम् आख्यातः, यतस्त्वं जानासि ? ततः स भगवान् गौतमः स्कन्दक कात्यायनसगोत्रम् एवम् अवादीत्-एवं खलु स्कन्दक! मम धर्माऽऽचार्यः, धर्मोपदेशकः,श्रमणो भगवान् महावीर उत्पन्नज्ञान-दर्शनधरः, अर्हः, जिनः, केवली, अतीत-प्रत्युत्पन्ना-ऽनागतविज्ञायकः, सर्वज्ञः, सर्वदर्शी, येन मम एषोऽर्थस्तव "तावद् रहस्यकृतः शीघ्रम् आख्यातः, यतोऽहं जानामि स्कन्दक | ततः स स्कन्दकः कात्यायनसगोत्रो भगवन्तं गौतमम् एवम् अवादीत-गच्छामो गौतम | तव धर्माऽऽचार्यम् , धर्मोपदेशकम् , श्रमणं भगवन्तं महावीरं वन्दामहे, नमस्यामः, यावत्-पर्युपास्महे. यथासुख देवाऽनुप्रिय ! मा प्रतिबन्धः, ततः स भगवान् गौतमः स्कन्दकेन कात्यायनसंगोत्रेण साध येनैव धमणो भगवान् महावीरः,तेनैव प्रादीधरद् गमनाय. तस्मिन् काले, तस्मिन् समये श्रमणों भगवान् महावीरो व्यावृत्तभोजी चापि अभूत्. ततः श्रमणस्य भगवतो महावीरस्य व्यावृत्तभोजिनः शरीरकम् उदारम् , मारम् , कल्याणम् , शिवम्, धन्यम् , मालम्, अनलंकृतविभूषितम्, लक्षण-व्यजन-गुणोपेतम्, थिया अतीवाऽतीव उपशोभमानं तिष्ठति. ततः स स्कन्दकः कात्यायनसगोत्रः धमणस्य भगवतो महावीरस्य व्यावृत्तभोजिनः शरीरकम् उदारम् , यावत्-अतीवातीव उपशोभमानं पश्यति, दृष्ट्वा हृष्ट-तुष्टचित्तमानन्दितः, नन्दितः, प्रीतमनाः, परमसौमनस्थितः, हर्षवशविसर्पहृदयो येनैव श्रमणोः-अनु. www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372