Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 257
________________ शतक २.-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ने खंदया । इमेयारूवे अज्झथिए, चिंतिए, जाव- वळी हे स्कंदक ! तने जे आ संकल्प थयो हतो के, जीव केवी समरिया-कण या मरणेणं मरमाणे जीवे वइति वा, हायति रीते मरे तो तेनो संसार वधे अने घटे! तेनो उत्तर आ रीते तस वियणं अयमद्वे-एवं खलु खंदया ! मए दुविहे मरणे छे:-हे स्कंदक ! में मरणना बे प्रकार जणाव्या छे. ते आ प्रमाणे:परते. तंजहा:-बालमरणे य, पंडियमरणे य. से कि तं बालमरणे? एक बालमरण अने बीजुं पंडितमरण. (प्र०) बालमरण ए शु! बालमरणे दुवालसविहे पन्नत्ते. तं जहा:-बलयमरणे, वसट्टमरणे, (उ०) बालमरणना बार भेद कह्या छे. ते आ प्रमाणे:-बलन्मरण अन्तोसल्लमरणे, तन्भवमरणे, गिरिपडणे, तरुपडणे जलप्पवेसे, (तरफडता तरफडता मरवू ); वसट्टमरण-वशार्तमरण (पराधीजलप्से विसभक्खणे, सत्थोवाडणे, वेहाणसे, गिद्धपढे. इन्चेतेणं नता पूर्वक रीबाइने मर), अंतःशल्यमरण (शरीरमा कांइ पण खंदया। दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं शस्त्रादिक पेसी जवाथी मरवू अथवा सन्मार्गथी भ्रष्ट थइने मर) नेरइयभवग्गहणेहिं अप्पाणं संजोएइ, तिरिय-मणुअ-देव-अणाइअं तद्भवमरण (जे गतिमाथी मरीने फरीने पाछं तेज गतिमा च णं अणवदग्गं, चाउरतं संसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे आवq-मनुष्यरूपे मरीने फरी पण मनुष्य थq ), पहाडथी पडीने वड, सेतं पालमरणे, से कि तं पंडियमरणे । पंडियमरणे दुविहे मरवं, झाडथी पडीने मद्, पाणीमा डुबीने मरवू, अग्निमां पेसीने पणत्ते. तं जहाः-पाओवगमणे य, भत्तपच्चक्खाणे य. से किं तं मर, झेर खाइने मर, शस्त्रवडे मरवू, झाड वगेरे साथे गळापाओवगमणे ? पाओवगमणे दुविहे पत्नत्ते, तं जहाः-नीहारिमे य, फांसो खाइने मरतुं अने गिध वगेरे जंगली जनावरो ठोले तेथी अनिहारिमे य नियमा अप्पडिकम्मे. सेत्तं पाओवगमणे. से किं तं मरवं. हे स्कंदक | ए बार प्रकारना बालमरणवडे मरतो जीव पोते भत्तपञ्चपखाणे ? भत्तपञ्चक्खाणे विहे पन्नत्ते, तंजहा:-नीहारिमे य, अनंतवार नैरयिकभवोने पामे छे. तिथंच, मनुष्य अने देवगतिरूप, अनीहारिमे य नियमा सपडिकम्मे, सेत्तं भत्तपञ्चक्खाणे. इचेतेणं अनादि, अनंत तथा चारगतिवाळा संसाररूप बना ते जीव खंदया। विहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभव. रखडे छे अर्थात् ए प्रमाणे बार जातना मरणवडे मरतो ते जीव गहणेहिं अप्पाणं विसंजोएइ, जाव-बीयीवयइ. सेत्तं मरमाणे पोताना संसारने वधारे छे. ए बालमरणनी हकीकत छे. (प्र०) हायइ. सेत्तं पंडियमरणे. इचेएणं खंदया ! दुविहेणं मरणेणं मरमाणे पंडितमरण ए शु! (उ०) पंडितमरण बे प्रकारनु का छे. ते जीवे बहुइ था, हायइ वा. एत्थ णं से खंदये कचायणसगोत्ते संबुद्धे आ प्रमाणे:-पादपोपगमन (झाडनी पेठे स्थिर रहीने मरवू ) अने समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमसित्ता एवं भक्तप्रत्याख्यान (खान पानना त्यागपूर्वक मरवू ). (प्र०) पादपोवयासी:-इच्छामि णं भन्ते । तुझं अतिए केवलिपनत्तं धम्मं पगमन ए शुं ! (उ०) पादपोपगमन बे प्रकारचें कयुं छे. ते आ निसामित्तए. अहासुहं देवाणुप्पिया ! मा पडिबंध. प्रमाणे:-निर्दारिम (जे मरनारनुं शब बहार काढी संस्कारवामा आवे ते मरनारनुं मरण निर्हारिम मरण) अने अनिहारिम (पूर्वोक्त निर्हारिम मरणथी उलटुं जे, ते अनिर्हारिम मरण ). ए बन्ने जातनुं पादपोपगमन मरण प्रतिकर्म विनानु ज छे. ए प्रमाणे पादपोपगमन मरणनी हकीकत छे. (प्र०) भक्तप्रत्याख्यान ए शुं! (उ०) भक्तप्रत्याख्यान मरण पण बे प्रकारनुं कर्तुं छे. ते आ प्रमाणे:-निर्हारिम अने अनिर्हारिम. ए बन्ने जातर्नु भक्तप्रत्याख्यान मरण प्रतिकर्मवाळु ज छे. ए प्रमाणे भक्तप्रत्याख्यान मरणनी हकीकत छे. हे स्कंदक! ए बन्ने जातना पंडितपरणवडे मरतो जीव पोते नैरयिकना अनंत भवने पामतो नथी, यावत्-संसाररूप वनने वटी जाय छे-ए प्रमाणे मरता जीवनो संसार घटे छे. १. मूलच्छायाः-योऽपि च स स्कन्दक। अयम् एतद्रूपः आध्यात्मिकः, चिन्तितः, यावत्-समुदपद्यत-'केन वा मरणेन त्रियमाणो जीवो वर्धते वा, हीयते वा' तस्याऽपि च अयमर्थः-एवं खलु स्कन्दक! मया द्विविधं मरणं प्रज्ञप्तम्. तद्यथाः-बालमरणं च, पण्डितमरणं च. तत् किं तद् बालमरणम् ! बालमरणं द्वादशविधं प्रज्ञप्तम्. तद्यथाः-वलन्मरणम् , वार्तमरणम्, अन्तःशल्यमरणम् , तद्भवमरणम् , गिरिपतनम् , तरुपतनम् , जलप्रवेशःज्वलनप्रवेशः विषभक्षणम् , शस्त्राऽवपाटनम् , वैहानसम् , गृध्रस्पृष्टम्, इति एतेन स्कन्दक। द्वादश विधेन बालमरणेन म्रियमाणो जीवोऽनन्तै, नैरयिकभवप्रणैः आत्मानं संयोजयति, तिर्यग्-मनुष्य-देवाऽनादिकं च अनवनताग्रम् , चातुरन्तं संसारकान्तारम् अनुपर्यटति, तदेतद् नियमाणो वर्धते, तद् एतद् बालमरणम्. अथ किं तत् पण्डितमरणम् ! पण्डितमरणं द्विविधं प्रज्ञप्तम् , तद्यथाः-पादपोपगमनं च, भक्तप्रत्याख्यानं च. अथ किं तत् पादपोपगमनम् ! पादपोपगमनं द्विविधं प्रज्ञप्तम् , तद्यथाः-नि:रिमं च, अनिर्हा रिमं च नियमेन अप्रतिकर्म. तद् एतत् पादपोपगमनम्. अथ किं तद् भक्तप्रत्याख्यानम् ! भक्तप्रत्याख्यानं द्विविधं प्रज्ञप्तम् , तद्यथा:-निर्हा रिमं च, अनिहारिमं च नियमेन सप्रतिकर्म, तद् एतद् भक्तप्रत्याख्यानम् . इति एतेन स्कन्दक! द्विविधन पण्डितमरणेन प्रियमाणो जीवोऽनन्तैः नैरयिकभवग्रहणैः आत्मानं विसंयोजयति, यायत्-व्यतित्र जति. तदेतद् नियमाणो हीयते. तद् एतत् पण्डितमरणम्, इति एतेन स्कन्दक। द्विविधेन मरणेन नियमाणो जीवो वर्धते वा, हीयते वा. अत्र स स्कन्दकः कात्यायनसगोत्र: सैषुद्धः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, बन्दित्वा, नमस्थित्वा एवम् अवादीत्ः-इच्छामि भगवन् । तव अन्तिके केवलिप्रज्ञप्तं धर्म निशमितुम् . यथासुख देवानुप्रिय ! मा प्रतिबन्धः-अनु. For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372