Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 224
________________ २०४ श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-उद्देशक ९. लाघविकादि. कांक्षाप्रदोष. स्वजनादिषु स्नेहाऽभावः; इत्येतत् 'पञ्चकम्' इति गम्यम्. श्रमणानां निर्ग्रन्थानां प्रशस्तं सुन्दरम् , अथवा लाघविकं प्रशस्तम्. कथंभूतम् । इत्याहः-'अप्पिच्छा' अल्पेच्छारूपम् इत्यर्थः, एवम् इतराण्यपि पदानि. उक्ता लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाऽविनाभूतम् , इति क्रोधादिदोषाऽभावप्रशस्तताऽभिधानार्थम् , क्रोधादिदोषाऽभावाऽविनाभूतकाङ्क्षाप्रदोषक्षयकार्याऽभिधानार्थं च क्रमेण सूत्रे, व्यक्ते च. नवरम्:काङ्क्षा दर्शनाऽन्तरग्रहः, गृद्धिर्वा; सैव प्रकृष्टो दोषः काङ्क्षाप्रदोषः, काङ्क्षाप्रद्वेषं वा राग-द्वेषौ इत्यर्थः. ३. गुरुलघुत्वनो अधिकार होवाथी हवे आ सूत्र कहे छ:-[ से णूणं' इत्यादि.] ['लाधवियं ति] हळवापणुं.-ओछी उपधिवाळापर्यु, ['अप्पिच्छ' त्ति ] आहार वगेरेमा ओछी इच्छा, ['अमुच्छ'त्ति] उपधिने साचववा माटेनी चीवट-काळजी-नहीं, [ 'अगेहि त्ति ] भोजन वगेरेमा जमवाने वखते अलंपटपणुं, स्वजन वगेरेमा अप्रतिबद्धपणु-स्नेहनो अभाव; ए पांचवानां श्रमण निग्रंथोने माटे सारां छे. अथवा श्रमणोने लाघविक सारं छे. ते लाघ विक केवु छ ? तो कहे छे के, [ 'अप्पिच्छा' ] ओछी इच्छारूप. ए प्रमाणे बीजां पण पदो जाणवां. आगळ लाघविकर्नु प्रशस्तपणुं कह्यु, अने ते लाघविक त्यारे ज होइ शके छे, ज्यारे क्रोध वगेरेनो अभाव होय. माटे हवे क्रोध वगेरे दोषोना अभावनी प्रशंसा करवा अने क्रोध वगेरे दोषोना अभाव सिवाय न बनी शके तेवू कांक्षाप्रदोषना क्षयर्नु कार्य छे माटे तेने कहेवा क्रमपूर्वक बे सूत्र कहे छे. अने ते बन्ने सूत्र स्पष्ट छे. विशेष ए के, कांक्षा एटले बीजा मतमा आग्रह अथवा आसक्ति. अने तद्रूप जे मोटो दोष ते कांक्षाप्रदोष अथवा कांक्षा एटले राग अने प्रद्वेष एटले द्वेष. बीजा मतवाळा विषे प्रश्नोत्तर. २९५. प्र०—अण्णउत्थिया णं भंते ! एवं आइक्खंति, २९५. प्र०-हे भगवन् ! अन्यतीर्थिको आ प्रमाणे कहे एवं भासंति, एवं पण्णवेंति, एवं परूवेति-एवं खलु एगे जीवे छे, आ प्रमाणे भाषे छे, आ प्रमाणे जणावे छे अने आ प्रमाणे एगेणं समएणं दो आउयाइं पकरेति. तं जहाः-इहमवियाउगं च, प्ररूपे छे के, एक जीव एक समये बे आयुष्य करे छे. ते आ परभवियाउगं च; जं समयं इहभवियाउं पकरेति, तं समयं परभ- प्रमाणे:-आ भवनुं आयुष्य अने पर भवनुं आयुष्य. जे समये वियाउं पकरेति; जं समयं परभवियाउगं पकरेति, तं समयं इहभ- आ भवनुं आयुष्य करे छे ते समये पर भवनुं आयुष्य करे छे वियाउगं पकरेति; इहभावियाउगस्स पकरणयाए परभचियाउगं अने जे समये पर भवनुं आयुष्य करे छे ते समय आ भवनुं आयुष्य पकरेति, परभवियाउयस्स पकरणयाए इहभावियाउं पकरेति; एवं करे छे-आ भवनुं आयुष्य करवाथी पर भवतुं आयुष्य करे छे अने खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति. तं पर भवर्नु आयुष्य करवाथी आ भवनुं आयुष्य करे छे. ए प्रमाणे जहाः-इहभवियाउगं च, परभवियाउगं च. से कहमेयं भंते ! एक जीव एक समये बे आयुष्य करे छे-आ भवनुं आयुष्य अने पर भवनुं आयुष्य. हे भगवन् ! ते ए ए प्रमाणे केवी रीते छे ? २९५. उ०-गोयमा । जंणं ते अन्नउत्थिआ एवं आइ- २९५. उ०—हे गौतम ! अन्यतीर्थिको जे ए प्रमाणे कहे छे क्खंति, जाव-परभावियाउगं च. जे ते एवं आहेसु मिच्छा ते एवं यावत्-पर भवनुं आयुष्य. तेओए जे ए प्रमाणे कर्तुं छे ते खोटुं आहिंसु. अहं पुण गोयमा! एवं आइक्खामि, जाव-परूवेमि. कहुं छे. वळी हे गौतम ! हुं ए प्रमाणे कहुं छु यावत्-प्ररूपुं छु एवं खलु एगे जीवे एगेणं समएणं एगं आउगं पकरेइ, तं जहा:- के, एक जीव एक समये एक आयुष्य करे छे. अने ते आ इहभविआउगं वा, परभविआउगं वा; जं समयं इहभवियाउगं भवतुं आयुष्य करे छे अथवा पर भवतुं आयुष्य करे छे. पकरेति, णो तं समयं परमवियाउगं पफरोति; जं समयं परभविया- जे समये आ भवनुं आयुष्य करे छे. ते समये पर भवन उगं पकरोति; णो तं समयं इहभवियाउगं पकरोति; इहभवियाउगस्स आयुष्य नथी करतो अने जे समये पर भवनुं आयुष्य करेछे ते समये पकरणताए णो परभवियाउगं पकरोति, परभवियाउयस्स पकरणताए आ भवनुं आयुष्य करतो नथी. तथा आ भवनुं आयुष्य करवाथी पर णो इहभवियाउगं पकरेति; एवं खलु एगे जीवे एगेणं समयेणं भवनुं आयुष्य करतो नथी अने पर भवनुं आयुष्य करवाथी आ भवन एग आउगं पकरेति. तं जहा:-इहभवियाउगं वा, आयुष्य करतो नथी. अने ए प्रमाणे एक जीव एक समये एक परभवियाउगं वा, आयुष्य करे छे-आ भवनुं आयुष्य अथवा पर भवर्नु आयुष्य. सेवं भंते !, सेवं भंते ! त्ति भगवं गोयमे जाव-विहरति. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छ एम कहीने भगवंत गौतम यावत्-विहरे छे. एवं? १. मूलच्छायाः-अन्यतीर्थिका भगवन् ! एवमाख्यान्ति, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति-एवं खलु एको जीवः एकेन समयेन द्वे आयुषी प्रकरोति, तद्यथाः-इहभवायुः, परभवायुश्च. यं समयम् इहभवायुः प्रकरोति, तं समयं परभवायुः प्रकरोति; यं समयं परभवायुः प्रकरोति, तं समयम् इहभवायुः प्रकरोति. इहभवायुष्कस्य प्रकरणतया परभवायुष्कं प्रकरोति, परभवायुष्कस्य प्रकरणतया इहभवायुष्कं प्रकरोति. एवं खलु एको जीवः एकेन समयेन द्वे आयुषी प्रकरोति. तद्यथाः-इहभवायुश्च, परभवायुश्च. तत् कथमेवं भगवन् ! एतत् ? गौतम ! यत् ते अन्यतीर्थिका एवम् आख्यान्ति, यावत्-परभवायुष्कं च. ये ते एवमाहुः, मिथ्या ते एवमाहुः. अहं पुनर्गौतम ! एवम् आख्यामि, यावत्-प्ररूपयामि, एवं खलु एको जीवः एकेन समयेन एकम् आयुष्कं प्रकरोति. तद्यथा:-इहभवायुष्कं वा, परभवायुष्कं वा. यं समयम् इहभवायुष्कं प्रकरोति, नो तं समयं परभवायुष्फ प्रकरोति. यं समयं परभवायुष्कं प्रकरोति, नो तं समयम् इहभवायुष्कं प्रकरोति. इहभवायुष्कस्य प्रकरणतया नो परभवायुष्कं प्रकरोति, परभवायुष्कस्य प्रकरणतया नो इहभवायुप्कं प्रकरोति. एवं खल एको जीवः एकेन समयेन एकम् आयुष्कं करोति. तद्यथाः-इहभवायुकं वा, परभवायुष्वं वा. तदेवं भगवन् । तदेवं भगवन् ! इति भगवान् गौतमो यावत्-विहरतिः-अनु. Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372