Book Title: Acharang Sutram Part 03
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 74 1 -6-5-1(207) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन % 3D श्रुतस्कंध - 1 अध्ययन - 6 उद्देशक - 5 उपसर्ग एवं सन्मान विधुननम् चौथा उद्देशक कहा, अब पांचवे उद्देशक का प्रारंभ करतें हैं... यहां परस्पर यह संबंध है कि- चौथे उद्देशक में कर्मो के विधूनन के लिये तीन गौरव का विधूनन कहा, किंतु वह उपसर्ग के विधूनन के सिवा संपूर्णता को नहि प्राप्त करता, और सत्कार पुरस्कार स्वरूप सन्मान के विधूनन के सिवा भी नहि... अतः तीन गौरव के विधूनन (त्याग) की संपूर्णता के लिये उपसर्ग एवं सन्मान के विधूनन के लिये इस पांचवे उद्देशक का प्रारंभ करतें हैं, इस संबंध से आये हुए पांचवे उद्देशक का यह प्रथम सूत्र है... अतः इस सूत्र को अस्खलितादि गुण सहित हि पढीयेगा... I सूत्र // 1 // // 207 // 1-6-5-1 से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जणवयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूसगा भवंति, अदुवा फासा फुसंति, ते फासे पुढे वीसे अहियासए, ओह समियदंसणे, दयं लोगस्स जाणित्ता, पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उट्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु वा पवेयए संतिं विरई उवसमं निव्वाणं सोयं अज्जवियं मद्दवियं लापवियं अणइवत्तिय सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अणुवीय भिक्खू धम्ममाइक्खिज्जा // 207 // // संस्कृत-छाया : सः गृहेषु वा गृहान्तरेषु वा, ग्रामेषु वा ग्रामान्तरेषु वा, नगरेषु वा नगरान्तरेषु वा जनपदेषु वा जनपदान्तरेषु वा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा सन्ति एके जनाः लूषकाः भवन्ति, अथवा स्पर्शान् स्पृशन्ति, तान् स्पर्शान् स्पृष्टः वीरः अधिसहेत, ओजः समितदर्शनः दयां लोकस्य ज्ञात्वा प्राचीनं वा प्रतीचीनं वा दक्षिणं वा उदीचीनं वा आचक्षीत। विभजेत् कीर्तयेत् वेदवित्, स: उत्थितेषु वा अनुत्थितेषु वा शुश्रूषमाणेषु प्रवेदयेत्, शान्तिं विरतिं उपशमं निर्वाणं शौचं आर्जवं मार्दवं लाघवं. अनतिपत्य सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानां अनुविचिन्त्य भिक्षुः धर्म आचक्षीत // 207 //