________________
संकेयमेअं धीरेहिं अणंतनाणीहिं ॥१॥" तत्र-"अंगुट्ठसहिअं पच्चक्खामि, चउविहं पि आहारं असणं ४ अ० सह० महा ।
विकृतयः स० वोसिरामि", विगइओ पञ्चक्खामीत्यादि, मनसो विकारहेतुत्वाद्विकृतयः, ताश्च दश-“दुद्धं दहि घय तिल गुडं तहोगा हिमतभेदाच छ भक्खाओ । महु मज मंस मक्खण चत्तारि अभक्खविगईओ ॥१॥" गोमहिष्य जोष्ट्रयैडकानां क्षीराणि पश्च, दधिनवनीतघृतानि चतुर्भेदानि, उष्ट्रीणां दध्याद्यभावात् , तिलातसीलट्टासर्षपभेदात्तैलानि चत्वारि, गुडो द्वैधा-पिण्डो द्रवश्च, अवगाहेनस्नेहबोलनेन निवृत्तं अवगाहिम-पक्वान्नं, यत्तापिकायां घृतादिपूर्णायां चलाचलखाद्यकादि पच्यते, तेनैव स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः, ततः परं योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि आगाढकारणे कल्पेत, एवं शेषाण्यपि विकृतिगतानि, तानि चामूनि-"अह पेया १ दुद्धट्टी २ दुद्धवलेही य ३ दुद्धसाडी ४ य पंच य। विगयगयाइं दुद्धम्मी खीरसाहेयाई ५ ॥१॥ अंबि. लजुअंमि दुद्धे दुद्धदहीदक्खमीसरद्धंमि । पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही ॥२॥ दहिए विगइगयाई घोलवणं १ घोल २ सिहरणि ३ करंबो ४ । लवणकणदहिअमहिअं ५ संगरिगाइमि अप्पडिए ॥ ३ ॥ पक्कघयं १ घयकिट्टी २ पक्कोसहि उवरि तरिअ सप्पिं च ३ । निभंजण ४ वीसंदणगा ५ य घयविगइगआई ॥४॥ तिलमल्ली १ तिलकुट्टी २ वट्ट तिलं ३ तहोसहुपरियं ४ । लक्खाइदवपक्कं तिल्लं ५ तिल्लंमि पंचेव ॥५॥ अद्धकढिइक्खुरसो १ गुलवाणीयं च २ सक्करा ३ खंडं ४ । पाय|गुलं ५ गुलविगई विगइगयाइं तु पंचेव ॥ ६॥ एगं एगस्सुवरि तिण्होवरि वीअगं च जं पकं १ । तुप्पेणं तेणं चिअ २ तइयं गुलहाणिआपभिई ३ ॥७॥ चउत्थं जलेण सिद्धा लप्पसिआ ४ पंचमं तु पूअलिया ५ । चुप्पडियताविआए ५ परिपकातीस मिलिएसु ॥८॥" साम्प्रतमभक्ष्यविकृतयस्तत्र मधु त्रिधा-माक्षिकं १ कौंतिकं २ भ्रामरं च ३, मद्यं द्वेधा-काष्ठपिष्टोद्भवभेदाद,
Jain Educa
t ional
For Private & Personel Use Only
daw.jainelibrary.org