Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 197
________________ शतक १.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. कोऽसौ ? इति. किं देसेणं-देसं उववज्जइत्ति देशेन च देशेन च यद् उत्पादनं प्रवृत्तं तद् देशेन-देशम्. छान्दसत्वात् चाव्ययीभावप्रतिरूपः समासः, एवम् उत्तरत्रापि. तत्र जीवः किं देशेन स्वकीयाऽवयवेन, देशेन नारकाऽवयविनोंऽशतया उत्पद्यते, अथवा देशेन देशमाऽऽश्रित्य उत्पादयित्वा इति शेषः, एवम् अन्यत्राऽपि. तथा 'देसेणं-सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तद् देशेन-सर्वम्. सत्र देशेन स्वाऽवयवेन सर्वतः सर्वात्मना नारकाऽवयवितयां उत्पद्यते इत्यर्थः. आहोश्वित् सर्वेण सर्वात्मना, देशतो नारकांशतया उत्पद्यते, अथवा सर्वेण सर्वात्मना सर्वतो नारकतया इति प्रश्नः. अत्रोत्तरम्-"न देशेन देशतया उत्पद्यते, यतो न परिणामिकारणाऽवयवेन कार्याऽवयवो निवर्यते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत् , यथा हि-पटदेशभूतेन तन्तुना पटाऽप्रतिबद्धः पटदेशो न निर्वय॑ते, तथा पूर्वाऽवयविप्रतिबद्धेन तद्देशेन उत्तराऽवयविदेशो न निवर्त्यत इति भावः. तथा न देशेन सर्वतया उत्पद्यते; अपरिपूर्णकारणत्वात् तन्तुना पट इव इति. तथा न सर्वेण देशतया उत्पद्यते, संपूर्णपरिणामिकारणत्वात् समस्तघटकारणैर्घटैकदेशवत्. 'सव्वेणं-सव्वं उववज्जई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद् घटवत्" इति चूर्णिव्याख्या. टीकाकारस्तु एवमाहः-"किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ? अथवा देशेन सर्वत उत्पद्यते ? अथवा सर्वाऽऽत्मना यत्रोत्पत्तव्यं तस्य देशेन उत्पद्यते ? अथवा सर्वात्मना सर्वत्र? इति. एतेषु पाश्चात्यभङ्गो ग्राह्यौ, यतः सर्वेण सर्वात्मप्रदेशव्यापारेण इलिकागतौ यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते, तद्देशेन उत्पत्तिस्थानदेशस्य एव व्याप्तत्वात् , कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते, विमुच्यैव पूर्वस्थानम्" इति. एतच्च टीकाकारव्याख्यानं वाचनाऽन्तरविषयमिति. उत्पादे चाऽऽहारक इत्याहारसूत्रम्-तत्र देशेन देशम् इति आत्मदेशेनाऽभ्यवहार्यद्रव्यदेशम् इत्येवं गमनीयम्. उत्तरम्-'सव्वेण वा देसं आहारेइ'त्ति उत्पत्त्यनन्तरं समयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिद् आदत्ते, कांश्चिद् विमुञ्चति, तप्ततापिकागततैलग्राहक-विमोचकाऽपवत् , अत उच्यते-देशमाहारयति इति. 'सव्वेणं वा सव्वं' ति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलान् आदत्ते एव. प्रथमतस्तैलमृततप्ततापिकाप्रथमसमयपतिताऽधूपवत्, इत्युच्यते सर्वमाहारयति इति. उत्पादस्तदाहारेण सह प्राग् दण्डकाभ्याम् उक्तः. अथ उत्पादप्रतिपक्षत्वाद् वर्तमानकालनिर्देशसाधर्म्यात् च उद्वर्तनादण्डक स्तदाऽऽहारदण्डकेन सह. तदनन्तरं च नोद्वर्तनानुत्पन्नस्य स्याद् इति उत्पन्न-तदाऽऽहारदण्डकी. उत्पन्नप्रतिपक्षत्वात् च उद्त्त-तदाहारदण्डको इति. पुस्तकान्तरे तु उत्पाद-तदाऽऽहारदण्डकानन्तरम् उत्पादे सति उत्पन्नः स्याद् इति उत्पन्न-तदाहारदण्डकौ, ततस्तु उत्पादप्रतिपक्षत्वाद् उद्वर्तनायाः, उद्वर्तना-तदाहारदण्डकौ. उद्वर्तनायां च उद्त्तः स्याद् इति उद्वत्त-तदाऽऽहारदण्डको, कण्ठ्याश्च एते इति. एवं तावदष्टाभिर्दण्डकैर्देश-सर्वाभ्याम् उत्पादादि चिन्तितम्. अथ अष्टाभिरेवाऽर्ध-सर्वाभ्याम् उत्पादाद्येव चिन्तयन् आहः-'नेरइए णं' .इत्यादि. 'जहा पढमिल्लेणं' ति यथा देशेन. ननु देशस्य च, अर्धस्य च को विशेषः? उच्यते-देशस्त्रिभागादिरनेकधा, अर्धे तु एकधैव इति. १. हवे सातमा उद्देशकनी शरुआत थाय छे. अने तेनो संबंध आ प्रमाणे छः-आगळना उद्देशकमा छेवटे 'स्नेहकाय शीघ नाश पामे छे' एम कयुं छे अने अहीं तो ते नाशनो विपर्यय-उत्पाद-कहेवानो छे. अथवा आगळना उद्देशकमां लोकस्थिति संबंधे का छे अने आउद्देशकमां पण ते ज संबंधे कहेवार्नु छे. तथा [ 'नेरइए'त्ति] ए पद आगळ संग्रहगाथामा कयुं छे तेनुं विवेचन अहीं समय प्राप्त छे, माटे ते विषे अहीं कहेवार्नु छे. तेमां आदिसूत्र आ छे:[नेरइए णं भंते ! नेरइएसु उववजमाणे'त्ति] शंकाः-मूळ सूत्रमा जे कयुं छे के, 'नैरयिकोमा उपजतो नैरयिक' आ वाक्य असंगत लागे छे. कारण के शंका. जे जीव नैरयिकोमा उत्पन्न थयो नथी, पण हजु उत्पन्न थवानो छे ते जीव 'नैरयिक' केम कहेवाय. जेम के, कोइ मनुष्य के तिर्यंच हजु सुधी नारकिमा उत्पन्न थया नथी, पण हवे पछी उपजवाना छे तो पण ते नैरयिक' कहेवाता नथी तेम ज नारकिमां उपजेलो नहीं, पण हवे पछी उपजवानो के उपजतो कोइ जीव 'नैरयिक' केम कहेवाय ? समा०-वर्तमानकाळ अने भूतकाळना अभेदने लीधे उपजतो जीव पण उपजेलो ज जीव गणाय छे, माटे ज समा. नारकिमां उपजतो जीव पण उपजेलानी पेठे गणातो होवाथी तेने 'नैरयिक' कहेवामा हरकत नथी. कारण के नारकिमां उपजता जीवने नारकिना आयुष्यनो उदय होय छे पण तिर्यंच वगेरे बीजा आयुष्यनो उदय नथी होतो. वळी ज्यारे जीवने बीजा कोइ आयुष्यनो उदय न होय अने मात्र नारकिना आयुष्यनो ज उदय होय तो ते 'नैरयिक' न कहेवाय तो बीजं शुं कहेवाय ? तात्पर्य ए के जीवने जे गतिनुं आयुष्य उदयवर्ति होय ते गतिनो ते (जीव) गणाय छे. “['किं देसेणं-देस उववजइ'त्ति] भागे भागे प्रवर्तेलं जे उत्पादन ते देशेनदेश उत्पादन कहेवाय. ए. प्रमाणे नीचे पण चूर्णिकार. जाणवू. तेमां शुं जीव पोताना अवयववडे नारकना अवयवपणे उत्पन्न थाय ? अथवा पोताना अवयववडे नारकना अवयवने आश्रीने-उत्पन्न करीने- देशेन-देश. उत्पन्न थाय ? ए प्रमाणे बीजे ठेकाणे पण जाणवं. तथा [ देसेणं-सव्वं'ति] भागवडे अने बधावडे प्रवर्तेलं जे उत्पादन ते देशेनसर्व देशेन-सर्व. उत्पादन कहेवाय. तेमां पोताना अवयववडे नारकपणे सर्व आत्मवडे उत्पन्न थाय ? अथवा पोताना सर्व आत्मवडे नारकपणे अंशवडे उत्पन्न थाय ? सर्वेण-देश, के पोताना सर्व आत्मवडे नारकपणे सर्व आत्मवडे उत्पन्न थाय ? अहीं उत्तर आ छः-पोताना अवयवबडे नारकिना अवयवपणे उत्पन्न न थाय. तेनुं सर्वेण-सर्व. कारण आ छे, जे कार्य- जे उपादान कारण होय ते पोताना एक भागथी कार्यना एक भागने न नीपजावे. कारण के उपादान कारण तो ए ज कहेयाय के जे पोते आखू ज कार्यना रूपमा बदलाइ जाय. जेम के; एक कपडं वणातुं होय, तो तेमां कपडु ए कार्य छ अने तांतणा ए कपडा- उपादान. १. एतद्विषये चूर्णिगतः पाठोऽयम्:-"कारणावयवेन कार्यावयवी न निर्वय॑ते, तन्तुना पटानवबद्धप्रदेशे ता (2) (पटो न बद्धप्रदेशे च (व) ता (1) नं च देशेन सर्वः, असकलकारणत्वात् , तन्तुना पट इव. न च सर्वावयवैर्देशकार्याभिनिवृत्तिः संपूर्णसमवायसमवायिकारणत्वात्, घटैकदेशदेशवत्. सर्वावयवैः सर्वः, पूर्णकारणसमवायात् , पटवत्"-श्रीभगवतीचूर्णि, २. एतद्विषये टीका (अवचूर्णि) गतः पाठोऽयम्:-"किमत्रावस्थित एव जीव एक देशम्-अपनीय तत्र देशेन उत्पद्यते, यत्र उत्पत्तव्यम्. अथवा देशेन यत्र उत्पत्तव्यम् , तत्र सर्वश उत्पद्यते. सर्वेण वा शरीरेण तत्र देशेन उत्पद्यते. सर्वेण वा शरीरेण इलिकागतौ देशेन उत्पद्यते, कन्दुकगतौ वा सर्वत्र उत्पद्यते, विमुच्य च पूर्वस्थानम्"-श्रीभगवतीअवचूर्णिः-अनु. १. जूओ पृ. ८ मुंः-अनु. २. वृद्धवाक्य छे माटे अहीं अव्ययीभावसमासनी जेवो पण आ प्रयोग जाणवोः-श्रीअभय. २३ भ० स० For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372