Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text
________________
शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
१२९ आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते केवलिनो युगपद् ज्ञानम् , दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्. जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञान-दर्शने जीवस्वरूपत्वात् . यथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मति-श्रुतोपयोगी, न
चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वात् , अतः किं तत्त्वमिति ? इह च समाधिः-यदेव मतमागमाऽनुपाति तदेव सत्यम् इति मन्तव्यम् , इतरत् पुनरुपेक्षणीयम्. अथ अबहुश्रुतेन नैतदवसातुं शक्यते, तदेवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेव, अविरुद्धं च रागादिविरहितत्वात् , आह चः-"अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा, जियराग-दोस-मोहा य णण्णहा वाइणो तेणं"ति.
१२. हवे मार्ग विषेनो संदेह आ प्रमाणे छः मार्ग एटले पुरुषना क्रमवडे-परंपरावडे-चाली आवेली सामाचारी-पद्धति. तेमां कोइनी आवश्यक वधी क्रिया साची? सामाचारी बेबे चैत्यवंदन अने अनेक प्रकारना कायोत्सर्ग करणादिरूप छे तथा बीजानी सामाचारी तेवी नथी. तो अहीं खरुं शुं छे ? समा०-ए बधी या . सामाचारी विरुद्ध नथी. कारण के तेना प्रवर्तक गीतार्थ अने अशठ छे तथा ते सामाचारी आचरितलक्षणयुक्त छे. आचरितनुं लक्षण आ कारण, छ:-"जेनुं आचरण अशठे कर्यु होय, जे असावद्य-निष्पाप-होय, अने जे कोइ स्थळे कोइनाथी निवारित थएवं न होय, तथा जे बहुमत होय ते आचरित कहेवाय छे" हवे मत विषे आ प्रमाणे संशय छे:-मत एटले सरखा ज शास्त्रमा आचार्योनो (जूदो) अभिप्राय, तेमां सिद्धसेन दिवाकर नामना आचार्योना मतभेद आचार्य कहे छे के, केवलिने ज्ञान अने दर्शन एक साथे ज होय छे. जो एम न मानवामां आवे तो ज्ञानावरण अने. दर्शनावरणना क्षयनी निरर्थकता विषे शंका. थड जाय. बळी ए ज वात विषे जिनभद्रगणिक्षमाश्रमण नामना आचार्य तो एम माने छे के, केवलिने ज्ञान अने दर्शन भिन्न काळे होय छे. कारण के जीवनुं स्वरूप एवा प्रकारचें ज छे. जेम मतिज्ञान अने श्रुतज्ञानना आवरणनो क्षयोपशम सरखो ज छे तो पण ते बन्ने ज्ञान क्रमपूर्वक ज थाय छे अने ज्यारे ते बेमाथी एक ज्ञाननो उपयोग होय त्यारे बीजा ज्ञाननो क्षयोपशम नथी होतो एम नथी. कारण के तेना क्षयोपशमनो समय ६६ सागरोपमनो छे. हवे आ बे मतमां कयुं मत साचुं? समा०-जे वात आगमने अनुसरती होय ते ज साची छे, एम मानवं. अने बीजी वातनी उपेक्षा करवी. 'कइ समाधान. वात आगममान्य छे अने कइ वात तेवी नथी' ए हकीकत तो बहुश्रुत पुरुष ज जाणी शके छे पण जे बहुश्रुत न होय ते पूर्वोक्त वात जाणी शकतो नथी. तेणे ते विवादवाळी वात माटे आ प्रमाणे विचार करवोः-संप्रदायादिना दोषथी पूर्व प्रमाणेनो आचर्योनो मत भेद छे. पण श्रीजिनोनुं मत जिने तो साचुं में तो एक ज छे अने ते अविरुद्ध छे. कारण के ते रागादिथी रहित छे. कयुं छे केः-"जेओए उपकार नथी कर्यो एवा बीजा माणसो उपर कयुं छे. अनुग्रह करवामां जे जिनो तत्पर छे, वळी जे जिनो युगप्रवर तथा राग, द्वेष अने मोहने जितनारा छे माटे तेओ अन्यथा कहेनारा-खोटं बोलनाराहोय ज नहीं."
१३. तथा भङ्गा व्यादिसंयोगमङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा, न भावत इत्यादिचतुर्भङ्ग्युक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा ईर्यासमित्या गच्छतः पिपीलिकादिव्यापादनम् , न चेयं हिंसा तल्लक्षणायोगात् . तथाहिः-"जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच जे सत्ता, वावज्जति नियमा तेसिं सो हिंसओ होई"त्ति. उक्ता चेयम् , अतः शङ्का, न चैवं युक्ता, एतद्गाथोक्तहिंसालक्षणस्य द्रव्य-भावहिंसाश्रयत्वात् , द्रव्याहिंसायास्तु मरणमात्रतया रूढत्वादिति. तथा नया द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु, पर्यायास्तिकनयमतेन कथं तदेवाऽनित्यम् ? विरुद्धत्वादिति शङ्का. इयं चायुक्ता, द्रव्यापेक्षया एव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षया एकत्र एकदा विरुद्धानामपि धर्माणां समावेशः, यथा-जनकापेक्षया य एव पुत्रः, स एक ऽपेक्षया पिता इति. तथा नियमोऽभिग्रहः, तत्र यदि नाम सर्वविरतिसामायिकं तदा किमन्येन पारुष्यादिनियमेन ? सामायिकेनैव सर्वगुणाऽवाप्तेः, उक्तश्चासौ इति शङ्का, इयं चायुक्ता. यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति. आह चः-"सामाइए वि हु सावजचागरूवे उ गुणकरं एयं, अपमायवुडिजणगत्तणेण आणाओ विनेयं"ति. तथा प्रमाणं प्रत्यक्षादि, तत्राऽऽगमप्रमाणम्-आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति, चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यम् ! इति संदेहः. अत्र समाधिः-नहि सम्यक् प्रत्यक्षमिदम् , दूरतरदेशतो विभ्रमादिति.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे प्रथमशते तृतीयोद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्.
१३. हवे भंगो-भांगाओ-संबंधे नीचे प्रमाणे शंका छे:-भंगो एटले द्यादि संयोगरूप भांगाओ. तेमां हिंसा संबंधे चार भांगा कहेला छे. ते भांगा विषे शंका. आ प्रमाणे:
१. द्रव्यथी हिंसा, भावथी नहीं. २. भावथी हिंसा, द्रव्यथी नहीं. ३. द्रव्यथी नहीं अने भावथी नहीं. ४. द्रव्यथी पण हिंसा अने भावथी पण हिंसा.
१. प्र. छायाः-अनुपकृतपराऽनुग्रहपरायणा यद् जिना युगप्रवराः, जितराग-दोष-मोहाच नान्यथावादिनस्तेनः-अनु.
१. प्र. छायाः-यस्तु प्रमत्तः पुरुषः तस्य तु योगं प्रतीत्य ये सत्त्वाः, विपद्यन्ते नियमात् तेषां स हिंसको भवति. २. सामायिकेऽपि खलु सावद्यत्यागरूपे तु गुणकरमेतत्, अप्रमादद्धिजनकत्वेन आज्ञातो विज्ञेयम्:-अनु.
१७ भ० सू०
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org