Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 210
________________ १९० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ८. णो तिरियाउयं पकरेति, णो मणुस्साउयं पकरेति, देवाउयं पकरोति. नैरयिकर्नु, तियचर्नु अने मनुष्यनुं आयुष्य न बांधे, पण णो णेरइयाउयं किचा णेरइएसु उववजति, णो तिरियाउयं किच्चा देवनुं आयुष्य बांधे. तथा ते नैरयिकर्नु, तिर्यंचनुं अने मनुष्यन तिरिएसु उववज्जति, णो मणुस्साउयं किचा मणुस्सेसु.उववज्जइ, आयुष्य बांध्या विना नैरयिका, तिर्यंचमां अने मनुष्यमा न जाय देवाउयं किच्चा देवेसु उववज्जति. पण ते देव- आयुष्य करी देवमा उत्पन्न थाय. २६१.प्र०-से केणटेणं जाव-देवाउयं किच्चा देवेसु उव- २६१. प्र०—हे भगवन् । तेनु शु कारण के, यावत्-देवर्नु वज्जति ? आयुष्य बांधी देवमां उत्पन्न थाय ? २६१. उ०-गोयमा! एगंतपंडितस्स णं मणसस्स केवलं २६१. उ०—हे गौतम | सर्व एकांत पंडित मनुष्यनी मात्र एव दो गतीओ पण्णायंति, तं जहा:-अंतकिरिया, चेव, कप्पोव- बे गतिओ कही छे. ते आ प्रमाणे:-अंतक्रिया अने कल्पोपपत्तिका. वत्तिया चेव.से तेणद्वेणं गोयमा । जाव-देवाउयं किच्चा देवेसु माटे ते हेतुथी हे गौतम! यावत्-देवर्नु आयुष्य बांधी देवोमां उववज्जति. उत्पन्न थाय. २६२.प्र०-बालपंडिते णं भते। मणुस्से किं णेरइयाउयं २६२. प्र०-हे भगवन् । बालपंडित मनुष्य शुं नैरयिकर्नु पकरेति, जाव-देवाउयं किच्चा देवेसु उववज्जति ? आयुष्य बांधे के यावत्-देवतुं आयुष्य बांधी देवोमा उत्पन्न थाय ! २६२. उ०—गोयमा। णो णेरड्याउयं पकरेइ, जाव-देवाउयं २६२. उ०—हे गौतम| ते नैरयिकर्नु आयुष्य न करे अने किचा देवेसु उववज्जति. यावत्-देवतुं आयुष्य बांधी देवमा उत्पन्न थाय. २६३. प्र०—से केपट्टेणं, जाव-देवाउयं किच्चा देवेसु उव- २६३. प्र०—हे भगवन् ! तेनु शुं कारण के, यावत्-देववज्जति? आयुष्य बांधी देवोमा उत्पन्न थाय ? २६३. उ०-गोयमा ! बालपंडिते णं मणुस्से तहारूवस्स २६३. उ०—हे गौतम! बालपंडित मनुष्य तथाप्रकारना समणस्स वा, माहणस्स वा अंतिए एगमपि आरियं धम्मियं सुव- श्रमण के ब्राह्मणनी पासेथी एक पण धार्मिक अने आर्य वचन यणं सोचा, णिसम्म देसं उवरमइ, देसं णो उवरमति; देसं पञ्च- सांभळी, अवधारी केटलीक प्रवृत्तिथी अटके छे अने केटलीक क्खाइ, देसं णो पञ्चक्खाति. से तेणटेणं देसोवरम-देसपञ्चक्खाणेणं प्रवृत्तिथी नथी अटकतो. केटलाकर्नु पञ्चक्खाण करे छे अने णो णेरइयाउयं पकरेति, जाव-देवाउयं किच्चा देवेस उववज्जति. से केटलाकर्नु पच्चक्खाण नथी करतो. माटे हे गौतम! ते हेतुथीतेणटेणं जाव-देवेसु उववज्जति. केटलीक प्रवृत्तिथी अटकवाने लीधे अने केटलाकर्नु पच्चक्खाण करवाथी-ते नैरयिकनुं आयुष्य बांधतो नधी अने यावत्-देवन आयुष्य बांधी देवोमा उत्पन्न थाय छे अने ते कारणथी पूर्व प्रमाणे कर्तुं छे. १. गर्भवक्तव्यता सप्तमोद्देशकस्याऽन्ते उक्ता. गर्भावासश्चाऽऽयुषि सति, इत्याऽऽयुर्निरूपणायाऽऽह, तथा आदिगाथायां यदुक्तम् 'बाले' त्ति तदभिधानाय चाऽष्टमोद्देशकः. तत्र च सूत्रम्:- 'एगंतबाल' इत्यादि. एकान्तबालो मिध्यादृष्टिः, अविरतो वा. एकान्तग्रहणेन मिश्रा व्यवच्छिनत्ति. यच्चैकान्तबालत्वे समानेऽपि नानाविधाऽऽयुर्बन्धनं तद् महारम्भादि-उन्मार्गदेशनादि-तनुकषायत्वादिअकामनिर्जरादि-तद्धेतुविशेषवशाद इति. अत एव बालत्वे समानेऽपि अविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति, न शेषाणि. एकान्तबालप्रतिपक्षत्वाद् एकान्तपण्डितसूत्रम् , तत्र च 'एगंतपंडिए णं' ति एकान्तपण्डितः साधुः. 'मणुस्से' त्ति विशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्य एकान्तपण्डितत्वाऽयोगात् , तदयोगश्च सर्वविरतेरन्यस्याऽभावाद् इति. 'एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ, सिय नो पकरेइ' त्ति सम्यक्त्वसप्तके क्षपिते न बध्नाति आयुः साधुः, अर्वाक् पुनर्बध्नाति इत्यत उच्यते.-'स्यात् प्रकरोति' इत्यादि. 'केवलमेव दो गईओ पण्णायांत' त्ति केवलशब्दः सकलार्थः तेन साकल्येन एव द्वे गती प्रज्ञायते अवबुध्येते केवलिना, तयोरेव १. मूलच्छाया:-नो तिर्यगाऽऽयुष्कं प्रकरोति, नो मनुष्याऽऽयुष्कं प्रकरोति, देवाऽऽयुष्कं प्रकरोति. नो नैरयिकाऽऽयुष्कं कृत्वा नैरयिकेषु उपपद्यते, नो तिर्यगाss. युष्कं कृत्वा तिर्यक्षु उपपद्यते, नो मनुष्याऽऽयुष्कं कृत्वा मनुष्येषु उपपद्यते, देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् केनाऽर्थेन यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ! गौतम ! एकान्तपण्डितस्य मनुष्यस्य केवलमेव द्वे गती प्रज्ञायेते. तद्यथाः-अन्तक्रिया चैव, कल्पोपपत्तिका चैव. तत् तेनाऽर्थेन गौतम | यावत्देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते यालपण्डितो भगवन् ! मनुष्यः किं नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ? गौतम ! नो नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् केनाऽर्थेन, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ? गौतम ! बालपण्डितो मनुष्यस्तथारूपस्य श्रमणस्य वा, माहनस्य वाऽन्तिके एकमपि आर्यम् , धार्मिक सुवचनं श्रुत्वा, निशम्य देशाद् उपरमते, देशाद् नो उपरमते देशं . प्रत्याख्याति, देशं नो प्रत्याख्याति. तत् तेनाऽर्थेन देशोपरम-देशप्रत्याख्यानेन नो नैरयिकाऽऽयुष्क प्रकरोति,यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् तेनाऽर्थेन यावत्-देवेषु उपपद्यतः-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372