Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text
________________
सर्व पुलाहार.
पंचाशक.
आहारपरिणाम.
शुभपरिगाम
अन्य.
६२
श्रीरामचन्द्र विनागमसंग्रहे
शतक १. - उद्देशक १. गोपमा सोहदिवत्ता जाप फासिदियचाए, अनिवार, अनंतचाए, अधिवचार, अमणुवत्ताए, अमणामनाए, अनिच्छित्तार, बताए, अचार, णो उपाए, दुखत्ताए, नो सुहाए एएस भुमो भुब्यो परिणमंति." तत्राऽनिष्या सदैव तेषां नारकाणां सामान्येनाऽयलभतथा तथाऽकान्ततया सदैव तद्भावेनाऽकमनीयतया, तथाऽप्रियतया सर्वेशमेव द्वेष्यतया तथा अमनोज्ञतया कययाऽप्यमनोरमतया, तथा अमनोऽम्यतया चिन्तयाऽप्यमनोगम्यतया, तथाऽनीप्सिततयाऽऽप्तुमनिष्टतया एकार्था वैते शब्दाः 'अहिज्झित्ता' अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनरप्यभिलाषनिमित्ततया "अहृद्यत्वेन" इत्यन्ये - अशुभवेनेत्यर्थः 'अहत्ता 'त्ति गुरुपरिणामतया 'नो उड़ताए 'चिनो घुपरिणामतयेति संग्रहगाथार्थः इदं च संग्रहणीगाधाविवरणसूत्रं कचित् सूत्रपुस्तक एव दृश्यत इति.
"
१६. हवे [व्यानि व' चि] द्वारना विवरणनी इच्छावळा मंचकार कहे छे; तेने विषे सर्व आहारद्रव्यनो आहार करे ए प्रमाणे कहे. ('चा' शब्द समुच्चयार्थक छे. ) ते आ प्रमाणेः- “हे भगवन् ! नैरयिको जे पुद्गलोने आहारपणे परिणमावे छे, शुं ते सर्व पुद्गलोनो आहार करे छे, के सर्व पुद्गलोनो आहार नथी करता ?. गौतम ! परिशेषरहित सर्व पुद्गलोनो आहार करे छे." अहीं (पुद्गलपदवडे) विशिष्ट ग्रहणवडे गृहीत थयेला आहार परिणामने योग्य जे पुद्गलो होय ते पुद्गलो ग्रहण करवा, अर्थात् उज्झितशेष- आहारमाटे ग्रहण करेला पुद्गलोमांथी जेओ पडी गया होय ते पुद्गलोने वर्जीने, आहार योग्य ज पुद्गलो ग्रहण करवा. अन्यथा पूर्वापरसूत्रनो विरोध थाय अने उपर्युक्त प्रकारे व्याख्या इष्ट छे. कयुं छे के:-“सूत्रमां जेवी रीते जे कथुं छे ते जो तेम ज होय अने विचारणा न होय तो ज्ञानी पुरुषो कालिक अनुयोगनो केम उपदेश करे ?” [ "कीसे वै भुज्जो परिणमंति' त्ति ] आ द्वारगायानं पद छे. तेमां 'फीस' फीरशतया 'केवा प्रकारे' (ए प्रमाणे अर्थ करवो.) 'भुजो' स्टले पुनः पुनः' आहाखव्य परियमे आ प्रमाणे संबंध प्रकरण प्राप्त के अने जे अहीं कहवाई हे ते आ प्रमाणे हे भगवन्! नैरविको जे पुलोने आहारपणे ग्रहण करे, ते (पुद्रलो पुनः पुनः केवा खरूपे परिणमे गौतम बोत्रेन्द्रियरूपे यावत् स्पर्शेन्द्रियस्वरूपे (इन्द्रियपणे परिणमेलो आहार पण झुमरूपे नहीं, परंतु एकान्त अशुमरूपे परिणमे ए प्रमाणे मतावना विशेषणो द्वारा कहे छे) अनिष्टपणे, अकांतपणे, अभियपणे, अमनोज्ञपणे, अमनोगम्यपणे, अनीप्सितपणे, अभिध्येयपणे, अधःपणे, ऊर्ध्वपणे नहीं, दुःखपणे, सुखपणे नहीं; आवा स्वरूपे नैरयिकोने पुनः पुनः पुद्गलो परिणमे.” अनिष्ट एटले सामान्यपणे हम्मेशां तेओने (नैरयिकोने) अवल्लभ अकांत = सदैव अनिष्ट होवाथी अकमनीय- सुंदर नहीं. अप्रिय सर्वने द्वेष्य. अमनोज जेनी कथा - वार्ता करतो पण मनोहर न लाने. अमनोगम्य विचारबडे पण मनने रुचिकर नहीं. अनीति इच्छा पण न घाय. अथवा उपर कहेला शब्दो समान तुल्य अर्थवाय समजवा. ['अहिपिचाए' सि] अभिष्येय तृप्तिना उत्पादक नहीं होवाथी करीबी अमिता कारण. केटलाक कहे छे के "अभिध्येय एटले अहय अशुम." "अचार' ति] अधयनुं गुरुपरिणाम, तेवढे ['नो उडुसाए' ति] पण ऊर्णपणे नहीं लघु परिणामपणे नहीं आ प्रमाणे संग्रहगावानो अर्थ कयों आ संग्रहगाथानुं विवरणसूत्र कोइक सूत्रपुस्तकमां ज देखाय छे.
१७. अथ नैरविकाहाराधिकारात् तद्विषयमेव प्रश्नचतुष्टयमाहः 'नेरइयाणं' इत्यादि. 'पुन्नाहारिय'ति ये पूर्वमाहताः पूर्वकाले एकीकृताः संगृहीताः इति यावद्, अभ्यवहृता वा; भोग्गले' त्ति स्कन्धाः, 'परिणय'त्ति ते परिणताः - पूर्वकाले शरीरेण सह संपृक्ताःपरिणतिं गता इत्यर्थः इति प्रथमः प्रश्नः इह च सर्वत्र प्रभावं काकुपाठादवगम्यते तथा 'आहारियत्ति पूर्वकाले आद्वताः संगृहीताः, अभ्यवहृता वा. ‘आहारिज्जमाण 'त्ति ये च वर्तमानकाले आह्रियमाणाः संगृह्यमाणाः, अभ्यवाहियमाणा वा पुद्गलाः. 'परिणय'त्ति ते परिणता इति द्वितीयः तथा 'अणाहारिय'त्ति देऽतीतकालेऽनादताः, 'आहारिजस्समाण' त्ति ये चानागते काले आहारिष्यमाणाः पुलाते परिणता इति तृतीयः तथा 'अणाहारिया अणाहारिज्जस्समाणा' इत्यादि, अतीता - ऽनागताऽऽहरणक्रियानिषेधाच्चतुर्थः इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाप्येते त्रिपट्टिः संभवन्ति यतः पूर्वाहृताः, आहियमाणाः, आहरिष्यमाणाः, अनाहताः, अनाहियमाणाः, अनाहरिष्यमाणाश्च इति पट्पदानीह सूचितानि तेषु चैकैकपदाश्रयणेन पेटू, द्विकयोगे पैशदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पेंचदश पञ्चकयोगे बैद्
,
"
5
अग्यारमा पंचाशकमा ३४ मी गाथा छे.
१. आ गाथा विशेषावश्यक सूत्रमां ३४८ मी गाथानी टीकामां छे. तथा श्रीपंचाशकनामना प्रथमां खांनी टीका ( भगवतीनीतुं विचरण करनार श्रीभवदेवीए करी तेनुं रहस्य ) आ प्रमाणे छे:- कोइ पण बात सुमारे कही छे, जो ते वात तेज प्रकारे होय अने सूत्रमां कहेली बातमां विचारणा-विषयना विभागनी कल्पना न होय तो सम्यग्दर्शनमां प्रवर अथवा नयना मतोमा प्रवर अने आवश्यकादि दसपना निर्बुधिरूप अनुयोगने करनार श्री मदवादुखामिए कालिकअनुयोग- कालिक-उत्तराध्ययन मगेरे देनो अनुनय व्याख्यान ) था भी अनुगम्यो !:-अनु
2
-
२. पदना अवसमां पदसमुदायनो उपचार करवाथी 'श्री' एटले 'श्रीसताए' अर्थात् 'कता प्रकारे ए प्रमाणे जाप ३. 'वा' शब्द समुच्चयार्थक छेः - श्री अभयदेव.
११.
ता. २. आहियमाणा १. आदरिष्यमाणाः ४. अनाहताः ५. अनाहियमाणाः ६. अनाहरिष्यमाणाः,
२. ते चेमे : - (१.) १. पूर्वाहृताः २. आह्रियमाणाः (२.) १ पूर्वाहृताः ३. आहरिष्यमाणाः (३.) १ पूर्वाहृताः ४ अनाहताः, (४.) १. पूताः ५. अनाहियमाणाः (५) १ पूर्वादताः ६. अनादरिष्यमाणाः (६.) २. आहियमाणाः २. आइरिभ्यमाणाः (५.) २. आहियमाणाः ४. अनाहताः (८.) २. आहियमाणाः ५. अनाहियमाणाः (१.) २. आहियमाणाः ६. अनारिष्यमाणाः (१०) २. आइरिष्यमाणाः ४. अनाहताः. (११.)३. आहरिष्यमाणाः ५. अनाहियमाणाः. (१२.) ३. आहरिष्यमाणाः ६. अनाहरिष्यमाणाः. (१३.) ४. अनाहताः ५. अना हियमाणाः. (१४.) ४. अनाहताः ६. अनाहरिष्यमाणाः. (१५) ५. अनाहियमाणाः ६. अनाहरिष्यमाणाः - अनु०
३. इसे (१) १ पूर्णाहता २ आहियमाणाः ३ आइरिष्यमाणाः (२.) १ हा २ आदियमाणाः ४. अगाता (३.) 1 पूर्वाहृताः २. आहियमाणाः ५ अगाहियमाणा (४) १. पूताः २. आहियमाणाः ६. अनाहरिष्यमाणा (५) १. पूर्वाहृता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org