Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतक २. – उद्देशक १.
धर्मस्वामिप्रणीत भगवतीसूत्र. आर्य श्रीस्कंदक.
परिन्या
१८. -- ते' णं काले णं, ते णं समये णं तए णं समणे भगवं महावी रायगिहाओ नगराओ, गुणसिलाओ चेइआओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ. ते णं काले णं, ते णं समये णं कयंगला नामं नगरी होत्या. वण्णओ. तीसे णं कयंगलाए नयरीए बहिया उत्तरपुरत्थिमे दिसिमाए छत्तपलासए णाने होत्या. पण तर गं समणे भगवं महावीरे उप्प चनाण–दंसणधरे, जाव–समोसरणं. परिसा निग्गच्छइ. तीसे णं कवंगलाए नगरीए अदूरसामंते सावस्थी नामं नवरी होत्या. षण्णओ. तर गं सावत्थीए नगरीए गद्दभातस्स अन्तेवासी संदर णार्म कयायणस्सगोचे परिव्वावगे परिवसद् रिजुवेद जजुव्वेद–सामवेद-अहव्वणवेद, इतिहासपंचमाणं, निघंटुछट्ठाणं, `चउण्हं वेआणं संगोवंगाणं-सरहस्साणं, सारए, वारए, धारए, पारए, सडंगवी, सङ्घितंतविसारए, संखाणे, सिक्खा - कप्पे, वागरणे, छंदे, निरुत्ते, जोइसामयणे, अधेसु य वहुतु यम्हणएसु यसु नयेसु सुपरिनिट्ठिए या वि होत्या. तत्थ णं नवरी पिंगलए णामं नियंठे वेसालि असायए परिवस से पिंगलए णामं नियंठे वेसालिअसावए अनया कयाइं जेणेव संदर कथावणसगोचे तेणेव उपागच्छद, उपागच्छिता संदगं `कच्चायणस्सगोत्तं इणमक्खेवं पुच्छे : -मागहा ! किं सअंते लोए, अते लोए ? समंते जीवे, अणते जीवे ? समता सिद्धी, अणता सिद्धी सते सिद्धे, अगंते सिये फेण वा मरणेणं मरमाणे 'जीवे बडूति वा, हायति वा ? एतावं ताव आयक्खाहि . बुच्चमाणे एवं, तए णं से खंदए कच्चायणसगोत्ते पिंगलएणं नियंठेणं, वेसालियसायएणं इणमक्लेवं पुच्छिए समाणे संकिए, कंखिए, वितिगिच्छिए, भेदसमावत्रे, कलुससमावने णो संचाएइ पिंगलयस्त नियंठस्स, पेसालि असावयस्स किंचि विपमोक्समक्साइड, तुमि ft संचित णं से पिंगलए नियंठे, वेसालीसावए खंदयं कच्चायणसगोत्तं दोचं पि, तचं पि इणमक्खेवं पुच्छे -मागहा ! 'किं समते छोए, जाव फेम वा मरणं मरमाणे जीवे पद्धति था,
सावत्थीए तए णं
लोकः यावत्- केन वा मरणेन म्रियमाणो जीवो वर्धते वाः -- अनु०
,
Jain Education International
"
,
१. मुच्छाले समय भगवान् महावीरो राजरहाद् नगरात् गुणशिलान् यत् प्रतिनिध प्रतिनिष्क्रम्य बहिः जनपदविहारं विहरति तस्मिन् काले तस्मिन् समये कृतङ्गला नाम नगरी अभवत् वर्णकः तस्याः कृतङ्गलाया नगर्या बहिः उत्तरपौरस्त्ये दिग्भागे छत्रपलाशकं नाम चैत्यम् अभवत् वर्णकः ततः श्रमणो भगवान् महावीर उत्पन्नज्ञान- दर्शनधरः, यावत् समवसरणम्. पदनिरास्याः गलाया असामन्ते धावती नाम नगरी [अभवत् वर्णक तत्वां धापस्यो न गमावखान्तेवासी स्कन्दको नाम कात्यायनसगोत्र परित्राजकः परिसद सामवेद-अथर्ववेदानाम् इतिहासमानाम् निपण्डपानाम् चतुणी वेदानां सोपानाम् सरस्वानाम् खारका, चारक, पारमव पति विशारदः संहयाने शिक्षा-कन्ये व्याकर निरुक्ते ज्योतिषामवने, अन्येषु च बहुपुजाह्मण परिवाजके नवेषु परिनिष्ठितथाऽपि अभवत् तस्यां [आवस्यको नाम नियो वैज्ञानिकः परिवसति ततः स को नाम निन्योऽन्यदाकदापि मन्दः काव्यायनसगोत्र उपागच्छति उपागम्य खन्द कालाय नसतोत्रम् इदम् आक्षेप असतो सोडा, अनम्तो लोकः सान्तो जीवः अनन्तो जीव है सान्ता सिद्धिः, अनन्तासिद्धिः ? सान्तः सिद्धः, अनन्तः सिद्धः ? केन वा मरणेन म्रियमाणो जीवो वर्धते वा, हीयते वा ? एतावत् तावद् आख्याहि. एवम्, ततः स स्कन्दकः कात्यायन सगोत्रः शिलकेन निर्मन्थेन, वैशालिक श्रावकेण इदम् आक्षेपं पृष्टः सन् शङ्कितः काङ्क्षितः, बिचिकित्सितः, भेदसमापन्नः कलुपसमापन्नो न शक्नोति पिङ्गलस्य निर्मन्थस्य, वैशालिकधावकस्य किञ्चिद् अपि प्रमोक्षम् आख्यातुम्, तूष्णीक: ततः सकिन्थः वैद्यको विपत्रोऽपि इदम् आम् अप्रीतमा
2
,
उच्यमान
सन्तो
१८. ते काळे, ते समये श्रमण भगवंत महावीर राजगृह नगरनी पासे आवेला गुणशिल चैत्यथी निकळ्या. तेओए बहारना देशम विहार कर्यो. ते काळे, ते समये कृतंगला नामनी नगरी हती. वर्णक. ते कृतंगला नगरीना बहारना प्रदेशमां उत्तर अने पूर्वदिशाना भागमां - ईशानकोणमां 'छत्रपलाशक' नामनुं चैत्य हंतुं. वर्णक. ते यखते, उत्पन्न थएल ज्ञान अने दर्शनना धारंण करनार श्रमण भगवंत महावीर ( व्यां पधार्या ) यावत् - समवसरण थयुं. सभा निकली. ते कृतंगला नगरीनी पासे श्रावस्ती नामनी नगरी हती. वर्णक ते श्रावस्ती नगरीमा काव्यापनगोत्रनो, गर्दभातनामना परिवाजकनो शिष्य स्कंदक नामनो परित्राजक ( तापस) रहेतो हतो. ते ऋग्वेद, यजुर्वेद, सामवेद अने अथर्ववेद ए चार वेदोनो, पांचमा इतिहास - पुराणो-नो तथा छठा निघंटु नामना कोशनो सांगोपांग अने रहस्य, सहित प्रवर्तक, याद करनार; तथा तेमां थती भूलोनो अटकावनार हतो. वेदादि शास्त्रोनो धारक हतो. वेद वगेरेनो पारगामी अने छ अंगनो ज्ञाता हतो. तथा पठितंत्र ( कापिलीय शास्त्र ) मां विशारद हतो. वळी गणित शास्त्रमां, शिक्षा शास्त्रमां, आचार शास्त्रमां, व्याकरण शास्त्रमां, छंदःशाखमां व्युत्पत्ति शास्त्रमां ज्योतिष शास्त्रम अने वीजा पणा ब्राह्मण तथा परिव्राजक संबंधी नीति तथा दर्शन शास्त्रोमां पण घणो चतुर हतो. ते ज श्रावस्ती नगरीमा वैज्ञानिक ( श्रीमहावीर ) नो श्रावक (वचन सांभळनार माटे आवक ) पिंगल नामनो निर्मथ रहेतो हतो. ते वखते वैशालिकना वचनने सांभळवामां रसिक पिंगल नामना साधुए कोई एक दिवसे, जे ठेकाणे कात्यायन गोत्रनो स्कंदक वापस रहेतो हतो, ते तरफ जइने तेने आक्षेपपूर्वक आ प्रमाणे पूछयुं के, हे मागध - (मगध देशमा जन्मेल) ! शुं लोक अंसवाळो छे के अंत विनानो छे जीव अंतवाळो छे के अंत विनानो छे ? सिद्धि अंतवाळीछे के अंत विनानी छे ? सिद्धो अंतवाळा छे के अंत विनाना छे ! तथा कया मरणवडे मरतो जीव बधे अथवा घटे अर्थात् जीव केवी रीते मरे
For Private & Personal Use Only
3
२३१
.
,
www.jainelibrary.org
Loading... Page Navigation 1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372