Book Title: Acharang Sutram Part 03
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan

View full book text
Previous | Next

Page 365
________________ 336 श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन 258 पडिचोइओ य कुविओ रण्णो जह तिक्ख सीयला आणा। तंबोले य विवेगो घट्टणया जा पसाओ च। 259 निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं / बारससंवच्छरियं सो संलेहं अह करेइ / / 260 चत्तारि विचित्ताई विगईनिजूहियाइं चत्तारि। संवच्छरे य दुन्नि उ एगंतरियं तु आयामं / / 261 नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं / अन्नेऽपि य छम्मासे होइ विगि तवोकम्मं / / 262 वासं कोडीसहियं आयाम काउ आनुपुव्वीए। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ॥ 263 कह नाम सो तवोकम्मपंडिओ जो न निच्चुज्जुत्तप्पा। लहुवित्तीपरिक्खेवं न वच्चइ जेमंतओ चेव ? // 264 आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं। हासंतो हासंतो एवाहारं निरंभिज्जा। 265 (अध्ययन-९) जो जइया तित्थयरो सो तइया अप्पणो य तित्थंमि। वण्णेइ तवोकम्म ओहाणसुयंमि अज्झयणे। 266 सव्वेसि तवोकम्मं निरुवसगं तु वण्णियं जिणाणं। नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं // 267 तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वो य धुवम्मि। अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368