________________
( १३२ ) (ब) अन्यान्य प्राम-नगर आदि में विहार
इतश्च भगवान् वीरो लोकानुग्रहकाम्यया । व्यहार्षीन्नगर प्रामाकर द्रोणमुखादिषु ॥३॥
-त्रिशलाका• पर्व १० सर्ग १० श्री वीर भगवान लोगों के अनुग्रह करने की इच्छा से नगर, गाम, खीण और द्रोणमुख (खेडुत लोगों के ग्राम ) आदि में विहार करते थे। (छ) उदायन राजा की दीक्षा के बाद विहार
इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमंडलतस्तत्राभ्यागत्य समवासरत् ॥३१॥ दिष्ट्याऽद्य भगवाना गादिति हृष्टोभयोऽपिहि। गत्वा नत्वा भगवन्तं भक्तिमानेवमस्तवीत् ॥३१२॥
-त्रिशलाका० पर्व १०/सर्ग ११ भी वीर प्रभु उदायन राजा को दीक्षा देकर मरुमंडल में से वहाँ आकर समवसरे । (ज) ततोऽपि भगवान् कर्तु तीर्थकृत्कर्म निर्जराम् ।
विजहार वृतो देवैः कोटिसंख्यैर्जघन्यतः ॥१११।। कानपि श्रावकीचक्रे यतीचक्रे च कानपि । धर्मदेशनया राजामात्यप्रभृतिकान् प्रभुः ॥९१२॥
-त्रिशलाका पर्व १०/सर्ग ११ भगवंत श्री वीर प्रभु जघन्य से भी कोटि देवों से भी परिवारित तीर्थकृत नाम कर्म की निर्जरार्थ विहार करने लगे। धर्म देशना से कितनेक राजा-मंत्री-आदि को उन्होंने भावक किये और कितनों को यति किया। (झ) ततोऽसौ भगवान् देवीज्यमानः सुचामरैः।
वृतो गणैद्विषड्भेदैः सितछत्रत्रयाङ्कितः ॥४८|| परीत परया भूत्या ध्वनत्सु वाद्यकोटिषु । विहारं कर्तुमारेभे विश्वसंबोधहेतवे ॥४९॥ तदापटहतूर्याणां दध्यनुः कोटयस्तराम् । आसीदुद्ध चलर्निभश्छत्रध्वजपंकिभिः ।।५।। जयमोहं जगच्छत्रु नन्देश भुवनत्रये । घोषयन्तोऽमरा इत्थं परितस्तं विनियेयुः ॥५१॥ देवोऽसौ विहरत्येवमनुयातः सुरासुरैः। अनिच्छापूर्विकां वृत्तिमास्कन्दभिव भानुमान ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org