Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 53
________________ संकेयमेअं धीरेहिं अणंतनाणीहिं ॥१॥" तत्र-"अंगुट्ठसहिअं पच्चक्खामि, चउविहं पि आहारं असणं ४ अ० सह० महा । विकृतयः स० वोसिरामि", विगइओ पञ्चक्खामीत्यादि, मनसो विकारहेतुत्वाद्विकृतयः, ताश्च दश-“दुद्धं दहि घय तिल गुडं तहोगा हिमतभेदाच छ भक्खाओ । महु मज मंस मक्खण चत्तारि अभक्खविगईओ ॥१॥" गोमहिष्य जोष्ट्रयैडकानां क्षीराणि पश्च, दधिनवनीतघृतानि चतुर्भेदानि, उष्ट्रीणां दध्याद्यभावात् , तिलातसीलट्टासर्षपभेदात्तैलानि चत्वारि, गुडो द्वैधा-पिण्डो द्रवश्च, अवगाहेनस्नेहबोलनेन निवृत्तं अवगाहिम-पक्वान्नं, यत्तापिकायां घृतादिपूर्णायां चलाचलखाद्यकादि पच्यते, तेनैव स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः, ततः परं योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि आगाढकारणे कल्पेत, एवं शेषाण्यपि विकृतिगतानि, तानि चामूनि-"अह पेया १ दुद्धट्टी २ दुद्धवलेही य ३ दुद्धसाडी ४ य पंच य। विगयगयाइं दुद्धम्मी खीरसाहेयाई ५ ॥१॥ अंबि. लजुअंमि दुद्धे दुद्धदहीदक्खमीसरद्धंमि । पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही ॥२॥ दहिए विगइगयाई घोलवणं १ घोल २ सिहरणि ३ करंबो ४ । लवणकणदहिअमहिअं ५ संगरिगाइमि अप्पडिए ॥ ३ ॥ पक्कघयं १ घयकिट्टी २ पक्कोसहि उवरि तरिअ सप्पिं च ३ । निभंजण ४ वीसंदणगा ५ य घयविगइगआई ॥४॥ तिलमल्ली १ तिलकुट्टी २ वट्ट तिलं ३ तहोसहुपरियं ४ । लक्खाइदवपक्कं तिल्लं ५ तिल्लंमि पंचेव ॥५॥ अद्धकढिइक्खुरसो १ गुलवाणीयं च २ सक्करा ३ खंडं ४ । पाय|गुलं ५ गुलविगई विगइगयाइं तु पंचेव ॥ ६॥ एगं एगस्सुवरि तिण्होवरि वीअगं च जं पकं १ । तुप्पेणं तेणं चिअ २ तइयं गुलहाणिआपभिई ३ ॥७॥ चउत्थं जलेण सिद्धा लप्पसिआ ४ पंचमं तु पूअलिया ५ । चुप्पडियताविआए ५ परिपकातीस मिलिएसु ॥८॥" साम्प्रतमभक्ष्यविकृतयस्तत्र मधु त्रिधा-माक्षिकं १ कौंतिकं २ भ्रामरं च ३, मद्यं द्वेधा-काष्ठपिष्टोद्भवभेदाद, Jain Educa t ional For Private & Personel Use Only daw.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134