Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| उपोद्धातः
वन्दनप्रतिक्रमणावचूरिः
॥७॥
आगमोद्धारकानामनन्यपट्टधर-श्रुतस्थविर-विद्यावारिधि-निरभिमानि-शान्तमूर्ति-आचार्यश्रीमाणिक्यसागरसूरीश्वरैर्दर्शितमार्गेणायं ग्रन्थः संपादितः।
___ अस्यामवचूरौ मूलसूत्राणि न दर्शितान्यतः तानि प्रथमपरिशिष्टे दर्शितानि । अन्त्यभागे क्रमेणैतानि परिशिष्टानि दर्शितानि-(१) अवचूरिकृतानि बन्दनप्रतिक्रमणसूत्राणि, (२) चूर्णाववधारिता ग्रन्था, (३) ग्रन्थकाराः, (४) साक्षिपाठाः, (५) विशिष्टनामानि, (६) अतिदिष्टदृष्टान्तानां ग्रन्थादिश्चेति ।।
प्रश्नः-अस्यामवचूरौ द्वाविंशतितमे पत्रे इयं पक्ति:-"ज्ञानाद्याचारपञ्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणादवधाय” इति सा चैवाक्षरावली अर्थदीपिकायां (प० ५) अस्ति । अतो विदुषामयं प्रश्नः-यत् ज्ञानाद्याचारविशेषनिरूपणं न श्राद्धविधौ कित्वर्थ कौमुद्यामस्ति, ततः कया रीत्येयं सङ्घटितव्यम् ।
अन्त्यभागवर्तिन्याः (अव०प०४६) गाथायाः कोऽर्थः । क्षतयः शोधयित्वोपयुञ्जन्तु सजना इति प्रार्थयावहे। श्रमणोपासकानामतीवोपयोगी अयं प्रन्थः, अतः तैरुपयुजितव्योऽयम् ।
इति ज्ञापको वीर २४७७ विक्रम २००७ मितेऽन्दे
आगमोद्धारकाणां श्रीनेमिजन्मकल्याणकदिने
विनेयौ पुण्यपत्तने (पूणा)
कञ्चनविजय-क्षेमकरसागरी
Jain Education
For Private & Personel Use Only
No.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134