Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 214
________________ १९४ श्रीरायचन्द्र-जिनामसंग्रह- . शतक १. उद्देशक ८. २७२. उ०-गोर्यमाजावं च णं से पुरिसे तं पुरिसं २७२. उ०—हे गौतम! ज्यांसुधी ते पुरुष ते पुरुषने बरछीसत्तीए समाधिसेति, से पाणिणा वा, से असिणा ससिं छिंदति, वडे मारे अथवा पोताना हाथे तरवारवडे ते पुरुषर्नु माथु कापी तावं च णं से पुरिसे काइयाए, अहिंगरणियाए, जाव-पाणाति- नाखे त्यां सुधी ते पुरुष कायिकी, आधिकरणिकी यावत्-प्राणातिवातकिरियाए-पंचहि किरियाहिं पुढे. आसण्णवधएण य अणवकं- पात क्रियावडे--पांच क्रियावडे-स्पृष्ट छे. अने ते पुरुष, आसन्नवधक खणवत्तीए णं पुरिसवेरेणं पुढे. तथा बीजाना प्राणनी दरकार नहीं राखनार पुरुषवैरथी स्पर्शाय छे. २७३. प्र०-दो भंते ! पुरिसा सरिसया, सरित्तया, सरि- २७३. प्र०-हे भगवन् ! सरखा, सरखी चामडीवाळा, सरखी व्वया, सरिसभंड-मत्तोवकरणा अण्णमण्णेणं सद्धिं संगाम संगा- उमरवाळा अने सरखा द्रव्य तथा उपकरण (शस्त्र वगेरे) वाळा मेति, तत्थ णं एगे पुरिसे पराइणति, एगे पुरिसे परायिजति; कोइ एक बे पुरुष होय अने ते बे पुरुष परस्पर एक बीजा साथे से कहमेयं भंते ! एवं? लडाइ करे. तेमां एक पुरुष जीते अने एक पुरुष हारे, हे भगवन् ! ते केवी रीते ए ए प्रमाणे थाय ? २७३. उ०-गोयमा । एवं वुचति-सवीरिए परायिणति, २७३. उ०—हे गौतम ! जे पुरुष वीर्यवाळो होय ते जीते अवीरिए परायिज्जति. छे अने जे पुरुष वीर्य विनानो छे ते हारे छे. २७४. प्र०—से केणद्वेणं जाव-परायिजति ? २७४. प्र०-हे भगवन् ! तेनु शुं कारण के, यावत्-एक हारे छे? २७४. उ०-गोयमा ! जस्सणं वीरियवज्झाई कम्माइंणो २७४. उ०-हे ' गौतम! जे पुरुषे वीर्यरहित कर्मो नधी बद्धाइं, णो पुट्ठाई, जाव-णो अभिसमण्णागयाई, णो उदिण्णाई, बांध्यां, नथी स्पश्यो, यावत्-नथी प्राप्त कयों अने तेना ते कर्मो उवसंताई भवंति से णं परायिणति. जस्सणं वीरियवज्झाई कम्मा- उदीर्ण नथी, पण उपशांत छे ते पुरुष जीते छे. अने जे पुरुषे इं बद्धाई, जाव-उदिण्णाई, णो उवसंताई भवति; से णं परिसे वीर्यरहित कर्मो बांध्यां छे, स्पा छे अने यावत्-तेना ते कर्मो परायिज्जति, से तेणद्वेणं गोयमा ! एवं वुञ्चति-'सविरिए परायि- उदयमा आवेलां छे पण उपशांत नथी ते पुरुष पराजय पामे छे. णति, अविरिए परायिज्जति. माटे हे गौतम ! ते कारणथी एम कर्तुं छे के, वीर्यवाळो पुरुष जीते छे अने वीर्य विनानो पुरुष हारे छे. २. आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च. तत्र 'कच्छंसि व' ति कच्छे नदीजलपरिवेष्टिते वृक्षादिमति प्रदेशे, 'दहंसि वत्ति हृदे प्रतीते, 'उदगंसि व ति उदके जलाशयमात्रे, 'दवियांस बत्ति द्रवके तृणादिद्रव्यसमुदाये, 'वलयंसिव' त्ति वलये वृत्ताकारनद्यायुदककुटिलगतियुक्तप्रदेशे, 'नूमंसि व त्ति नूमे अवगततमसे, गहणंसि व' त्ति गहने वृक्षवल्लीलतावितानवीरुत्समुदाये, 'गहणवि दुग्गंसि व' त्ति गहनविदुर्गे पर्वतैकदेशावस्थितवृक्षवल्ल्यादिसमुदाये, 'पव्वयंसि व' त्ति पर्वते, 'पव्वयविदुग्गसि व' त्ति पर्वतसमुदाये, 'वणांस व' ति बने एकजातीयवृक्षसमुदाये, 'वणविदुग्गसि वत्ति नानाविधवृक्षसमूहे, 'मिगवित्तीए'त्ति मृगैर्हिरणैः, वृत्ति विका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यात्, इत्यत आहः-'मिअसंकप्पे' त्ति मृगेषु संकल्पो वाध्यवसायः, छेदनं वा यस्य असौ मृगसंकल्पः, स च चलचित्ततया अपि भवति, इत्यत आह:-'मिअपणिहाणे' त्ति मृगवधैकाग्रचित्तः, 'मिगवहाए' त्ति मृगवधाय 'गंत' त्ति गत्वा कच्छादौ इति योगः, 'कूडपास' ति कूटं च मृगग्रहणकारणं गर्तादि, पाशश्च तद्वन्धनमिति कूटपाशम् , 'उद्दाइ' त्ति मृगवधाय उद्ददाति रचयति इत्यर्थः. 'तओ ण' ति ततः कूटपाशकरणात् , 'कइ किरिए' त्ति कतिक्रियः-क्रियाश्च कायिक्यादिकाः. 'जे भविए" त्ति यो भव्यो योग्यः-कर्ता इति यावत्, 'जावं च णं' इति शेषः-यावन्तं कालम् इत्यर्थः. कस्याः कर्ता ? इत्याह:-'उद्दवणयाए'त्ति कूटपाशधारणतायाः, 'ता' प्रत्ययश्चेह स्वार्थिकः, 'तावं च णं' ति तावन्तं कालम् , 'काइयाए' ति गमनादिकायचेष्टारूपया, 'अहिंगरणियाए" त्ति अधिकरणेन कूटपाशरूपेण निर्वृत्ता या सा तथा तया, 'पाउसियाए' ति प्रद्वेषो मृगेषु दुष्टभावः, तेन निर्वृत्ता प्राद्वेषिकी-तया, 'तिहिं किरियाहिं' ति क्रियन्ते इति क्रियाश्चेष्टाविशेषाः 'परितावणिआई' त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति, १. मूलच्छायाः-गौतम ! यावश्च स पुरुषस्तं पुरुषं शक्त्या समभिध्वंसते, तस्य पाणिना वा, तस्याऽसिना शीर्ष छिनत्ति तावच स पुरुषः कायिक्या, आधिकरणिक्या, यावत्-प्राणातिपातक्रियया पञ्चभिः क्रियाभिः स्पृष्टः, आसन्नवधकेन च अनवकाढणवृत्तिकेन पुरुषवैरेण स्पृष्टः द्वौ भगवन् । पुरुषौ सदृशौ, सदृक्त्वचौ, सदृग्वयसौ, सदृग्भाण्ड-मात्रोपकरणौ अन्योन्येन साध संग्राम संग्रामयेते, तत्र एकः पुरुषः पराजयते, एकः पुरुषः पराजीयते; तत् कथमेतद् भगवन् ! एवम् ? गौतम ! एवम् उच्यते-सवीर्यः पराजयते, अवीर्यः पराजीयते. तत् केनाऽर्धेन यावत्-पराजीयते ? गौतम ! यस्य वीर्यवर्जानि कर्माणि नो बद्धानि, नो स्पृष्टानि, यावत्-नो अभिसमन्वागतानि, नो उदीर्णानि, उपशान्तानि भवन्तिः स पराजयते. यस्य वीर्यवर्जानि कर्माणि बद्धानि, यावत्-उदीर्णानि, नो उपशान्तानि भवन्ति; स पुरुषः पराजीयते, तत् तेनाऽर्थेन गौतम! एवम् उच्यते-सवीर्यः पराजयते, अवीर्यः पराजीयतेः-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372