________________
( १९६ )
२३ रोहणीय खोर था - उस समय राजगृह में पदार्पण
तदा व नगरप्रामाकरेषु विहरन् क्रमात् । उग्रव्रतमहासाधुसहस्रपरिवारितः ||१४|| सुरैः संवार्यमाणेषु स्वर्णाम्भो जेषु वारुषु । न्यस्यन् पदानि तात्राऽऽगाद्वीरश्वरमतीर्थकृत् ||१५|| वैमानिकै ज्योतिषिकेरसुरैर्व्यन्तरे रपि । सुरैः समवसरणं चक्रे आयोजनविसर्पिण्या सर्व भाषानुयातया । भारत्या भगवान् बीरः प्रारेभे धर्मदेशनाम् ॥१७॥ तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णयामायौ ॥ १८ ॥
निपतेस्ततः ||१६||
उस समय नगर, ग्राम और खाणो आदि में विहार करते हुए चौदह हजार साधुओं से परिवारित चरम तीर्थंकर श्री वीरप्रभु राजगृह नगरी पधारे ।
राजगृह में पदार्पण - (शिशिर ऋतु में )
- त्रिशलाका० पर्व १० / सर्ग ११
तदा व समवासार्षीत्तत्र श्रीज्ञातनन्दनः । सर्वातिशयसंपन्नः सेव्यमानः सुरासुरैः ॥ १०॥ देव्या चेल्लणया सार्धमपराहणेऽन्यदा नृपः । वीरं समवसरणस्थितं वन्दितुमभ्यगात् ॥११॥ - त्रिशलाका० पर्व १० / सर्ग ७
एक समय (शिशिर ऋतु में ) सर्व अतिशय सम्पूर्ण और सुर-असुर सेवित शातनन्दन श्री वीर प्रभु वहाँ पधारे । भगवान् का आगमन सुनकर श्रेणिक राजा अपराह्न काल में चणा देवी के साथ श्री वीरप्रभु को बंदनार्थं आये ।
राजगृह में पदार्पण
अन्यस्मिन्नह्नि समवसृतं नन्तुं गजघटाघण्टा टंकारः
Jain Education International
श्रीज्ञातनन्दनम् |
पूरयन् दिशः || १२७॥
- त्रिशलाका ० पर्व १० /सर्ग ७ / श्लो०१२७/
अन्यथा वीर भगवान् राजगृह पधारे । श्रेणिक राजा वंदनार्थ गया । स आई ककुमारर्षिरभाषत ततोऽभयम् । निःकारणोपकारी त्वं ममाभूर्धर्म बान्धवः || ३५० ॥
For Private & Personal Use Only
www.jainelibrary.org