Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text
________________
१२८
रायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ३.
११. तथा चारित्रं चरणम् , तत्र यदि सामायिकं सर्वसावद्यविरतिलक्षणम् , छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्. तत् कोऽनयोर्भेदः ? उक्तश्चासौ इति. अत्र समाधिः-ऋजुजड-वक्रजडानां प्रथम-चरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमक्तम. व्रतारोपणे हि मनाक सामायिकाऽशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रम् , चारित्रस्य सामायिकमात्रत्वाद् इत्येवमनाश्वासस्तेषां स्यादिति. आह च-"रिउ-वकजडा पुरिमेयराण सामाइए वयारुहणं, मणयमसुद्धेऽपि जओ सामाइए हुति हु वयाई" इति. तथा लिङ्गं साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवस्त्ररूपं लिङ्गं साधूनामुपदिष्टम् , तदा किमिति प्रथम-चरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तम् , सर्वज्ञानामविरोधिवचनत्वादिति. अत्रापि ऋजजडवक्रजड-ऋजुप्राज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसंभवादिति समाधिः. तथा प्रवचनमत्राऽऽगमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि, कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके सर्वज्ञानामविरुद्धवचनत्वात्. अत्रापि समाधिः-चतुर्यामोऽपि तत्त्वतः पञ्चयाम एव असौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात् , “योषा हिनाऽपरिगृहीता भुज्यते" इति न्यायादिति. तथा प्रवचनमधीते. वेत्ति वा प्रावचन:-कालापेक्षया बबागमः पुरुषः, तत्रैकः प्रावचनिक एवं कुरुते, अन्यस्त्वेवम्, इति किमत्र तत्त्वम् ? इति. समाधिश्चेह चारित्रमोहनी. यक्षयोपशमविशेषेण, उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति, नासौ सर्वथाऽपि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति. तथा कल्पो जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाम्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय, तदा 'स्थविरकल्पिकानां वस्त्र-पात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयाय इति ! इह च समाधिः-द्वावपि कर्मक्षयहेतू, अवस्थाभेदेन जिनोक्तत्वात् , कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति.
चारित्र विषे शंका. ११. तथा चारित्र विषे पण शंका आ प्रमाणे छे:-चारित्रना बे प्रकार छे, एक सामायिक अने बीजुं छेदोपस्थानीय. सामायिक चारित्र सर्वसावद्य
विरतिरूप छे अने महाव्रतरूप होवाथी छेदोपस्थानीय चारित्र पण अवद्यविरतिरूप ज छे. तो आ बन्नेनुं लक्षण सरखं छे छतां तेमां तफावत केम होइ समाधान.
शके ? अने शास्त्रोमां तो ते बेमां तफावत कयो छे. तेनुं शुं कारण ? समा०-प्रथम जिनना साधुओ ऋजुजड छे तथा अंतिम जिनना साधुओ वक्रजड छे माटे तेओना आश्वासन सारु पूर्व प्रमाणे चारित्रना बे प्रकार कह्या छे. जो चारित्रना बे प्रकार करवामां न आवे अने आगलो एक ज सामायिक चारित्ररूप प्रकार व्यवस्थापवामां आवे तो नीचे लख्या प्रमाणे वांधो आवे छे:-जे धणीए पाधलं ज सामायिक चारित्र स्वीकार्य छे ते धणी जो तेमां काइ जरा पण भूल करे तो तेना मनमा एम आवे के मारुं चारित्र नष्ट थइ गयुं अने हुं भ्रष्ट थइ गयो. कारण के चारित्र मात्र केवळ सामायिकरूप ज छे पण बीजु नथी अर्थात् ए प्रमाणे ते आकळो थइ जाय. अने सौथी पहेलां चारित्र स्वीकार्या पछी जो बीजी वार चारित्र लेवानो प्रसंग होय तथा पूर्वना चारित्रमा जो काइ भूल थाय तो पूर्व प्रमाणे आकळा थवानो प्रसंग न रहे. कारण के व्रतनो आरोप कर्या बाद जो सामायिक संबंधे जराक अशुद्धता थइ होय तो व्रत खंडातुं नथी. अने तेम थवाथी तेओ (थोडी भूलवाळा) पण 'अमे चारित्रवाळा छीए' एम समजी आकळा थता नथी अने आ कारणने लीधे ज पूर्वप्रमाणे चारित्रना बे प्रकार कह्या छे. कडुं छे के:-"प्रथम अने अंतिम जिनना साधुओ अनुक्रमे ऋजुजड तथा वक्र
जड छ माटे तेओने सारु सामायिक पछी व्रतनो आरोप को छे. कारण के जो सामायिक जराक अशुद्ध थयु होय तो पण व्रतोने बाध आवतो नथी. वेष विषे शेका. अर्थात् सामायिक संबंधी थोडी भूल थाय तो पण व्रतो रहे छे" हवे लिंग-वेष-संबंधे पण आ प्रमाणे शंका छ:-जो वचला जिनोए एम का होय के,
वस्त्रो मळे तेवो वेष साधुओए राखवो तो प्रथम अने अंतिम जिने एम शा माटे क के, साधुओए मापवाळा अने धोळा वस्त्रथी पोतानो वेष धरवो? समाधान.
कारण के सर्वज्ञोर्नु वचन परस्पर विरुद्ध नथी होतुं. समा०-ऋजुजड, वक्रजड अने ऋजुप्रज्ञ स्वभाववाळा शिष्योने अपेक्षी भगवंते पूर्व प्रमाणे भिन्न
लिंग विषे उपदेश को छे. कारण के तेवा शिष्योनो उपकार ते ज प्रकारे थइ शके छे. हवे प्रवचन-आगम-संबंधे पण आ प्रमाणे शंका छ:-जो प्रवचन विषे शंका. वचला जिन- प्रवचन चार व्रतरूप धर्मने कहेतुं होय तो प्रथम अने अंतिम जिन- प्रवचन पांच व्रतरूप धर्मने कहे तेनु शुं कारण ? कारण के सर्व
ज्ञोना प्रवचनो परस्पर विरुद्ध होइ शकतां नथी. समा०-चार व्रतरूप धर्म पण खरी रीते पांच व्रतरूप ज छे. कारण के चोथा व्रतनो, परिग्रहमा समावेश
कर्यों छे-'स्वीकारेली ज स्त्री भोगवाय छे' एवा न्यायथी स्त्री पण परिग्रहरूप ज छे. हवे प्रावचनिक विषे शंका आ प्रमाणे छेः-प्रवचनने भणे के जाणे कोनं साचु ! ते प्रावचनिक, अर्थात् कालापेक्षाए बहुश्रुत पुरुष. एक प्रावचनिक आम करे छे अने बीजो प्रावचनिक आम करे छे तो एमां खरं तत्त्व कोनुं समजQ?
समाः-चारित्रमोहनीयना एक प्रकारना क्षयोपशमथी अने उत्सर्ग तथा अपवादादिना संबंधपणाने लीधे प्रावचनिकोनी प्रवृत्ति विचित्रतावाळी जणाय आगम. छे अने ते सर्वथा प्रमाणरूप पण नथी. कारण के तेज प्रवृत्ति प्रमाणभूत छ जे आगमथी अविरुद्ध छे. तथा कल्प विषेनी शंका आ प्रमाणे छे:-कल्प कल्प विषे शंका. एटले जिनकल्पिकादिकनो आचार. तेमां जो जिनकल्पिकोनो नाग्न्यादि-नागा रहेQ वगेरे-रूप महाकटवाळो कल्प कर्मक्षय कारण होय तो स्थविरक
ल्पिकोनो वस्त्र अने पात्रादिनो परिभोग करवारूप तथा यथाशक्ति करवारूप ओछा कटवाळो कल्प कर्मक्षयर्नु कारण केम थइ शके ? अर्थात् न थइ शके. समा०-ते बन्ने कल्पो अवस्थाना भेदधी कर्मक्षयमां कारण छे, एम श्रीजिने कहेलुं छे. तथा कष्ट अन अकष्ट विशिष्ट कर्मना नाश माटे काइ कारण नथी.
समाधान.
समाधान.
१२. तथा मार्गः पूर्वपुरुषक्रमागता सामाचारी, तत्र केषांचिद् द्विश्चैत्यवन्दनाऽनेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी. तदन्येषां तु न तथेति किमत्र तत्त्वमिति ? समाधिश्च-गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा, आचरितलक्षणोपेतत्वात् , आचरितलक्षणं चेदम्-"असठेण समाइण्णं जं कत्थइ केणई असावजं, न निवारयिमन्नेहिं बहुमणुमयमेयमायरिय"ति. तथा मतं समान एवाऽऽगमे
१. प्र.छाया:--ऋजु-वक्रजडाः पूर्वतराणां सामायिके व्रतारोहणम् , मनाग अशुद्धेऽपि यतः सामायिके भवन्ति खलु व्रतानि. २. अशठेन समाचीर्ण यत् कुत्राऽपि केनचिद् असावद्यम्, न निवारितमन्यबहु अनुमतमेतद् आचरितम्:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org