Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपोद्घात
वन्दनप्रतिक्रम
णावचूरिः
५० २७) इति, ततोऽनुमीयते यत् रत्रशेखरसूरिवराणां 'परमगुरु' इति विशेषणेन संबोधकः कोऽपि तेषामेव शिष्यः प्रशिष्यो वा भवेत् , अत एतत्प्रमाणेन तेषां शिष्यः प्रशिष्यो वेति स्वीकारेऽवचूरिकारः तेषां शिष्यः प्रशिष्यो वेति प्राप्तम् ।
'परमगुरु' इति शब्देन तेषां शिष्यः प्रशिष्यो वा इति स्वीकृते सति कर्तृणां समयः श्रीरत्नशेखरसूरिवराणां निकटकालः इति समापतितम्।
वन्दनं द्विविधम्-एक देववन्दनं, द्वितीयं गुरुवन्दनं । अतो दशमपत्रं यावत् देववन्दनं ततः पञ्चदशपत्रं यावत् गुरुवन्दनं । गुरुसाक्षिक च प्रत्याख्यानं, अतो वन्दनप्रान्ते प्रत्याख्यानं, अतः ततो एकोनविशतिपत्रं (१५-१९) यावत् प्रत्याख्यानं, ततोऽन्यत्रं यावच्च श्राद्धप्रतिक्रमणावचूरिः । अतो वन्दनं प्रतिक्रमणं च इति प्राप्तं ततो वन्दनप्रतिक्रमणमिति । तस्याश्च अवचूरिः इति' वन्दनप्रतिक्रमणावचूरिः । इत्थं तन्नामसार्थकता।
वन्दारुवृत्तौ यानि सूत्राणि वृत्तिवेनावधारितानि तान्येव सूत्राण्यस्मिन्नवचूरौ सन्ति । ततोऽयं एको विकलोऽस्ति, यदवचूरिकारो निम्नलिखितेषु पाठेषु तस्य पडावश्यकवृत्तित्वमभ्युपगमयति । तद्यथा___ अवचूरेः
वन्दारुवृत्तेः पत्रे पङ्क्तिः १ २१ एते दृष्टान्ता वृत्तितोऽवसेयाः । ८ ७ जिनदत्ताख्यानं षडावश्यकवृत्तितो ज्ञेयम् ।
२८ अत्रार्थे पडावश्यकवृत्तितो दृष्टान्तो ज्ञेयः । १० श्रीगौतमस्वामिदृष्टान्तः षडावश्यकवृत्तितो ज्ञेयः ।
Jain Educati
o
nal
For Private & Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 134