Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
महत्तराद्यैर्यद्वर्त्तते तत् साकारं ५, निर्गतं महत्तरादिआकारकरणात् निराकारं ६, दत्ति-कवलादीयत्तया परिमाणकृतं ७, सर्वाशनपानत्यागान्निरवशेषं ८, अङ्गुष्ठग्रन्थ्यादिचिह्नोपलक्षितं संकेतं ९, अद्धा - कालस्तदुपलक्षितमद्धाप्रत्याख्यानं १०, तद्दशधा यथा - " नवकार १ पोरिसीए २ पुरिमड्ढे ३ गासणे ४ गट्ठाणे अ ५ । आयंबिल ६ अभत्तट्ठे ७ चरिमे अ ८ अभिग्गहे ९ विगई १० ॥ १ ॥ द्वारं १, भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, ते चैवम् - " तिन्नि तिआ तिन्नि दुआ तिन्निकिका य हुति जोगेसु । तिदुकं तिदुकं तिदुरगं चेव करणाई ॥ १ ॥” नवका मनोवाक्कायेषु एवं स्थापितेषु योगकरणेषु गाथोक्तांकैः समग्रैरङ्गैर्वर्त्त्यमाना एकोनपञ्चाशद्भङ्गाः स्युः, ते चैवं प्रथमांके ऊर्द्धाधस्त्रिकरूपे मनोवाक्कायैर्न करोति न कारयति नानुमन्यते चेत्येको भङ्गः, द्वितीये त्रिकद्विकरूपे मनोवाक्कायैर्न करोति न कारयति, न करोति नानुमन्यते, न कारयति नानुमन्यते चेति भङ्गत्रयमेव, एवमन्येऽपि स्वधिया वाच्याः ततोऽतीतानागतवर्त्तमान कालत्रिकेण गुणिताः सप्तचत्वारिंशं भङ्गशतं स्याद् उक्तञ्च - " पढमे लब्भइ एगो सेसेसु पदेसु तिअ तिअ तिअंति । दो नव तिअ दो नवगा तिगुणिय सीआल भंगसयं ॥ १ ॥ सीयालं भंगस्यं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाउ ॥ २ ॥ " यद्वा-" इत्थं पच्चक्खायापच्चक्खाविंतयाण चभंगी । जाणगऽजाणपएहि णिष्कण्णा होइ णायवा ॥ ३ ॥ ज्ञो ज्ञस्य पार्श्वे प्रत्याख्यातीति शुद्धः १, ज्ञोऽज्ञस्य गुर्वाद्यभावे बहुमानतो गुरुपितृपितृव्यादेः सकाशे शुद्धः २, अज्ञो ज्ञस्य पार्श्वे तदैव संक्षेपेण ज्ञापिते शुद्धः ३, अज्ञोऽज्ञस्याशुद्ध एव ४, द्वारं २ । प्रत्याख्यानस्य भङ्गे तु गुरुर्दोषः, यथा च - " वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी य । गुरुलाघवं च णेअं धम्मंमि अओ उ आगारा ॥ १ ॥ दो चेव नमुक्कारे आगारा छच्च
Jain Educational
For Private & Personal Use Only
4
+++++******+
+++++++++
प्रत्याख्यानस्य भङ्गाः
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134