Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
२११.
शतक १.-उद्देशक ९:
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३०५. उ०—गोयमा ! फासु-एसणिज णं भुंजमाणे आउय- ३०५. उ०—हे गौतम ! प्रासुक अने निर्दोष आहारने खातो वजाओ सत्तकम्मपयडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ श्रमण निग्रंथ आयुष्य सिवायनी अने मजबूत बंधाएली सात कर्मप्रपकरोति. जहा संवुडेणं, नवरं-आउयं च णं कम्मं सिय बंधइ, कृतिओने पोची करे छे. तथा एने संवृत अनगारनी पेठे जाणवो. सिय नो बंधइ; सेसं तहेव, जाव-वीइवयइ..
विशेष ए के, आयुष्य कर्मने कदाचित् बांधे छे अने कदाचित् नथी बांधतो. अने बाकी बधुं ते ज प्रमाणे जाणवु यावत्-संसारने
ओळंगी जाय छे. ३०६.प्र०—से केणद्वेणं जाव-बीइवयइ ?
३०६. प्र०—हे भगवन् ! तेनु शु कारण के, ए यावत्
संसोरने ओळंगी जाय छे ! . ३०६. उ०-गोयमा । फासु-एसणिजं भुंजमाणे समणे नि- ३०६. उ०-हे गौतम ! प्रासुक अने निर्दोष आहारने खातो रगंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्म अणइकममाणे श्रमण निग्रंथ पोताना धर्मने ओळंगतो नथी, अने पोताना धर्मने पढविकाइयं अवकखति, जाव-तसकायं अवकखइ, जेसि पि य णं नहीं ओळंगतो ते श्रमण निग्रंथ पृथिवीकायिक जीवोनी दरकार करे जीवाणं सरीराइं आहारेइ, ते वि जीवे अवकखइ से तेणद्वेणं छे, यावत्-त्रसकायना जीवोनी दरकार करे छे, अने जे जीवोना जाव-वीइवयइ.
शरीरोनो ते आहार करे छे ते जीवोनी पण ते दरकार करे छे.
माटे ते हेतुथी यावत्-ते श्रमण संसारने ओळंगी जाय छे.. ३०७.प्र.-से गुणं भंते । अथिरे पलोइ, नो थिरे पलोदृइ, ३०७. प्र०—हे भगवन् ! अस्थिर पदार्थ बदलाय छे ! स्थिर अथिरे भज्जइ, नो थिरे भज्जइ; सासए बालए, बालिअत्तं असासयं, पदार्थ नथी बदलातो ? अस्थिर पदार्थ भांगे छे ? स्थिर पदार्थ नयी सासए पंडिए, पंडियत्तं असासयं ?
भांगतो ? बालक शाश्वत छे ? बालकपणुं अशाश्वत छे ! पंडित
शाश्वत छे ? अने पंडितपणुं अशाश्वत छे ! ३०७. उ०-हंता, गोयमा । अथिरे पलोदृइ, जाव-पंडि- ३०७. उ०—हे गौतम! अस्थिर पदार्थ बदलाय छे अने यत्तं असासयं.
यावत्-पंडितपणुं अशाश्वत छे. सेवं भंते !, सेवं भंते ति जाव-विहरइ.
हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. एम कही यावत्-विहरे छे.
भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये नवमो उद्देसो सम्मत्तो. •७. कालास्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताऽप्रत्याख्यानक्रियानिरूपणसूत्रम्:-'भंते !' इत्यादि. तत्र 'भंते !" त्ति हे भदन्त ! इति एवम् , 'आमन्त्र्य' इति शेषः, अथवा भदन्त इति कृत्वा-'गुरुः' इति कृत्वा इत्यर्थः. 'सेद्वियस्स य' त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य, 'तणुयस्स' त्ति दरिद्रस्य, 'किवणस्स' त्ति रङ्कस्य, 'खत्तियस्स' त्ति राज्ञः, 'अपञ्चक्खाणकिरिय' त्ति प्रत्याख्यानक्रियाया अभावः, अप्रत्याख्यानजन्यो वा कर्मबन्धः, 'अविरई' ति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैव इति. अप्रत्याख्यानक्रियाप्रस्तावाद् इदमाहः-'आहाकम्म' इत्यादि. आधया साधुप्रणिधानेन यत् सचेतनम् अचेतनं क्रियते, अचेतनं वा पच्यते, चीयते वा गृहादिकम् , घ्यूयते वा वस्त्रादिकम् , तद् आधाकर्म. 'किं बंधइ' त्ति प्रकृतिबन्धमाश्रित्य, स्पृष्टावस्थापेक्षया वा. किं पकरेइ'त्ति स्थितिबन्धापेक्षया, बद्धावस्थापेक्षया वा. 'किं चिणाइ' त्ति अनुभागबन्धापेक्षया, निधत्तावस्थापेक्षया वा. 'कि उवचिणाईत्ति प्रदेशबन्धापेक्षया, निकाचनापेक्षया वेति. 'आयाए' त्ति आत्मना, धर्मम्-चारित्रधर्मम् , श्रुतधर्म वा. 'पुढयिकाइयं नावकंखई' त्ति नाऽपेक्षते-नाऽनुकम्पते इत्यर्थः. आधाकर्मविपक्षश्च प्रासुकैषणीयम्, इति प्रासुकैषणीयसूत्रम्, अनन्तरसूत्रे संसारव्यतिब्रजनम्-उक्तम् , तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवति, इति अस्थिरसूत्रम्-तत्र 'अथिरे' त्ति अस्थास्तु द्रव्यं लोष्टादि. प्रलोटति परिवर्तते. अध्यात्मचिन्तायाम्-अस्थिरं कर्म, तस्य जीवप्रदेशेभ्यः प्रतिसमयचलनेन अस्थिरत्वात् प्रलोट्यति-बन्धो-दय-निर्जरणादिपरिणामैः परिवर्तते. स्थिरं शिलादि न प्रलोट्यति. अध्यात्मचिन्तायां तु-स्थिरो जीवः, कर्मक्षयेऽपि तस्य अवस्थितत्वाद् नाऽसौ प्रलोव्यति
१. मूलच्छायाः- गौतम ! प्रासुकैषणीयं भुञ्जानः आयुष्कवर्जाः सप्त कर्मप्रकृतीः दृढबन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति, यथा संवृतः. नवरम्-आयुष्कं च कर्म स्याद् बध्नाति, स्याद् नो बनाति. शेषं तथैव यावत्-व्यतिव्रजति. तत् केनार्थेन यावत्-व्यतिव्रजति ? गौतम ! प्रासुकैषणीयं भुनानः श्रमणो निर्ग्रन्थः आत्मनो धर्म नातिकामति. आत्मनो धर्मम् अनतिक्रामन् पृथिवीकायिकम् अवकाहति, यावत्-त्रसकायम् अवकाति. येषामपि च जीवानां शरीराणि आहरति, तानपि जीवान् अवकाति, तत् तेनार्थेन यावत्-व्यतिव्रजति. तद् नूनं भगवन् ! अस्थिरः प्रलोटति, नो स्थिरः प्रलोटति, अस्थिरो भज्यते, नो स्थिरो भज्यते, शाश्वतः बालकः, वालिकत्वम् (बालस्वम् ) अशाश्वतम् , शाश्वतः पण्डितः, पण्डितत्वम् अशाश्वतम् ! हन्त, गौतम ! अस्थिरः प्रलोटति, यवत्-पण्डितत्वम् अशाश्वतम् . तदेवं भगवन् !, तदेवं भगवन् ! यावत्-विहरतिः-अनु.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372