Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
२४
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-प्रश्नोत्थान.
पत्तमउयसुकुमालकोमलतले" इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः. पादतलविशेषणस्य चायमर्थः-रक्तं लोहितम् . उत्पलपत्रवत् कमलदलवद् मृदुकमस्तब्धम् , सुकुमालानां मध्ये कोमलं च तलं पादतलं यस्य स तथा. तथा, "अट्टसहस्सवरपुरिसलक्खणधरे, आगासगएणं चक्केणं, आगासगएणं छत्तेणं, आगासगयाहिं चामराहि, आगासफलिहामएणं सपायपीढेणं सीहासणेणं" आकाशस्फटिकमतिस्वच्छस्फटिकविशेषस्तन्मयेन 'उपलक्षितः' इति गम्यम्. "धम्मज्झएणं पुरओ कडिजमाणेणं" 'देवैः' इति गम्यते. "चउद्दसहि समणसाहस्सीहि, छत्तीसाए आजियासाहस्सीहिं सद्धिं संपरिवुडे" 'साहस्री'शब्दः सहस्रपयोयः, साधे सह, तेषां विद्यमानतयाऽपि सार्धमिति स्यात् , अत उच्यते:-संपरिवृतः परिकरित इति. "ऍव्वाणुपुब्बिं चरमाणे" न पश्चानुपूर्व्यादिना, "गोमाणगामं दुइज्जमाणे" ग्रामश्च प्रतीतः, अनुग्रामश्च तदनन्तरग्रामो ग्रामानुग्रामम्, तद् द्रवन् गच्छन्. "सुहं सुहेणं विहरमाणे जेणेव रायगिहे णयरे, जेणेव गुणसिलए चेइए; तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिहित्ता संजमेणं, तवसा अप्पाणं भावेमाणे विहरइ"त्ति समवसरणवर्णके च "समणस्स भगवओ अंतवासी बहवे समणा भगवंतो, अप्पेगइया उग्गपव्वइया" इत्यादिसध्विादिकवर्णको
पण मनाय छे तेम 'शिव, अचल, अरुज, वगेरे विशेषणो लोकाग्र भागमा नथी घटता, तोपण लोकाप्रभाग जीवनो आधार छ भने ते विशेषणो आधेयरूप जीवमा घटे छे माटे पूर्वोक्त प्रमाणे ते जीवरूप आधेयना विशेषणो लोकाग्रभागमा नथी तोपण तेमां तेने अध्यारोपवा-कल्पी लेबां.-धीअभयदेव.
२. आ श्लोकाधने रत्नाकरावतारिकामा पण प्रमाणरूपे प्रयुं छे. रत्नाकरावतारिका (य० ग्रन्थ० पृ-१६१.) १. शब्दशोऽपि एतत् सर्व भगवद्वर्णनमौपपातिकेऽपि चम्पागमनसमये. प्र.छायाः-अष्टसहस्रवरपुरुषलक्षणधरः, आकाशगतेन चक्रेण, आकाशगतेन, छत्रेण, आकाशगताभ्यां चामराभ्याम् , आकाशस्फटिकमयेन सपादपीठेन सिंहासनेन. २. प्र.छायाः-धर्मध्वजेन पुरतः कृष्यमाणेन. ३. प्र.छायाःचतुर्दशभिः श्रमणसहस्रैः, षट्त्रिंशताऽऽर्यिकासहस्रैः साधु संपरिवृतः. ४. प्र.छायाः-पूर्वानुपूर्वी चरन्, ५, प्र.छायाः-ग्रामानुग्राम वन्.-अनु.
६. प्र.छायाः-सुखं सुखेन बिहरन् येनैव राजगृह नगरम् , येनैव गुणसिलकं चैत्यम् ; तेनैवोपागच्छति, उपागम्य यथा प्रतिरूपमवग्रहमवगृह्णाति, अवगृह्य संयमेन, तपसा आत्मानं भावयन् विहरति.-अनु० ७. प्र.छायाः-श्रमणस्य भगवतोऽन्तेवासिनो बहवः श्रमणा भगवन्तः, अप्येकैका उपप्रबजिताः-अनु० ८.औपपातिकसूत्रे भगवत्साधुवर्णक एवम्:-"ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो, अप्पेगइया उग्गपव्वइया, भोगपव्वइया, राइण्ण-णाय-कोरव्वखत्तिअपव्वइआ, भडा, जोहा, सेणावई, पसत्यारो, सेट्टी, इन्भा; अण्णे बहवे एवमाइणो उत्तमजाति-कुल-रूव-विणय-विण्णाण-वण्ण-लावण्ण-विक्कमप्पहाणसोहग्गकतिजुत्ता, बहुधण-धण्णनिचयपरियालफिडिआ, णरवदगुणाइरेआ, इच्छिअभोगा, सुहसंपललिया, किंपागफलोवमं च मुणिय विसयसोक्खं,जलवुब्बुअसमाणं कुसग्गजलाबंदु चंचलं जीविरं च णाऊण, अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं, चइत्ता हिरणं जाव चेचा सुवणं, चेचा धणं, एवं धण्णं, बलं, वाहणं, कोसं, कोट्ठागार, रजं, रई, पुरं, अंतेउर
चेच्चा, विपुलधण-कणग-रयण-मणिमोत्तिय-संख-सिलप्पवाल-त्तरयणमाइयं, संतसारं सावएजं विछइत्ता, विगोवइत्ता; दाणं च दाइयाण परिभायइत्ता, मुंडे भवित्ता अगाराओ अणगारियं पव्वइआ; अप्पेगइआ अद्धमासपरिआया, अप्पेगइआ मासपरिआया, एवं दुमासा०, तिमासा०, जाव इक्कारसमासपरिआयाः अप्पेगइआ वासपरिआया, दुवास तिवासपरिआया, अप्पेगइआ अणेगवासपरिआया संजमेणं, तवसा अप्पाणं भावमाणा विहरंति. ते णं कालेणं, तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे णिग्गंथा भगवंतो,अप्पेगइआ आभिणिवोहियणाणी जाव केवलणाणी, अप्पेगइया मणबलिया, वयबलिया,कायबलिया; अप्पेगइआ मणेणं सावा-ऽणुग्गहसमत्था, वयेणं सावा-णुग्गहसमत्था कायेणं सावा-ऽणुग्गहसमत्था; अप्पेगइआ खेलोसहिपत्ता, एवं जल्लोसहिपत्ता, विप्पोसहिपत्ता, आमोसहिपत्ता, सब्बोसहिपत्ता; अप्पेगइआ कोटबुद्धी, एवं बीअबुद्धी, पडवुद्धी; अप्पेगइआ पयाणुसारी,अप्पेगइआ संभिन्नसोआ, अप्पेगइआ खीरासवा, अप्पेगइआ महुआसवा, अप्पेगइआ सप्पिआसवा, अप्पेगइआ अक्खीणमहाणसिआ; एवं उजमती, अप्पेगइआ विउलमई, विउव्वणिविपत्ता, चारणा, विजाहरा, आगासाइवाइणो; अप्पगइआ कणगावलिं तवोकम्म पडिवण्णा, एवं एगावलिं, खुट्टागसीहनिक्कीलियं तवोकम्मं पडिवण्णा; अप्पेगइआ महालयसीहनिकीलियं तवोकम्मं पडिवण्णा, भद्दपडिमं, महाभद्दपडिमं, सव्वओभद्दपडिम, आयंबिलवडमाणं तवोकम्म पडिवण्णा; मासिअं भिक्खुपडिम, एवं दोमासिअं, तिमासिकं पडिमं जाव सत्तमासिअं भिक्खुपडिम पडिवण्णा; पढमं सत्तमराइंदिरं भिक्खुपडिमं पडिवण्णा जाव तचं सत्तराइंदिअं भिक्खुपडिमं पडिवण्णा, अहोराइंदियं भिक्खुपडिमं पडिवण्णा, इक्कराईदिशं भिक्खुपडिमं पडिवण्णा, सत्तसत्तमिरं भिक्खुपडिम पडिवण्णा, अट्टहमिअं भिक्खुपडिमं पडिवण्णा, णवणवमि मिक्खुपडिमं, दसदसमिअं भिक्खुपडिमं, खुडिअमोअपडिमं पडिवण्णा, महल्लिअमोअपडिमं पडिवण्णा, जवमज्झं चंदपडिम पडिवण्णा, वजमझ चंदपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावमाणा विहरति. ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहुवे थेरा भगवतो जाइसंपण्णा, कुलसंपण्णा, बलसंपण्णा, रूवसंपण्णा, विणयसंपण्णा, नाणसंपण्णा, सणसंपण्णा, चरित्तसंपण्णा, लज्जासंपण्णा, लाघवसंपण्णा,ओअंसी, तेअंसी,वचंसी,जसंसी,जिअकोहा, जिअमाणा, जिअमाया, जिअलोभा, जिइंदिया, जिअणिद्दा, जिअपरीसहा, जीविआसमरणभयविप्पमुक्का, वयप्पहाणा, गुणप्पहाणा, करणप्पहाणा, चरणप्पहाणा,णिग्गहप्पहाणा, निच्छयप्पहाणा, अजवप्पहाणा, महवप्पहाणा, लाघवप्पहाणा, खंतिप्पहाणा, मुत्तिप्पहाणा, विजाप्पहाणा, मंतप्पहाणा, वेअप्पहाणा,बैभष्पहाणा, नयप्पहाणा,नियमप्पहाणा,सञ्चप्पदाणा, सोअप्पहाणा, चारुवण्णा,लज्जातवस्सी, जिइंदिआ, सोही, अणियाणा, अप्पुसुआ, अबहिस्सा, अप्पडिलेसा, सुसामण्णरया, दंता इणमेव निग्गथं पावयणं पुरओ काउं विहरंति. तेसि णं भगवंताणं
आयवाया विदिता भवंति, परवाया विदिता भवंति, आयवाद जमइत्ता णलवणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा, रयणकरंडगसमाणा, कुत्तिआवणभूआ, परवादिपमद्दणा, दुवालसंगिणो, समत्तगणिपिडगधरा, सव्वक्सरसण्णिवाइणो, सव्वभासाणुगामिणो, अजिणा, जिणसंकासा, जिणा इव अवितहं वागरेमाणा संजमेण, तवसा अप्पाणं भावमाणा विहरंति. ते णं काले णं, तेणं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरिआसमिआ, भासासमिआ, एसणासमिआ, आदाणभंडमत्तनिक्खेवणासमिआ, उच्चार-पासवण-खेल-सिंघाण-जल्लपारिद्वावणियासमिआ, मणगुत्ता, वयगुत्ता, कायगुत्ता, गुत्ता, गुतिंदिया, गुत्तवंभयारी, अममा, अकिंचणा, छिण्णगंथा, छिण्णसोआ, निरुवलेवा कंसपाई व मुक्कतोया, संख इव निरंगणा, जीवो विव अप्पडियगई, जच्चकणगं पिव जायरूवा, आदरिसफलगा विव पागडभावा, कुम्मो इव गुत्तिदिया, पोक्खरपत्तं व निरुवलेवा, गगणमिव निरालंबणा, अणिलो इव . अप्पडिबद्धा, चंदो इव सोमलेसा, सूरो इव तेअस्सी, सागरो इव गंभीरा, विहग इव सन्वओ विप्पमुक्का, मंदर इव अप्पकंपा, सारयसलिलं व सुद्धहिअया, खग्गविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायत्थामा, सीहो इव दुद्धरिसा, वसुंधरा इव सब्वफासविसहा, मुहुअहुआसणो इव तेअसा जलंता, नत्थि णं तेसि णं भगवंताणं कुत्थ य पडिबंधो."-औपपातिकसूत्रे (क. आ०१-०२-९७.)-अन०
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372