Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
२२०
श्रीरायचन्द्र-जिनागमसंग्रह
शतक १.-उद्देशक १०.
३२५. उ०-गोयमा । जेणं. ते अनउत्थिआ एवं आइक्खं- ३२५. उ०-हे गौतम | जे ते अन्यतीर्थिको ए प्रमाणे कहे ति, तं चेव जाव-जे ते एवं आहिंसु, मिच्छा ते एवं आहिंसु. छे, यावत्-जे तेओए एम कर्दा छे ते खोटुं कयुं छे. वळी हे अहं पुण गोयमा । एवं आइक्खामि-एवं खलु एगे जीवे एगस- गौतम ! हुं आ प्रमाणे कई ढुंके, एक जीव, एक समये एक भए एक किरियं पकरेइ, परउत्थियवत्तव्यं णेयव्वं. ससमयवत्तब्व- क्रिया करे छे. अहीं परतीर्थिकर्नु तथा स्वसमयनुं वक्तव्य कहे याए णेयव्वं. जाव-इरियावहिअं, संपराइअं वा..
यावत्-ऐर्यापथिकी अथवा सांपरायिकी क्रिया करे छे. ४. पुनरपि अन्ययूथिकान्तरमतमुपदर्शयन् आहः-'अन्नउत्थिया णं' इत्यादि. तत्र च 'इरियावहियं ति ईर्या गमनम् , तद्विषयः पन्था मार्गः-ईर्यापथः, तत्र भवा ऐर्यापथिकी-केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः. 'संपराइयं च' ति संपरैति भ्रमति प्राणी भवे एभिरिति संपरायाः कषायाः, तत्प्रत्यया या सा सांपरायिकी-कषायहेतुकः कर्मबन्ध इत्यर्थः. 'परउत्थियवत्तव्वं णेयव्वं ति इह सूत्रे अन्ययू. थिकवक्तव्यं स्वयमुच्चारणीयम्, ग्रन्थगौरवमयेन अलिखितत्वात् तस्य. तच्चेदम्-'जं समयं संपराइयं पकरेइ, तं समयं इरियावहियं पकरेइ-इरियावहियापकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाए इरियावहियं पकरेइ. एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ. तं जहा:-इरियावहियं, संपराइयं च' इति. 'ससमयवत्तव्ययाए णेयव्वं' 'सूत्रम्' इति गम्यम्. सा च एवम्:-"से कहमेअं भंते ! एवं ? गोयमा ! जंणं ते अन्नउत्थिआ एवमाइक्खंति, जाव-संपराइयं च. जे ते एवमाहिंसु, मिच्छा ते एवमाहिंसु. अहं पुण गोयमा ! एवं आइक्खामि, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ. तं जहा:-" इत्यादि पूर्वोक्तानुसारेण
दाचार्यस्वपरतलाऽपि शिष्य आयाम् उच्यते. तत्र वाय. ते न
प्रमाणे अहीं ३२५ मा प्रश्न सूत्रमा जे मत जणाव्युं छे ते मतनो स्थापक अने श्रीविशेषावश्यकमा जणावेलो ते ज मतनो स्थापक एक ज होय तो तेमा काइ प्रायः अणघटतुं नथी. एम धारीने अहीं शब्दशः तेनो हेवाल आपीए छीए:
"अट्ठाविसा दो वाससया तइआ सिद्धिं गयस्स वीरस्स, दोकिरियाणं 'भगवंत श्रीमहावीर सिद्ध थया पछी २२८ वर्षे 'उल्लुकातीर' नामना दिट्ठी उल्लुगतीरे समुप्पण्णा. २४२४. अष्टाविंशत्यभ्यधिके द्वे वर्षशते तदा नगरमा एक काळे बे क्रियाने जणावनार निवोनो पंथ उत्पन्न थयो. सिद्धिं गतस्य श्रीमहावीरस्य अत्रान्तरे द्वैक्रियनिहवानां दृष्टिरुल्लुकतीरे 'उल्लुका' नामनी नदी छे, ते नदीवाळो देश पण 'उल्लुका' कहेवाय छे. समुत्पन्ना इति. नइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगे य किरिया ते उल्लुका नदीने एक कांठे धूळना गढयी विटाएलु एक खेटस्थान हतुं दो रायगिहे महातवोवतीरमणिनाए. २४२५. उल्लुका नाम नदी, तदुपल- अने बीजे कांठे 'उल्लुकातीर' नामर्नु नगर हतुं. बीजाओ तो कहे छे के:क्षितो जनपदोऽप्युल्लुका. उल्लुकान द्याश्चैकस्मिंस्तीरे धूलिप्राकारावृतनगर- 'उल्लुकातीर' नगर ज धूळना किल्लावाळु छे माटे तेने ज खेटस्थान कहे. विशेषरूपं खेटस्थानम् आसीत् , द्वितीये तु उल्लुकातीरं नाम नगरम्. वाय. ते नगरमा महागिरिना शिष्य धनगुप्त अने तेना पण शिष्य आर्य अन्ये त्वाहुः-एतदेव उल्लुकातीरं धूलिप्राकारावृतत्वात् खेटम् उच्यते. तत्र गंग नामना आचार्य रहेता हता. ए आर्य गंग नदीना पूर्वना कांठा उपर च महागिरिशिष्यो धनगुप्तो नाम. अस्याऽपि शिष्य आर्यगनो नामाचार्यः. हता अने तेना गुरु पश्चिमना कांठा उपर हता. एक दिवसे शरद ऋतुमा अयं च नद्याः पूर्वतटे, तदाचार्यस्त्वपरतटे, ततोऽन्यदा शरत्समये सूरिव- पोताना गुरुने वांदवा जवा माटे ते आर्य गंग नदीमां उतर्या. ते गंग न्दनार्थ गच्छन् गङ्गो नदीमुत्तरति. स च खल्वाटः. ततस्तस्योपरिष्टादुष्णेन आचार्य टालीआ हता-तेना माथामा टाल हती तेथी उपर तडको पडतो दह्यते खल्ली. अधस्तात्तु नद्याः शीतजलेन शैत्यमुत्पद्यते. ततोऽत्रान्तरे कथ- होवाथी तेनी टालने ताप लाग्यो अने नीचे नदीनु पाणी होवाधी तेने मपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्ः-अहो ! सिद्धान्ते युगपत्कि- ठंडक लागी. तो आ समये कोइ रीते मिथ्यात्वमोहनीयना उदयथी तेणे याद्वयानुभवः किल निषिद्धः, अहं तु एकस्मिन्नेव समये शैत्यम्, औष्ण्यं च आ प्रमाणे विचार्यु के:-अहो ! आगममां तो 'एक काळे ये क्रियानो अनुवेदयामि, अतोऽनुभवविरुद्धत्वाद् नेदम् आगमोक्तं शोभमानम् आभाति. भव न थई शके' एम कर्दा छे अने हुं तो एक ज काळे ताप अने ठंडक इति विचिन्त्य गुरुभ्यो निवेदयामास. ततस्तैर्वक्ष्यमाणयुक्तिभिः प्रज्ञापितो- अनुभवू छु माटे आगमवाक्य अनुभव विरुद्ध होवाथी असंगत लागे छे. ऽसौ. यदा च स्वाग्रह स्तबुद्धित्वाद् न किञ्चित् प्रतिपद्यते. तदोद्भाव्य बाह्यः एम विचारीने तेणे पोतानो अभिप्राय गुरुत्रीने जणाव्यो. पछी गुरुए अनेक कृतो विहरन् राजगृहं नगरम् आगतः, तत्र च महातपस्तीरप्रभवनान्नि युक्तिओथी (जे युक्तिओ अहीं कहेवानी छे) तेने समजाव्यो पण तेणे प्रश्रवणे मणिनागनानो नागस्य चैत्यम् अस्ति. तत्समीपे च स्थितो गङ्गः पोतानो आग्रह मूक्यो नहीं. पछी तेने उघाडो पाडीने बहिष्कृत कों अने पर्षत्पुरस्सरं युगपत्क्रियाद्वयवेदनं प्ररूपयति स्म. तच्च श्रुखा प्रकुपितो ते विहार करतो करतो राजगृह नगरमा आव्यो. त्यां 'महातपस्वीरप्रभव' मणिनागस्तम् अवादीतः-अरे दुष्टशिक्षक! किमेवं प्रज्ञापयसि, यतोऽत्रैव नामना झरणामां मणिनाग नामना नागर्नु चैत्य हतुं. ते चैत्खनी पासे प्रदेशे समवसृतेन श्रीमद्वर्धमानखामिना एकस्मिन् समये एकस्या एव रहीने ते गंग आचार्य सभानी समक्ष "एक काळे वे क्रिया अनुभवाय छे' क्रियाया वेदनं प्ररूपितम्. तच्च इह स्थितेन मयापि श्रुतम्. तत् किं ततो- एवा पोताना सिद्धांतने जाहेर कर्यो. ते सांभळीने गुस्से थएला मणिनागे ऽपि लष्टतरः प्ररूपको भवान् , येनैवं युगपत् क्रियाद्वयवेदनं प्ररूपयसि ? तेने कयुं के:-"अरे दुष्टशिक्षक ! तुं आ शुं जणावे छे. कारण के एक तत्परित्यज एतां कूटप्ररूपणाम् , अन्यथा नाशयिष्यामि त्वाम्. इत्यादितदु- वखते आ ज ठेकाणे पधारेला श्रीमहावीर भगवंते एक समये एक ज दितभयवाक्यैयुक्तिवचनैश्च प्रवुद्धोऽसौ मिथ्यादुष्कृतं दत्त्वा गुरुमूलं गत्वा कियानो अनुभव जणाव्यो हतो. अने ते वात अहीं रहीने में पण सांभळी प्रतिक्रान्त इति.-(श्रीविशेषावश्यके गा० २४२४, २४२५. पृ. ९७१- हती. तो शुं तुं ते भ्रमण महावीर करतां पण लष्ट प्ररूपक थ६ गयो छे के ९७२. य.पं.):-अनु०
जेथी एक काळे ये क्रियानो अनुभव होवार्नु जणावे छे. माटे ए खोटी वात
छोडी दे, नहीं तो तारो नाश करी नाखीश." ए प्रमाणे मणिनागनी डरामणीथी अने युक्तिओथी ते गंग आचार्यने बोध थयो, पछी तेणे पोतानी भुलनी माफी मागी अने गुरुनी पासे जइ आलोचन कर्यु:(श्रीविशेषावश्यक गा० २४२४, २४२५. पृ० ९७१-९७२. य० प्र०):-अनु०
१. मूलच्छायाः-गीतम! यत् ते अन्यतीथिका एवमाख्यान्ति. तदेव यावत्-ये ते एवमाहुः, मिथ्या ते एवमाहुः-अहं पुनर्गोतम ! एवम् आख्यामि, एवं खलु एको जीवः एकसमये एका क्रिया प्रकरोति. परतीथिकवक्तव्यं नेतव्यम्, खसमयवक्तव्यतया नेतन्यम्. यावत्-ऐयोपथिकीम्, सांपरायिकी वाः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372