Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 125
________________ पत्रांकः साक्षिपाठः संकेयं चेव अद्धाए संपय पयप्पमाणा |संरंभसमारंभे आरं० | सा पुण सइहणा सामग्री वै जनका सामीजीवादत्त | सालिजववीहि पत्रांकः साक्षिपाठः पत्रांकः। साक्षिपाठः पत्रांकः| साक्षिपाठः १५ सावगस्स जहण्णेणं १० सीयालं भंगसर्य १६ सो पासत्थो दुविहो १० सावजजोगविरओ ३६ सीसोकंपिय मूई २५ सावजं जोग पञ्चक्खामि स्वस्थानाद्यत् परस्थान सुअनाणस्थय हयं नाणं कियाहीणं १८ सावयघरम्मि वर ४४ सुत्त अब्भुटाण ४४ साहूण सत्त वारा सुरासुरनराधीशाः हवद पसाहा २८ साहूर्ण सगासाओ २० सुब्बइ य बहर हस्ते नरकपालं ते ३० साहुवसणमि तोसो १० सेसा जहिच्छाए १० हियये जिणाण माणा पञ्चमं परिशिष्टम् चूर्णिगतानि विशिष्टनामानि पत्रांकः नाम पत्रांकः | नाम पत्रांकः नाम पत्रांकः नाम अभिनन्दनः | अष्टापदः ३१ आशाम्बराः १. उजयन्तमहातीर्थम् अम्बिका ४४ अष्टापदादिः ४३ आषाढः १६ उजिंतसेलो २१ अरः आनन्दश्राद्धः ४० आषाढभूत्याचार्यः २४ उत्तरा अरिष्टनेमिः ७ आनन्दादिः ३२ आसाढो १६ उदायननृपः ३९ अर्बुदः ३१ आर्यरक्षितः २२ उजयन्तः ३१ उसभो पत्रांकः नाम अजितः अञ्जनः अतिमुक्तादयः अनन्तः | अन्त्याहँदादिः 2.mm. Jain Education For Private Personal use only Hainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134