Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
२०८ श्रीरायचन्द्र-जिनामसंग्रह- .
शतक १. उद्देशक ९. आराहित्ता, चरमेहिं उस्सास-नीसासेहिं सिद्धे, बुद्धे, मुत्ते, परि- रोने वांदी, प्रणाम करी अने. चार महाव्रतवाळो धर्म (मूकी) निव्वुडे, सव्वदुक्खप्पहीणे.
प्रतिक्रमणवाळो अने पांच महाव्रतवाळो धर्म स्वीकार्यो. अने तेम करी ते अनगार विहरे छे. त्यार पछी ते कालास्यवेषिपुत्र नामना अनगारे घणा वर्षों सुधी साधुपणुं पाळ्यु. अने जे प्रयोजन सार नग्नपणुं, मुंडपणुं, स्नान न करवू, दातण न करवू, छत्र न राखवु, जोडा न पहेरवा, भोंय पथारी करवी, पाटीया उपर सू, लाकडा उपर सू, केशनो लोच करवो, ब्रह्मचर्यपूर्वक रहे, (भिक्षा माटे ) बीजाना घरे जq, क्याय मळे के क्याय न मळे अथवा ओछं मळे (ए सहवू) तथा अनुकूल अने प्रतिकूल, इंद्रियोने कांटा जेवा बावीश परिषहो-उपसर्गो-ने सहवा; ए बधुं कर्यु ते प्रयोजनने ते कालास्यवेषिपुत्र अनगारे आराध्युं अने ते अनगार छेला उच्छासनिःश्वासवडे सिद्ध थयो, बुद्ध थयो, मुक्त थयो, परिनिर्वृत थयो अने सर्व दुःखथी हीन थयो.
५. अन्ययूथिकप्रस्तावाद् इदमाहः-'ते ण' इत्यादि. 'पासावञ्चिज्जे त्ति पार्धाऽपत्यानां पार्श्वजिनशिष्याणाम् अयं पार्थापत्यीयः. 'थेरे' ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः. 'सामाइयति समभावरूपम् , 'न याणंति' त्ति न जानन्ति सूक्ष्मत्वात् तस्य 'सामाइयस्स अटुं' ति. प्रयोजनं कर्माऽनुपादान-निर्जरणरूपम् , 'पश्चक्खाणं' ति पौरुष्यादिनियमम् , तदर्थ चाऽऽश्रवद्वारनिरोधम् ; 'संजम' त्ति पृथिव्यादिसंरक्षणलक्षणम् , तदर्थ चाऽनास्रवत्वम् ; 'संवर' ति इन्द्रिय-नोइन्द्रियनिवर्तनम् , तदर्थं तु अनास्रवत्वम् एव; 'विवेगं' ति विशिष्टबोधम् , तदर्थं च त्याज्यत्यागादिकम् , 'विउसग्गं' ति व्युत्सर्ग कायादीनाम्, तदर्थ चाऽनभिष्वङ्गताम्, 'अज्जो' त्ति हे आर्य! ओकारान्तता संबोधने प्राकृतत्वात. भिंतेत्ति किं भवताम ! इत्यर्थः. 'आया णे' ति आत्मा नोऽस्माकं मते सामायिकम् इति. यदाह:-"जीवो गुणपडिवनो नयस्स दव्ववियस्स सामाईयं" ति. सामायिकाऽर्थोऽपि जीव एव, कर्माऽनुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानाम् इति. एवं प्रत्याख्यानादि अपि अवगन्तव्यम्, 'जइ भे अज्जो ।' ति यदि भवतां हे आर्याः ! स्थबिराः 'सामायिकम् आत्मा, तदा 'अवहट्ट' ति अपहत्य त्यक्त्वा क्रोधादीन किमर्थं गर्हचे "निदामि, गरिहामि, अप्पाणं पोसिरामि" इति वचनात् क्रोधादीन एव, अथवा 'अवद्यम्' इति गम्यते. अयम् अभिप्रायः यः सामायिकवान्, त्यक्तक्रोधादिश्व, स कथं किमपि निन्दति ? निन्दा हि किल द्वेषसंभवा इति. अत्रोत्तरम्-संयमार्थम्-इति. अवघे गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्. तथा गर्दा संयमः, तद्धेतुत्वात्. न केवलम्-असौ गर्दा कर्मानुपादानहेतुत्वात् संयमो भवति. 'गरहा वि यत्ति गर्दैव च सर्व 'दोस' ति दोषं रागादिकम् , पूर्वकृतं पापं वा, द्वेष वा प्रविनयति क्षपयति, किं कृत्वा ? इत्याहः–'सव्वं बालियं' ति बाल्यं बालताम्-मिथ्यात्वम् , 'अविरतिं च; 'परिण्णाए' त्ति परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया च प्रत्याख्याय इति. इह च गर्हायाः, तद्वतश्च अभेदाद् 'एककर्तृत्वेन 'परिज्ञाय' इत्यत्र क्त्वा-प्रत्ययविधिः अदुष्ट इति. एवं खु' त्ति एवमेव णे' इति अस्माकम् , 'आया संजमे उपहिए' त्ति उपहितः प्रक्षिप्तो-न्यस्तो भवति. अथवा आत्मरूपः संयम उपहितः प्राप्तो भवति. 'आया संजमे उपचिए' त्ति आत्मा संयमविषये पुष्टो भवति, आत्मरूपो वा संयमः उपचितो भवति. 'उवढिए' त्ति उपस्थितः-अत्यन्तावस्थायी, 'एएसिणं भंते ! पयाणं इत्यस्य 'अदिहाणं' इत्यादिना संबन्धः. कथम् अदृष्टानाम् ! इत्याहः-'अन्नाणयाए' त्ति अज्ञानो निर्ज्ञानः, तस्य भावोऽज्ञानता, तया-अज्ञानतया-स्वरूपेण अनुपलम्भाद् इत्यर्थः. एतदेव कथम् ? इत्याहः-'असवणयाए' त्ति अश्रवणः श्रुतवर्जितः, तद्भावः तत्ता-तया, 'अबोहिए' त्ति अबोधिः जिनधर्माऽनवाप्तिः, इह तु प्रक्रमाद् महावीरजिनधर्मानवाप्तिः-तया अथवा औत्पत्तिक्यादिबुद्ध्यभावेन, 'अणभिगमेणं' ति विस्तरबोधाभा
ना, अदृष्टानां साक्षात स्वयमनुपलब्धानाम . अश्रतानाम अन्यतोऽनाकर्णितानाम् , 'अस्सआण' ति अस्मृतानाम्-दर्शना-ऽऽकर्ण. नाऽभावेन अननुध्यातानाम् , अत एव अविज्ञातानाम्-विशिष्टबोधाऽविषयीकृतानाम्, एतदेव कुतः ? इत्याहः-'अव्वोकडाणं' ति अव्याकृतानाम्-विशेषतो गुरुभिरनाख्यातानाम् , 'अन्वोच्छिन्नाणं' ति विपक्षाद् अव्यवच्छेदितानाम् , 'अणिज्जूढाणं' ति महतो प्रन्थात् सुखावबोधाय संक्षेपनिमित्तम्-अनुग्रहपरगुरुभिः अनुवृतानाम् , अत एव अस्माभिः अनुपधारितानाम्-अनवधारितानाम् , 'एयमद्वे' त्ति एवंप्रकारोऽर्थः, अथवा अयम्-अर्थः, 'नो सद्दहिए' त्ति न अद्धितः, 'नो पत्तइए' त्ति नो नैव, पत्तइयं ति 'प्रीतिः' उच्यते, तद्योमात् 'पत्तइए' त्ति प्रीत:-प्रीतिविषयीकृतः, अथवा न प्रीतितः, न प्रत्ययितो वा हेतुभिः, 'नो रोइए' त्ति न चिकीर्षितः, 'एवमेयं से जहेयं तुझे वयह' त्ति अथ यथा एतद् वस्तु यूयं वदथ, एवमेतद् वस्तु इति भावः.
१. मूलच्छायाः-आराध्य चरमैः उच्छ्वास-निःश्वासैः सिद्धः, बुद्धः, मुक्तः, परिनिर्वृतः, सर्वदुःखप्रहीणः-अनु. १.प्र. छायाः-जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम्. २. पूर्वार्धरूपम् एतद् गाथा श्रीविशेषावश्यके २६४३ गाथायाम्. (पृ. १०५२. य.). ३. निन्दामि, गहें, आत्मानं व्युत्सृजामिः-अनु. For Private & Personal use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372