Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600124/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः १०० ॥ श्रीः॥ श्रीरत्नशेखरसूरीश्वर - वृत्त्यनगता त अनधिगतनामधेयमहर्षिप्रणीता वन्दनप्रतिक्रमणावचूरिः सम्पादकौ-आगमोद्धारकश्रीमत् आनन्दसागरसूरीश्वराणां अन्तेवासिनौ श्रीकंचनविजय-क्षेमकरसागरी प्रसिद्धिकारकः-सुरतवास्तव्य श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारकोशस्य अवैतनिकः कार्यवाहकः-मोतीचंद मगनभाई चोकसी बीरात् २४७८ विक्रमसंवत् २००४ शाके १८७४ ख्रिस्ताब्दं १९५२ प्रथमं संस्करणम् ] निष्क्रय सार्द्ध रूप्यकम् । [प्रतयः ५०० ज For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ चन्दन प्रतिक्रम गावचूरिः ॥ १ ॥ *********** इदं पुस्तकं मुम्बापुर्या श्रेष्ठ- देवचन्द लालभाई - जैनपुस्तकोद्धार संस्थाया अवैतनिककार्यवाहक-मोतीचंद मगनभाई चोकसी इत्यनेन " निर्णयसागर - मुद्रणपट्टे कोलभाटवीच्यां २६-२८ तमे गृहे लक्ष्मीबाई नारायण चौधरीद्वारा मुद्राप्य प्रकाशितम् । अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायत्तीकृताः । All rights reserved by the Trustees of the Fund. ·O Printed by Laxmibai Narayan Chaudhari, at the "Nirnaya-Sagar" Press, 26-28, Kolbhat Street, Bombay 2. Published by the Hon. Managing Trustee, Motichand Maganbhai Choksi, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at Sheth Devchand Lalbhai Dharmashala (Shree Ratna Sagar Jain Boarding House), Badekhan Chakla, Gopipura, Surat. ॥ १ ॥ Page #3 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series : No. 100 VANDANA-PRATIKRAMANA AVACHŪRI BY AN UNKNOWN AUTHOR මාපටය තිරස්කොම් With the Commentary (Avachūri) of ŚRI RATNA SHEKHARA SŪRI Commentated in.......... Vikrama Samvat 2008] Price Re. 1-8-0 [Christian Era 1952 For Private & Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ चन्दनप्रतिक्रमणावचूरिः THE BOARD OF TRUSTEES : 1 Nemchand Gulabchand Devchand Javeri 2 Sākerchand Khushålchand Javeri 3 Talakchand Motichand Javeri 4 Babubhai Premchand Javeri 5 Amichand Zaverehand Javeri 6 Motichand Maganbhai Choksi Hon. Managing Trustees संस्थानुंटी-भंड: ૧ શ્રી નેમચંદ ગુલાબચંદ દેવચંદ ઝવેરી २ , सा२यह मशालय उवेश 3 dav-या भीतीय अवेश ૪ , બાબુભાઈ પ્રેમચંદ ઝવેરી ૫ , અમીચંદ ઝવેરચંદ ઝવેરી ૬ શ્રી મોતીચંદ મગનભાઈ ચોકસી ऑन, भेन ट्रस्टी . ॥२॥ 杰完洛洛的江派宗深深宗亲密米涂宋宋宋宋宋%洲杂米來米米 विषयसूचिः पत्रात विषयः पत्रा विषयः विषयानुक्रमः उपोद्धातः मुखबन्धः (गुर्जरः) वन्दनप्रतिक्रमणावचूरिः परिशिष्टं १-अवचूरिकृतानि सूत्राणि परिशिष्टं २-चूर्णाववधारिताः साक्षिग्रन्थाः ३-प्रन्थकाराः , ४-साक्षिपाठाः ५-विशिष्टनामानि , ६-अतिदिष्टदृष्टान्तानां स्थलानि १-४६ ४७-५० ५२-५४ ५४-५५ ५५-५६ For Private Personal Use Only Jain Education elibrary.org Page #5 -------------------------------------------------------------------------- ________________ Jain Education विषयः चैत्यवन्दनसंख्या स्थापना नियमश्च पञ्चनमस्कारावचूरिः चैत्यवन्दनभेदाः ईर्यापथिकीसूत्रावचूरि उत्तरीकरणसूत्रावचूरिः श्रीवन्दनप्रतिक्रमणावचूरेर्विषयानुक्रमकोशः । पत्रं गाथा विषयः प्रणिधानसूत्रावचूरिः १० १०-१२ १२ १३-१४ १३-१४ १४-१५ वन्दनकविधिः ( १९८ स्थानानि ), पार्श्वस्थादिस्वरूपञ्च गुरुवन्दने द्वात्रिंशदोषस्वरूपम् १२ वन्दने (८) कारणानि वन्दनसूत्रावचूरिः गुरुणामाशातनाः (३३) अतिचारालोचनसूत्रावचूरिः क्षामणासूत्रावचूरिः दशधाप्रत्याख्यानं, तद्भङ्गास्तदाकाराः चतुर्भङ्गी च प्रत्याख्यानसूत्रानामवचूरिः (१०), पौरुण्यादीनां छायामानं विकृतिश्च १६-१७ ४ विकृतीनां स्वरूपं भेदाश्च प्रत्याख्यानानां शुद्धिफले १५ १५-१६ २ ३ १८ १८-१९ पत्रं १ १ २ २ २ कायोत्सर्ग सूत्रावचूरिः, आकाराश्च शक्रस्तवावचूरिः चैत्यस्तवावचूरिः कायोत्सर्ग (१९) दोषाः चतुर्विंशतिस्तवा (नामस्तवा) वचूरिः अचैत्यस्तवावचूरिः श्रुतस्तवावचूरिः सिद्धस्तवावचूरि ९ 'नरं व नारिं वा' ग्रहणप्रयोजनम् 'उज्जेत सेलसिहरे' गाथायां सम्प्रदायः १० सुरस्मरणसूत्रावचूरिः १० ३ ३-५ ५-६ ६ ६-८ ८ ८-९ ९-१० विषयः इति वन्दनावचूरिः प्रतिक्रमणविधिप्रतिपादिका गाथाः सामायिकसूत्रावचूरिः स्थापना सिद्धिः १९ १९ २० अक्षादीनां ज्ञानादित्रयाणां वा स्थापना २० ईर्यापथिकीप्रतिक्रमणपूर्वकं सामायिक २० १-५० अथ प्रतिक्रमणसूत्रावचूरिः प्रथमगाथावचूरिः श्रावकशब्दार्थः २०-४६ 1 २० २० २१ दर्शनाचारादीनां प्रतिक्रमणम् प्रतिक्रमणस्य शब्दार्थः पर्यायाच २१ द्वितीयगाथावचूरिः परिग्रहारम्भप्रतिक्रमणम् ज्ञानातिचाराः, इन्द्रिय- कषाय-योगे: कर्मवन्धश्च तेषां प्रशस्ताप्रशस्त त्वम् २१ पत्रं २०-२१ २२ २२ **************** inelibrary.org Page #6 -------------------------------------------------------------------------- ________________ पत्र विषयानु ३५ वन्दनप्रतिक्रमणावचूरिः क्रमः ३६-३७ ३८ गाथा विषयः पत्रं गाथा विषयः पत्रं गाथा विषयः दर्शनाचारे राजाभियोगादिः (१) २३१५-१६ मैथुनव्रतस्य स्वरूपं, अतिचाराः, बत- २६ कन्दर्पादयोऽनर्थदंडातिचाराः सम्यक्त्वस्वरूपं, द्वादशवतानां भंगाः २३ भंगाभंगविचारश्च २९-३०२७ सामायिकस्वरूपमतिचाराव सम्यक्त्वस्य फलं भेदाः भेदानां १७.१८ पञ्चमानुव्रतस्य स्वरूपं, अतिचाराः, सामायिकस्य फलम् स्वरूपञ्च २३.२४ धनधान्य (6)क्षेत्रवास्तु (२)रूप्यसु- २८ देशावकाशिकस्वरूपमतिचाराश्च । शङ्काद्यतिचाराः २४-२५ वर्ण(३)कूप्य()द्विपदचतुष्पद(५) पौषधस्वरूपं चतुष्प्रकारता च पदकायसंरम्भादि स्वरूपं, चतुर्धा धन, सप्तदशधा पौषधव्रतस्यातिचाराः श्राद्धानां द्वादशवतानि धान्य, त्रिधा क्षेत्रं, परिग्रहाल्पत्वे केऽतिथयः? प्राणवधे (२४३) प्रकाराः प्राणातिगुणाश्च अतिथिसंविभागवतस्य देशकालपातस्वरूपं च २६१९ दिगवतस्य स्वरूपमतिचाराश्च ३१-३२ - श्रद्धासत्कारक्रमपूर्वकत्वम् सपादविंशोपका श्राद्धस्य जीवदया २० । भोगोपभोगव्रतस्वरूपम् अतिथिसंविभागे विधिः स्वरूपञ्च श्रावकस्याहारादिविषया प्रवृत्तिः ३२३० अतिथिसंविभागवतस्यातिचाराः स्थूलप्राणातिपातविरतावति दाराः २६.२७ मदिरादिपरिहारः अन्या अप्यतिचाराः अस्मिन् श्रावकसामाचारी तस्य पञ्बातिचाराः दानस्य फलम् १-१२ मृषावादवतस्वरूपं, पञ्चस्थूलास पञ्चदशकर्मादानानि असंविभागे प्रतिक्रमणम् त्यानि, पञ्चातिचाराश्च २७-२८ २३ अनर्थदंडवतस्वरूपम् संलेखनाया अतिचाराः १३-१४ अदत्तादानवतस्य स्वरूपं,स्वान्यादिचतु- २४ हिंस्रप्रदानम् योगत्रयप्रतिक्रमणम् विधादत्तं, अतिचाराः सप्तधा चौराश्च २८-२९२५ सानादौ यतनादि वन्दनस्य द्रव्यादिभेदाः ३८ २६ ३८-३९ ANANAW AD 2002 ॥ ३ ॥ Jain Education ! For Private & Personel Use Only Mainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ पत्रं गाथा विषयः पत्रं द्विविधा शिक्षा ४० श्रावकस्य श्रुतं गारवाः संज्ञाश्च कषायस्वरूपादिः निषेधकरणादिनातिचारत्वम् सम्यग्दर्शनमहिमा जम्बूखादकदृष्टान्तेन षड्विधलेप्यास्वरूपम् गाथा विषयः ३. अल्पमपि पापं प्रतिक्रमितव्यम् । ३८-३९ आलोचनायाः प्रभावः ४. भावभावकः सम्यगालोचनाश्च । ४१ प्रतिक्रमणस्य मोक्षफलता विस्मृतातिचारालोचना आराधकस्य जिनवन्दनत्वम् स्थापनाजिनवन्दनम् | गाथा विषयः सर्वसाधुवन्दनम् ४४ शुभभावस्य वान्छना मंगलपूर्वकं समाधिबोधिप्रार्थनम् ४४-४५ प्रतिरोधस्य करणे कृत्यानामकरणेऽश्रद्धाने विपरीतप्ररूपणायां च प्रतिक्रमणम् ४५ सर्वजीवक्षामणम् ___ मैत्री वरस्यानर्थफलत्वं क्षामणाफलञ्च ४५ ५० प्रतिक्रमणोपसंहारो धर्मवृद्ध्यर्थ मंगलब ४६ ४५ Jain Educa t ional For Private & Personel Use Only Salaw.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ उपोहाता बन्दनप्रतिक्रमगावचूरि श्रेष्ठि देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कः १०० ॥ श्री॥ वन्दनप्रतिक्रमणावचूरेरुपोद्धातः ॥४॥ णमो आवस्सयकारगाणं गणहराण । अंगीकुर्वन्तु विद्वांसोऽयं ग्रन्थः श्रीवन्दनप्रतिक्रमणावचूरिः। श्रमणस्य भगवतो महावीरस्य शासने तु धर्मः सप्रतिक्रमणः । अतः श्रीचतुर्विधस्यापि संघस्य सप्रतिक्रमणो धर्मः । प्रतिक्रमणं च पश्चैधा । तच्च प्रतिक्रमण षड्विधावश्यकरूपमन्तरगतं वा । तत्प्रतिपादक श्रीओवश्यकसूत्रम् । आवश्यकसूत्रोपरि पूर्वाचार्यैश्चूर्णिटीकादयोऽनेके अथिताः सन्ति । ततो विविधटीकादय 'आगमोद्धारकादिभिः' संपादिताः । आचार्यप्रवरश्रीदेवेन्द्रसूरिवरैर्वन्दारुवृत्त्यभिधाना श्रावकषडावश्यकसूत्रविवरण|मयो श्रावकविधिः अथितः । तद्गतश्राद्धप्रतिक्रमणसूत्रस्य च ततोऽपि विस्तृता श्रीरत्नशेखरसूरिवरैरर्थदीपिका इतिनामकवृत्तिर्विहिता । ते | द्वेऽपि फलदर्शिके कथोपेते । ते द्वे वृत्यौ गुरुपादैः संपादिते । यानि सूत्राणि वन्दारुवृत्ती तान्येव सूत्राण्यस्यामवचूरौ वरीवर्तते । १ सिद्धचक्र । (व० ४ अंक ८ पृ. १७४-१७६) २ सपडिक्मणो धम्मो पुरिमस्स पच्छिमस्स य जिणस्स। (आव०नि० १२५८) ३ देवसिय राइय पक्खिय चउमासिअ बच्छरीअ नामाउ । (सप्ततिशतस्थानकम् ) ४ तं जहा-सामाइयं चउवीसत्थओ बंदणय पडिकमण काउस्सग्गो पचक्खाण । (अनु. सू. ५९) ५ समणेणं सावएग वा य अवस्सकायव्वयं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥१॥ (अनु० गा० ३) Jain Education 2 For Private Personal Use Only library.org Page #9 -------------------------------------------------------------------------- ________________ अतोऽत्र जिज्ञासा संभवति-१-किस्वरूपेयं वृत्तिः, २-किप्रयोजना च?, ३-किंचाभिधेयमस्याः प्रणेतणां ?, ४-कश्चास्याः समयः ।। Rake-88906 १ यद्यपि वृत्तिकाराः प्रायः फलप्रदर्शिकाः कथाः कथनपराः प्रसंगादिदर्शनपूर्वकं सूत्रं स्पष्टीकुर्वाणाः वृत्ति वितन्यन्ति, किंत्ववचूरिकाराः प्रायः सूत्रानुगुणमेव कथा अकथयन्तोऽवचूरि रचयन्ति, अस्मिन् अन्थे न च विस्तरो न च कथाः, अतोऽयं प्रन्थोऽवचूरिस्वरूपः । अतोऽवचूरीति सान्वर्थकता चास्याः। २ ग्रन्थस्यास्यामूलचूलं विमर्शने कृते सत्यधिगम्यते यदयं ग्रन्थः सामायिकसूत्रावरिपर्यन्तं वन्दारुवृत्त्यनुगतः तत्पश्चाच्चार्थदीपिकानुगतः । तत्प्रतिपादकानि प्रमाणानीमानि सन्ति, तद्यथा___अवचूरेः वन्दारुवृत्तेः पत्रं पंक्तिः पृष्ठम् पंक्तिः १ १ इह हि तावत् श्रावकेगापि त्रीन् पञ्च सप्त वा वारान् दर्शनविशुद्ध्यर्थ चैत्यवन्दना विधेया, यदाहुः- १ १ १० अस्य पाठे ऐहिकामुष्मिकफलं प्रदर्यते६ २६ स्तोष्ये, चतुर्विंशतिमपि, अपिशब्दाच्छेषक्षेत्रसम्भवांश्च, केवलिनो भावाईत इत्यर्थः, नामान्येवाह उसभेत्यादि, ६ सोऽप्यनेकधा तारतम्येनात उत्तम-सर्वोत्कृष्टं ददतु, . m For Private Personel Use Only Page #10 -------------------------------------------------------------------------- ________________ उपोद्धात वन्दनप्रतिक्रमपावचूरि ५ धम्मिल्ल दृष्टान्तो वसुदेवहिण्डितो ज्ञेयः, १ तथाऽऽत्मानमतीतसावद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि-यजामीति, ३ इह तावत्कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिकका च साक्षाद्गुरोरभावे स्थापनाचार्यस्थापना अर्थदीपिकायाः पूर्व विधेया, २१ ४ प्रतिक्रमण ईर्यापथप्रतिक्रामकातिमुक्तकादयो, १५ ज्ञानाद्याचारपञ्चकविशेषव्याख्यादिमत्कृतश्राद्धविधिप्रकरणवृत्तेरवधार्य ० इति द्वितीयगाथार्थः । प्रायः समस्तत्रतातिचारा अपि, २२ १९ इन्द्रियोपरि ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मद्वयदृष्टान्तः, २४ २६ अस्यां सीहपुरनिवासिपरमाईतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्तः, ५ मिथ्याक्संस्तवे श्रीहरिभद्रसूरिशिष्यसिद्धसाधुज्ञातं, ३२ २१ ३६ . ३ सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विवक्षातः पूर्वाचार्यपरम्पराप्रामाण्याच्च जघन्यतोऽपि घटिकाद्वयमानं तत्कर्तव्यं, १४९ २२ ३७ १५ पूर्वाचार्यपरम्परया सामाचारीविशेषेणाहारपौषध एव देशसर्वभेदाद् द्विधाऽपि सम्प्रति क्रियते, ३८ १५ इह चायं विधिः-श्रावकेण पौषधपारणके नियमात्साधुभ्यो दत्त्वा भोक्तव्यं, ॥५ ॥ ०० Jain Educatiodise For Private Personal use only Mainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Educat ASXXXYE ****** ४० ४२ ४५ १० २६ ४५ ४६ १५ आर्षत्वादत्र दीर्घः, २६ तत्सम्बन्धो मस्कृतविधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, इत्यादि श्रुतोक्तश्राद्धदिनकृत्यानां स्वीकृत देवार्चादिनियमानां वा अकरणे, क्षमाफलं च कूरगडुकादीनामिव तद्भवे केवलज्ञानलाभादि प्रतीतं, कृतप्रतिक्रमणश्चतुर्विंशतिं जिनान् वन्दे tional १९१ १९७ १८ २३ ३ इति एताः पंक्तय: एव तदनुगता इति न किन्तु समग्रोऽपि ग्रन्थः प्रायः पूर्वोक्तप्रन्थद्वयानुसारी । अस्मिन् प्रन्थे कथाः यत इयं संकलना ननु यद्ययं प्रन्थः पूर्वोक्तग्रन्थद्वयप्रतिकृतिरूपश्चेत् तर्हि किं नामास्य नूतनप्रन्थस्य रचनाप्रयोजनं ?, उच्यते, किंचिच विस्तारं विहाय तैरक्षरैरुद्धारः कृतोऽनुमीयते । ततश्च नेयं नवीना कृतिः किन्तु संक्षेपोद्धाररूपा संकलना, रूपाऽवचूरिः, ततो न मंगलं कृतमस्ति न च कर्तुः प्रशस्तिः । अन्यदप्यत्र कारणं यदस्यामवचूरौ प्रथमे पत्रे विंशतितमे पत्रे च स्थापनायाः निरूपणमस्ति । स्थापनायाः तन्निरूपणं वन्दारुवृत्तौ प्रथमे पृष्ठेऽर्थदीपिकायां च प्रथमे पत्र क्रमेण तैरेवाक्षैरैरस्ति । यदि ततो नोद्धृता तर्हि द्विः स्थापनायाः निरूपणं नासीत् । अतोऽपि तद्गतत्वं सिद्धम् । एकमपरमपि कारणं यद् भूरिषु साक्षिगाथासु आद्यंशो धृतः न पूरणम्, अतोऽपि तद्गतत्वम् । २०१ १२ २०२ १५ २०२ २३ ३ दर्शितप्रमाणानुमानेनास्या वन्दारुवृत्ति- अर्थदीपिकागतत्वसिद्धे तत्प्रणेतुः पाश्चात्यकालभाविना केनापि अयमुद्धृता इति स्थितम् । अतः अवचूरिगतमेकं प्रमाणं विभाव्यते यत्- "हरिबलधीवरकथा परमगुरुश्रीरत्नशेखरसूरिविरचित प्रतिक्रमणसूत्रवृत्तितोऽवधार्थी” (अव० **** ***** ***+++++****** jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ उपोद्घात वन्दनप्रतिक्रम णावचूरिः ५० २७) इति, ततोऽनुमीयते यत् रत्रशेखरसूरिवराणां 'परमगुरु' इति विशेषणेन संबोधकः कोऽपि तेषामेव शिष्यः प्रशिष्यो वा भवेत् , अत एतत्प्रमाणेन तेषां शिष्यः प्रशिष्यो वेति स्वीकारेऽवचूरिकारः तेषां शिष्यः प्रशिष्यो वेति प्राप्तम् । 'परमगुरु' इति शब्देन तेषां शिष्यः प्रशिष्यो वा इति स्वीकृते सति कर्तृणां समयः श्रीरत्नशेखरसूरिवराणां निकटकालः इति समापतितम्। वन्दनं द्विविधम्-एक देववन्दनं, द्वितीयं गुरुवन्दनं । अतो दशमपत्रं यावत् देववन्दनं ततः पञ्चदशपत्रं यावत् गुरुवन्दनं । गुरुसाक्षिक च प्रत्याख्यानं, अतो वन्दनप्रान्ते प्रत्याख्यानं, अतः ततो एकोनविशतिपत्रं (१५-१९) यावत् प्रत्याख्यानं, ततोऽन्यत्रं यावच्च श्राद्धप्रतिक्रमणावचूरिः । अतो वन्दनं प्रतिक्रमणं च इति प्राप्तं ततो वन्दनप्रतिक्रमणमिति । तस्याश्च अवचूरिः इति' वन्दनप्रतिक्रमणावचूरिः । इत्थं तन्नामसार्थकता। वन्दारुवृत्तौ यानि सूत्राणि वृत्तिवेनावधारितानि तान्येव सूत्राण्यस्मिन्नवचूरौ सन्ति । ततोऽयं एको विकलोऽस्ति, यदवचूरिकारो निम्नलिखितेषु पाठेषु तस्य पडावश्यकवृत्तित्वमभ्युपगमयति । तद्यथा___ अवचूरेः वन्दारुवृत्तेः पत्रे पङ्क्तिः १ २१ एते दृष्टान्ता वृत्तितोऽवसेयाः । ८ ७ जिनदत्ताख्यानं षडावश्यकवृत्तितो ज्ञेयम् । २८ अत्रार्थे पडावश्यकवृत्तितो दृष्टान्तो ज्ञेयः । १० श्रीगौतमस्वामिदृष्टान्तः षडावश्यकवृत्तितो ज्ञेयः । Jain Educati o nal Jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ ११ २८ एतानि पञ्चान्यपि षडावश्यकवृत्तितो ज्ञेयानि । १९ ५ दामनकस्यात्र षडावश्यकवृत्तितो ज्ञेयः । इति, अतः किमयं षडावश्यकावचूरिरिति कल्प्यते ? विषयः-पत्रं १ दर्शनविशुद्ध्यर्थ चैत्यवन्दनं, प०१-स्थापना, पश्चनमस्कारस्तवावचूरिश्च, प०२-त्रिधा चैत्यवन्दना, प०२-३-ईर्यापथिकी-उत्तरीकरण-कायोत्सर्गसूत्राणामवचूरिः, प०३-५-शक्रस्तवाषचूरिः, प०५-६-चैत्यस्तवावचूरिः कायोत्सर्गदोषा(१९)श्व, ५०६-१०-नामस्तव-श्रुतस्तव-सिद्धस्तवनामवचूरिः, प०१०-सुरस्मृतिसूत्रावचूरिः, ५०१०-प्रणिधानसूत्रावचूरिः, १० १०-१२-वन्दने १९८ स्थानानि, प०१३१४-द्वादशावर्त वन्दनकसूत्रावचूरिर्गुरूणामाशातना(३३)श्व, प०१४-अतिचारालोचन-प्रतिक्रमणबीज-क्षामणासूत्राणामवचूरिः, प०१५-१९प्रत्याख्यानस्वरूपं दशानां च प्रत्याख्यानानामवचूरिः, प०१९-पञ्चानां प्रतिक्रमणानां विधिः सामायिकसूत्रावचूरिश्च, प० २०-स्थापनासिद्धिः, प०२०-४६-श्राद्धप्रतिक्रमणसूत्रावचूरिश्चेति ।। न्यायावतारादिटीकाविरचनेन नैयायिकानां, ग्रन्थग्रथनेन संग्रहकारकाणां, आगमादिवाचनया वाचनाकारकाणां, आगमादीनां मुद्रण-- शिलाताम्रपत्रस्थापनया च स्थिरीकरणसंस्मारकाणां आगमोद्धारक-ध्यानस्थ-गुरुदेव-श्रीआनन्दसागरसूरीश्वराणामयं मनोरथ आसीत् | यत् 'यद्यपि पिपठिपूणां उपयोगिनोऽनेकाः सटीका आगमादयो ग्रन्था मुद्रापिताः सन्ति तथापि मन्दबुद्धीनां कृतेऽवचूरयो नितरां हितावहा भवेरन् । यदि तेषां केनापि मुद्रणमाद्रियेत तर्हि सुगमतयाऽल्पधिषणेभ्यो ग्रन्थहार्दावगमने सुसहायकं भवेत्' इति । तत्र भवद्भिर्गुरुपादैः प्रतिष्ठापितायाः श्रेष्ठि देवचन्द्र लालभाइ-जैनसाहित्योद्धाराख्यसंस्थायाः कार्यवाहकैस्तन्मुद्रणं गुरुपादानां मनोरथपूर्तिकामनयाऽङ्गीकृतम् । गुरुपादैरनेकाव चूरीणां मुद्रणार्थं संशोधनं कृतमासीत्ता एव मुनिगुणसागरेण निरुक्तसंस्थायै समर्पिताः । तासां मुद्रणकार्यमपि भूरिमुद्रणालयेषु समारब्धमेव ।। वं.प्र.प्र. २ Jain Educaton In For Private & Personel Use Only Malainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ | उपोद्धातः वन्दनप्रतिक्रमणावचूरिः ॥७॥ आगमोद्धारकानामनन्यपट्टधर-श्रुतस्थविर-विद्यावारिधि-निरभिमानि-शान्तमूर्ति-आचार्यश्रीमाणिक्यसागरसूरीश्वरैर्दर्शितमार्गेणायं ग्रन्थः संपादितः। ___ अस्यामवचूरौ मूलसूत्राणि न दर्शितान्यतः तानि प्रथमपरिशिष्टे दर्शितानि । अन्त्यभागे क्रमेणैतानि परिशिष्टानि दर्शितानि-(१) अवचूरिकृतानि बन्दनप्रतिक्रमणसूत्राणि, (२) चूर्णाववधारिता ग्रन्था, (३) ग्रन्थकाराः, (४) साक्षिपाठाः, (५) विशिष्टनामानि, (६) अतिदिष्टदृष्टान्तानां ग्रन्थादिश्चेति ।। प्रश्नः-अस्यामवचूरौ द्वाविंशतितमे पत्रे इयं पक्ति:-"ज्ञानाद्याचारपञ्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणादवधाय” इति सा चैवाक्षरावली अर्थदीपिकायां (प० ५) अस्ति । अतो विदुषामयं प्रश्नः-यत् ज्ञानाद्याचारविशेषनिरूपणं न श्राद्धविधौ कित्वर्थ कौमुद्यामस्ति, ततः कया रीत्येयं सङ्घटितव्यम् । अन्त्यभागवर्तिन्याः (अव०प०४६) गाथायाः कोऽर्थः । क्षतयः शोधयित्वोपयुञ्जन्तु सजना इति प्रार्थयावहे। श्रमणोपासकानामतीवोपयोगी अयं प्रन्थः, अतः तैरुपयुजितव्योऽयम् । इति ज्ञापको वीर २४७७ विक्रम २००७ मितेऽन्दे आगमोद्धारकाणां श्रीनेमिजन्मकल्याणकदिने विनेयौ पुण्यपत्तने (पूणा) कञ्चनविजय-क्षेमकरसागरी Jain Education For Private & Personel Use Only No.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ मुख बन्ध आवश्यकने करनारा गणधर भगवंतोने नमस्कार करीने जणावीए छीए के श्रमण भगवान महावीर महाराज- शासन अगर कोई पण तीर्थंकरन शासन-तीर्थ दिवसे ज स्थपाय छे. भरत तथा ऐरवतनी अंदर पहेला अने छेल्ला तीर्थकरना तीर्थमां सप्रतिक्रमण धर्म छे. अने जातीर्थ दिवसे स्थपातुं होवाथी प्रथम दैवसिक प्रतिक्रमण करवान आवे छे. तेवी रीते पांचे पण प्रतिक्रमणो ते ते समये करवानां आवे छे. ___ आ अवचूरि वन्दनप्रतिक्रमण नामनी छे. जेमां श्रावकोने अंगे वन्दन अने प्रतिक्रमणनी वात आवे छे. जो के केटलाक सूत्रो तो जे श्रमण भगवंतोमा होय छे ते ज छे. परंतु आखो ग्रन्थ श्रावकोना सूत्रोने अनुकूल तेथी तेम कहेवाय तेमां हरकत नथी. आ ग्रन्थमां कथा सहितनी टीका नथीपरंतु प.पू. आचार्यप्रवर श्रीदेवेन्द्रसूरीश्वरजी महाराजे करेल वन्दारुवृत्ति तथा प.पू. आचार्य भगवान् श्रीरत्नशेखरसूरीश्वरजी महाराजनी करेली अर्थदीपिका जे छ तेमांथी कथाओ वगेरे छोडीने अवचूरि रूप जे टीकानो भाग ते आ ग्रन्थमा लेवामां आवेलो छे. तेथी आने अवचूरि कहेवाय छे. __वळी आना कर्ताए कोई जगाए पोताना नामनो उल्लेख कर्यो नथी. तेथी आ अवचूरि अनिर्दिष्ट नामवाळी छे, प्रतिक्रमणसूत्रनी वृत्ति प. पू. आचार्य भगवान् रत्नशेखरसूरीश्वरजी महाराजनी अर्थदीपिकामांनी होवाथी तेने थोडं अनुसरवापणुं गणीने “रत्नशेखरवृत्त्यनुगता तु" एम लखवू पड्युं छे. परंतु एक बात तो लेवी पडशे के अवचूरिकारे पत्र २७ मा हरिवल मच्छीनी कथानी भलामण करतां 'परम गुरु' तरीके प. पू. आचार्य श्रीरत्नशेखरसूरीश्वरजीने जणाव्या छे. तेथी शुं आ तेओश्रीना शिष्य वगेरे हशे अम मनाय ! ___ आने पडावश्यकवृत्ति कहेवामां पण कई हरकत देखाती नथी. कारण के अवचूरिकारे षडावश्यकवृत्ति अवो प्रयोग कयों छे. वन्दन | अने षडावश्यकना सूत्रोने जणावतो आ ग्रन्थ वन्दनप्रतिक्रमण अवचूरि नामनो छे. १ आ वातना स्पष्टीकरण माटे जुओ उपोद्धात. Jain Educa t ional For Private 8 Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः || 2 || Jain Education प. पू. आगमवाचनादाता, युगप्रधान सदृश, आगममंदिरोना संस्थापक, ध्यानस्थस्वर्गत आगमोद्धारक आचार्यवर्य श्री आनन्दसागरसूरीश्वर जीए अमारी आ ' श्रेष्टिदेवचन्द लाल भाईजैन पुस्तकोद्धारसंस्था ' स्थापी हती. अने आ संस्था आगम-शास्त्रो वगेरे अनेक ग्रन्योने आ संस्थाना फंडना व्याजमांथी छपाया छे तेमज अत्यारे पण छपावे छे. तेवी प्रवृत्तिमां आ ग्रन्थनी पूर्वे अकसोमां एक न्यून (९९) अवा ग्रन्थो प्रकाशित करी आ अवचूरिने १००मा ग्रन्थाक्क तरीके प्रकाशित करे छे. प. ता. आगमोद्धारक गुरुदेवश्रीना उपदेश अनुसार अवचूरिनुं कार्य शरू करतां प. पू. गुरुदेवश्रीनी आज्ञा मुजब अमे गुरुदेवश्रीनी सेवा करनार मुनिराज श्रीगुणसागरजी पासेथी आ ग्रन्थनी प्रेस कोपी मेळवी हती अने संपादन करवा मुनिराज श्रीकंचनविजयजी तथा क्षेमंकरसागरजीने विज्ञप्ति करी. तेथी तेओश्रीए अमारा आ ग्रन्थनुं प. ता. आगमोद्धारकगुरुदेवश्रीना अनन्य पट्टधर, श्रुतस्थविर आचार्य श्रीमाणिक्यसागरसूरिजीने एक बखतनुं प्रूफ बताववा पूर्वक आ ग्रन्थनुं संपादन करी आप्युं छे. अने ग्रन्थने शणगारवा माटे सूत्रो वगेरेनां छ परिशिष्टो आप्यां छे. मदद करी छे तेओश्रीना अमे ऋणी छीए. आत्मार्थी जीवो अमारा आ ग्रन्थनो उपयोग अमारा आ प्रकाशनमां जेओए अमने करशे एज अभिलाषा. ता. क. - शेठ सावेरचंद खुशालचंद झवेरीनो स्वर्गवास सं. २००८मां थयो होवाथी तेमनी खाली पडेली जग्याए श्रीकेसरीचंद हीराचंद झवेरीनी नीमणुक करवामां आवी छे, पण टाइटल पेइज वगेरे ते पहेलां छपाइ गयां हतां तेथी तेमनुं नाम मूकी शक्या नथी. वीरजन्मवाचनमहिमा दिवस लि. भवदीय, भाद्रपद शुक्ला प्रतिपदा सं. २०१० मोतीचंद मगनभाई चोकसी वगेरे ट्रस्टीओ मुंबई मुखबन्धः ॥ ८ ॥ v.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् पत्राङ्क: अशुद्धं पत्राङ्कः पतिः मयो प्रथितः प्रणेतणां कथा: कदि कारथि अव० कविक० शुद्धं मया प्रथिता प्रणेतृणां न कथाः , दिक कारयि० अर्धव० कविष्ट अशुद्धं संभन्वित मात अवग्रहन्तः सावाद्य एत्म्यागृ० तत्र पु० जुज्ज्ञे चूर्णाव० शुद्धं संभवन्ति माता अवग्रहान्तः सावद्य० प्म्यागृ० त्रपु० "जुज्झे चूर्णावध० Jain Education Li n a For Private & Personel Use Only Saw.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ *** Page #19 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धार ग्रन्थाङ्के श्रीरत्नशेखरसूरीश्वरवृत्त्यनुगता तु वन्दनप्रतिक्रमणावचूरिः। इह तावत् श्रावकेणापि प्रत्यहं त्रीन् पञ्च सप्त वा वारान् दर्शनविशुद्ध्यर्थ चैत्यवंदना विधेया, यदाहुः-"साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा ॥१॥" तथा वंदनकं चाष्ट कारणान्याश्रित्य गुणवत्प्रतिपत्तये गुरूणां दातव्यं, तथा सर्वातिचारविशुद्ध्यर्थं प्रतिक्रमणं चोभयकालं अवश्यमनुष्ठेयमिति, तत्र चैतत् सर्वमपि अनुष्ठानं साक्षादेव गुर्वभावे स्थापनाचार्यस्थापनापूर्वकमेव विधेयं, यदाहुर्दुष्षमान्धकारसंभारनिमग्नजिनप्रवचनप्रदीपप्रतिमा जिनभद्रगणिक्षमाश्रमणपादाः-"गुरुविरहमि य ठवणा गुरूवएसो (रुब सेवो)वर्दसणत्थं च । जिणविरहमिविजिणबिंबसेवणाऽऽमंतणं सहलं ॥१॥रन्नोऽवि परुक्खस्सवि जह सेवा मंतदेवयाए वा। तह चेव परुक्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥" सा च नमस्कारपूर्विकैवेत्यतः स एवादौ व्याख्यायते इति, तत्सूत्रं चेदम्-नमो अरिहंताणमित्यादि नमो 'नमो' नमस्कारः 'अर्हद्भ्यः' शक्रादिकृतां पूजां सिद्धिगतिं वा अहंतीति अर्हतः तेभ्यः, यथा-"अरिहंति वंदण व. प्र.१ Jan Educatan Mainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणारचूरिः नमस्कारसूत्रावचूरिः ॥१॥ नमसणाणि अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति ॥१॥" नमः सिद्धेभ्यः, सितं-प्रभूतकालेन बद्धं अष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मात-भस्मीकृतं यैः ते निरुक्तिवशात् सिद्धास्तेभ्यः, यथा-"दीहकालरयं जंतुकम्म से सिअमट्ठहा । सि धंतंति सिद्धस्स, सिद्धत्तमुवजायइ ॥१॥” नम आचार्येभ्यः, स्वयं पञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वात् आचारे साधव आचार्यास्तेभ्यः, यथा-"पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसंता आयरिया तेण वुच्चंति ॥१॥" नम उपाध्यायेभ्यः, उपेत्य-समीपमागम्य येभ्यः सकाशादधीयते इत्युपाध्यायाः तेभ्यो, यथा-"बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुद्धेहिं । तं उवासंति जम्हा, उज्झाया तेण वुच्चंति ॥१॥" नमो लोके सर्वसाधुभ्यः, लोके-मनुष्यलोके सम्यग्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समाश्चेति साधवः सर्वे च ते स्थविरकल्पकादिभेदभिन्नाः साधवश्चेति सर्वसाधवः तेभ्यः, यथा-"निबाणसाहए जोए, जम्हा साहति साहुणो। समा य सबभूएसं, तम्हा ते भावसाहुणो॥१॥"| एष पञ्चनमस्कारः सर्वपापप्रणाशनः। मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥ अत्र चाष्टषष्टि ६८ रक्षराणि | नव पदानि अष्टौ च सम्पदो-विश्रामस्थानानि, सप्त एकैकपदाः अन्त्या तु द्विपदा, अधिकारिणस्तु पञ्च अहंदादयो मार्गाविप्रणाशादिभिः कारणैनमस्काराहाः, यथा-"मग्गे १ अविप्पणासे २ आयारे ३ विणयया ४ सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥१॥" अस्य पाठे ऐहिकामुष्मिकफलं दृश्यते, "इहलोगंमि तिदंडी १ सादिवं २ माउलिंगवणमेव ३। परलोए चंडपिंगल ४ हुंडिअजक्खो अ५ दिद्रुता ॥१॥" एते दृष्टान्ता वृत्तितोऽवसेयाः। (पृष्ठं ३) श्रावकानुष्ठानविध्यभिधाना द्वितीयावृत्तिर्वन्दारुवृत्यपरनाम्नी श्रीदेवेन्द्रसूरिविहिता वृत्तिरत्र, इहेत्यादिगाथार्थः त्रिदण्ड्यादिदृष्टान्तमयं राजसिद्धकुमारचरितं च ततोऽवगम्यम् । ॥१॥ Jain Education tional For Private & Personel Use Only jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ अधुना चैत्यवन्दना, सा च त्रिधा "नवकारेण जहण्णा दंडगथुइजुअल मज्झिमा नेया। संपुण्णा उक्कोसा विहिणा खलु वंदणा तिविहा ॥१॥" 'दंडगथुइजुगल त्ति चैत्यस्तवदंडकएकस्तुतिप्रदानयुगलरूपेति, अत्र च सम्प्रदायादुत्कृष्टा चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेयेत्यतः सैवादी व्याख्यायते, तद्यथा-'इच्छामी'त्यादि, इच्छामि-अभिलषामि प्रतिक्रमितुं-निवर्तितुं ईरणं ई-गमनं तद्युक्तः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी 'विराधना' जन्तुबाधा, मार्गे गच्छतां या काचिद् विराधना भवति सा र्यापथिकीत्युच्यते, यद्वा ईर्यापथः-साध्वाचारः, यदाह-"ईर्यापथो ध्यानमौनादिकं भिक्षुवतं" तत्र भवा ईर्यापथिकी विराधना-नद्युत्तरणशयनादिभिः प्राणातिपातादिका साध्वाचारातिक्रमरूपा तस्या विराधनायाः प्रतिक्रमि. तुमिच्छामीति सम्बन्धः, संपत् १, क सति विराधना? 'गमणागमणे' गमने चागमने च, तत्र स्वस्थानादन्यत्र गमनं व्यत्यये त्वागमनं, संपत् २, तत्रापि कथं विराधनेत्याह-'पाणकमणे'त्यादि, 'प्राणिनो' द्वीन्द्रियादयः तेषामाक्रमणे-सट्टने, 'तथा बीअक्कमणे हरिअक्कमणे बीजाक्रमणे हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, संपत् ३, तथा 'ओसे'त्यादि, 'अवश्यायः' त्रेहः, अस्य च ग्रहणं सूक्ष्मस्यापि अप्कायस्य परिहार्यताख्यापनार्थ, 'उत्तिंग' भूमौ वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा पनकः-पञ्चवर्णफुल्लिः, दकमृत्तिका-अनुपहतभूमौ चिक्खिल्लः यद्वोदकं-जलं मृत्तिका-पृथिवीकायः मर्कटकसन्तानः-कोकिलो (लिक) जालं तेषां 'संक्रमणं' आक्रमण, संपत् ४, किंबहुना ? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता-दुःखे स्थापिताः, सम्पत् ५, ते च के इत्याह-एगिदियेत्यादि, एकमेव स्पर्शनरूपमिन्द्रिय येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रियाः शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः कीटकादया, Jain Education For Private & Personel Use Only Mainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रम ईर्यापथिकीतस्सउत्तरीसूत्रावचूरिः स्पर्शनरसनघ्राणचक्षुःसमन्विताश्चतुरिन्द्रियाः वृश्चिकादयः, स्पर्शनरसनघाणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः तिर्यग्नरामरादयः, सम्पत् ६, विराधनाप्रकारमाह-'अभिहयेत्यादि, अभिमुखमागच्छन्तो हताः-पादेन ताडिताः उत्क्षिप्य क्षिप्ता वा अभिहताः १, वर्तिताः-पुञ्जीकृताधूल्यादिना वा स्थगिताः२,श्लेषिता-भूम्यादौ लिङ्गिता ईषत्पिष्टा वा ३, सङ्घातिता-मिथो गात्रैः पिण्डीकृताः ४, संघट्टिता-मनाक् स्पृष्टाः ५, परितापिताः-सर्वतः पीडिताः ६, क्लामिता-ग्लानिं प्रापिताः, जीवितशेषाः कृता इत्यर्थः ७, अवद्राविता-उत्त्रासिताः८, स्थानात् स्थानं संक्रामिताः-स्वस्थानात् परस्थानं नीता ९, जीविताद् व्यपरोपिताः, मारिता इत्यर्थः १०, सम्पत् ६, 'तस्स' त्ति 'अभिहये'त्यादिविराधनाकारस्य 'मिच्छामिदुक्कडं' इति मिथ्या मे दुष्कृतं-पापं मिथ्या-विफलं 'मे' मम, भवस्वित्यर्थः, अस्य चैतन्निरुक्तं यथा-"मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति अ मेराइठिओ दुत्ति दुगुंछामि | अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२॥" सम्पद् ७, सम्यगूमिथ्यादुष्कृतकर्तुः तत्क्षणादशेषमपि कर्म क्षीयते, अत्र च मृगावतीदृष्टान्तो ज्ञेयः, अस्यां चाष्टौ (पृष्ठं २६)। विश्रामोलिंगनपदानि, "इच्छं १ गम २ पाण ३ ओसा ४ जे मे ५ एगेन्दि ६ अभिहया ७ तस्स ८ । अड संपय बत्तीसं पयाई वण्णाण सड्ढसयं ॥१॥" एवमालोचनाप्रतिक्रान्तः कायोत्सर्गप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थ इदं पठति-तस्सउत्तरीकरणेणमित्यादि, तस्य-आलोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिहेतुना 'ठामि काउस्सग्ग'मिति योगः तत्रानुत्तरस्योत्तरस्य करणं-पुनः संस्कारद्वारेण उपरिकरणं उत्तरीकरणं, अयं भावार्थः यस्यातिचारस्य पूर्वमालोचनादि कृतं तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणं तच्च प्रायश्चित्तकरणेन स्यात् इत्याह 'पापे'त्यादि, प्रायो-बाहुल्येन चित्तं-जीवं मनो वा शोधयतीति ॥२॥ Jain Education For Private & Personel Use Only aslainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Education पापं छिनत्तीति वाऽऽर्षत्वात् प्रायश्चित्तं तस्य करणेन हेतुना, तच्च विशुद्ध्या स्यादित्याह - 'विसोही' त्यादि, विशोधनं विशोधिः - अतिचारापगमादात्मनो निर्मलीकरणं तस्याः करणेन हेतुना, तदपि विशल्यत्वे सति स्यादित्याह - 'विसली' त्यादि, विशल्यो- विगतमायादिशल्यस्तस्य विशल्यस्य करणं तेन हेतुना, किमित्याह - 'पावाण' मित्यादि, पापानां भवहेतूनां कर्म्मणां निर्घातनार्थ उच्छेदनार्थं 'ठामि' अनेकार्थत्वाद्धातूनां करोमि कायोत्सर्ग-कायव्यापारत्यागमित्यर्थः, किं सर्वथा ?, नेत्याह'अण्णत्थे'त्यादि, अन्यत्रोच्छासितात् ऊर्द्ध श्वासग्रहणात् पञ्चम्यर्थेऽत्र तृतीया, एवमुत्तरत्रापि, निःश्वसितात् श्वासमोक्षणात् कासितात् क्षुतात् जृम्भितात् उद्गारितात् एतानि प्रतीतानि, वातनिसर्गः अधोवात निर्गमः यस्मात् कासितादीनि च जीवरक्षार्थ मुखे हस्तादानादियतनया कार्याणि 'भमलीए' अकस्माद्हेतु देहभ्रमः, 'पित्तमुच्छाए' पित्तसंक्षोभादीप मोहो मूर्च्छा तस्याः, तयोश्च सत्योरुपवेष्टव्यं सहसा पतने मा भूत् संयमात्मविराधनेति, 'मुहुमेही' त्यादि, सूक्ष्मेभ्योऽङ्गसञ्चालेभ्यो-रोमोत्कम्पादिभ्यः सूक्ष्मेभ्यः 'खेलसंचालेभ्यः' खेल:- श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसञ्चालेभ्यो- निमेषादिभ्यः 'एवमाइ एही त्यादि, एवमादिभिराकारैः - अपवादरूपैः, आदिशब्दादन्येऽपि गृह्यन्ते, अग्नेर्विद्युतोऽपि न भङ्गः, यदाहु: - " अगणी उच्छिदिज्ज व बोहीखोभाइ दीहडको वा । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥ १ ॥ " " एतैरभग्नः सर्वथा अखण्डितः अविराधितो- देशतोऽप्यविनाशितो भवेन्मम कायोत्सर्गः कियन्तं कालं यावदित्याह - 'जावे' त्यादि, यावदर्हतां भगवतां नमस्कारेण 'नमो अरिहंताण' मित्यनेन 'न पारयामि' पारं न गच्छामि, तावत् किमित्याह - 'तावे' त्यादि, तावन्तं कालं कार्य- देहं स्थानेन- ऊर्द्धस्थानादिना 'मौनेन' वागूनिरोधेन 'ध्यानेन' मनःसुप्रणिधानेन 'अप्पाणं' आर्षत्वादात्मीयं कार्यं onal jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ शक्रस्तवावचूरिः वन्दनप्रतिक्रमणावचूरिः ॥३॥ 'व्युत्सृजामि' कुव्यापारनिषेधेन त्यजामि कायोत्सर्गेण । अत्र १९ कायोत्सर्गदोषाः, 'चंदेसु निम्मलयरेंत्यन्तश्चतुर्विंशतिस्तवश्चिन्त्यः, पारिते च समस्तोऽपि भणितव्यः॥ एवमीर्यापथिकी प्रतिक्रम्य महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणतीति, ततः “अन्नुन्नंतरअंगुलिकोसागारेहि दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं जह जोगमुद्दत्ति ॥१॥” इत्येवंलक्षणया योगमुद्रया प्रणिपातदण्डकं पठति, स चाय-नमुत्क्षुण'मित्यादि, 'नमो नमस्कारः अस्तु-भवतु'ण'मिति वाक्यालङ्कारे, केभ्यः? अर्हद्भ्यः, अत्र पाठवयं अरहंताणं अरिहंताणं अरुहंताणं' तत्र अर्हति शक्रादिकृतां पूजामित्यर्हतः१ अरीन् कर्मलक्षणान् नन्तीत्येवंसाधवोऽरिहन्तारः २ न रोहन्ति-दग्धकर्मबीजत्वात् पुनः संसारे न जायन्त इत्यरुहन्तः, तेभ्यः, चतुर्थ्याः षष्ठी, प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी, बहुवचनं तत्तत्क्षेत्रकालभेदेन अर्हद्वहुत्वख्यापनार्थ, एते च नामाद्यनेकविधा इति भावाहवणार्थमाह-"भगवद्भ्यः' भगोत्र पनिधः, यथा-"ऐश्वर्यस्य समग्रस्य १, रूपस्य २ यशसः ३ श्रियः ४ । धर्मस्याथ ५ प्रयत्नस्य ६, षण्णां भग इतीङ्गना Dolm१॥" भगः-समग्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवंतः तेभ्यः, सम्पत् १, एवंविधा एव भगवन्तो विवेकिनां स्तोतव्या | इत्याभ्यां आलापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या एव हेतुसम्पदमाह-'आइगराण'मित्यादि, स्वस्वतीर्थेषु समस्तनीतिहेतुना श्रुतधर्मस्याकदिर्तृभ्यः, 'तीर्थकरेभ्यः' तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कारिभ्यः, 'स्वयंसम्बुद्धेभ्यः स्वयं-परोपदेशं विना सम्यग्-अविपर्ययेण बुद्धाः-ज्ञाततत्त्वाः स्वयंसम्बुद्धाः तेभ्यः, सम्पत् २, आद्याया एव हेतुविशेषसम्पदमाह-'पुरिसु०' पुरुषाणां-विशिष्टसत्त्वानां मध्ये तथास्वाभाव्यात् सर्वकालमसाधारणगाम्भीर्यादिगुणग्रामयोगादुत्तमाः Jan Educat For Private Personel Use Only Page #25 -------------------------------------------------------------------------- ________________ | तेभ्यः, 'पुरुषसिंहेभ्यः' पुरुषाः कर्मशत्रून् प्रति शूरतया सिंहा इव पुरुषसिंहाः तेभ्यः 'पुरुषवरपुण्डरीकेभ्यः' [पुरुषवरपुण्डरीकाः तेभ्यः,] पुरुषाणां वरपुण्डरीकाणीव, यथैतानि पङ्कजातानि जले प्रवृद्धानि तद्वयं विहायोपरि वर्तन्ते तथा अहंतोऽपि कर्मपङ्के जाता भोगजलैः प्रवृद्धाः तद्वयं विहाय वर्तन्ते इति पुरुषवरपुण्डरीकाः तेभ्यः, 'पुरुषवरगन्धहस्तिभ्यः' - पुरुषा वरगन्धहस्तिन इव, यथैषां गन्धेनैव क्षुद्रगजा भज्यन्ते तद्वदीतिदुर्भिक्षाद्युपद्रवगजा अर्हद्विहारपवनगन्धादेव भज्यन्त इति पुरुषवरगन्धहस्तिनः तेभ्यः, सम्पत् ३, आद्याया एव सामान्येन उपयोगसम्पदमाह-'लोगु०' लोकोत्तमेभ्यः, इह लोकशब्देन भव्यसत्त्वलोको गृह्यते, तन्मध्ये चतुस्त्रिंशदतिशयोपेतत्वादिनोत्तमास्तभ्यः, लोकनाथेभ्यः लोकानां-विशिष्ट| सत्त्वानां सम्यक्त्वबीजाधानादियोजनेन रोगाद्युपद्रवरक्षणेन च योगक्षेमकारिणः अलब्धस्य लाभो योगः लब्धस्य परिपालनं क्षेमं, तत्र च दुर्लभालब्धसम्यक्त्वबीजलाभकारित्वात् योगिनः, क्षेमकारिणो भगवन्तः तस्य लब्धस्य रागाद्युपद्रवेभ्यो रक्षकत्वात् क्षेमकारिणश्चेति नाथा लोकनाथास्तेभ्यः, लोकहितेभ्यः, लोकाय-सकलैकेन्द्रियादिप्राणवर्गाय पञ्चास्तिकायात्मकाय वा सम्यगरक्षाप्ररूपणादिना हिता लोकहितास्तभ्यः, लोकप्रदीपेभ्यः, लोकस्य विशिष्टसंज्ञिरूपस्य देशनां शुभिर्मिथ्यात्वतमोऽपनयनेन प्रदीपा लोकप्रदीपास्तेभ्यः, 'लोकप्रद्योतकरेभ्यः, लोकस्य-गणधरादेः प्रद्योतं विशिष्टतत्त्वप्रकाशं कुर्वन्तीति लोकप्रद्योतकराः तेभ्यः, सम्पत् ४, योगसम्पद एव हेतुसम्पदमाह-'अभयदयेभ्यः' अभयं-इह |१ परलोका २ दाना ३ कस्मा ४ दाजीव ५ मरणा ६ श्लोक ७ लक्षणसप्तभयाभावं दयन्तीत्यभयदयास्तेभ्यः, चक्षुदयेभ्यः, तत्त्वावबोधरूपज्ञानदृष्टिदातृभ्यः, मार्गः-चेतोऽकुटिलगमनेन विशिष्टगुणस्थानावाप्तिप्रवणो दर्शनमोहादिक्षयोपशमविशेष Jain Educa t ional For Private & Personel Use Only B w .jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमगावचूरिः ॥४॥ शक्रस्तवावचूरिः स्तिस्य दयन्त इति मार्गदयास्तेभ्यः, शरणदयेभ्यः, रागादिभयभीतशत्रुत्राणकारिभ्यः, 'बोधिदायिभ्यः' सद्दर्शनदातृभ्यः, एतानि यथोत्तरपूर्वपूर्वफलभूतानि, तथाहि-अभयफलं चक्षुः चक्षुःफलं मार्गेत्यादि, सम्पद् ५, अथाद्याया एव विशेषोपयोगसम्पदमाह-'धम्मदयाण' मित्यादि, धर्मदायिभ्यः, यथाई यतिगृहिधर्मदायिभ्यः, अत्र च हेत्वन्तराणां सद्भावेऽपि भगवंतः प्रधानहेतव इति, धर्मादयत्वं च धर्मदेशनयैव स्यादित्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथायोगमवन्ध्यतया देशयन्ति धर्म-13 देशकाः तेभ्यः, "धर्मनायकेभ्यः'धर्मस्य वशीकरणात् फलोपभोगात् प्रवर्द्धनात् व्याघातरक्षणाच्च नायकास्तेभ्यः, 'धर्मसारथिभ्यः' प्रस्तुतधर्मस्य भव्यरथापेक्षया सम्यग्दमनप्रवर्त्तनपालनयोगतः सारथयो धर्मसारथयः तेभ्यः, अत्र मेघकुमारदृष्टान्तोऽवसेयः (पृष्टं ३२), तथा धर्मावरचतुरन्तचक्रवर्तिनः तेभ्यः, “अतः समृद्ध्यादौ "ति (८-५-४४) प्राकृतसूत्रत्वात् अत्रात्त्वं, सम्पत् ६, अथाद्याया एव सकारणस्वरूपसम्पदमाह- अप्पडिहये'त्यादि, अप्रतिहते-सर्वत्राप्रतिघेवरे क्षायिकत्वाद्विशेपसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीत्यप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, 'व्यावृत्तच्छद्मभ्यः' छादयतीति छद्म-ज्ञानावरणीयादिघातिकर्मचतुष्कं तव्यावृत्तं-अपगतं येभ्यः ते व्यावृत्तच्छद्मानस्तेभ्यः, सम्पत् ७, स्वतुल्यपरफलकृत्सम्पदमाह-जिणाण' मित्यादि, 'जिनेभ्यः' रागादिजेतृभ्यः 'जापकेभ्यः' अन्येषामपि देशनादानादिना रागादिजितिकारथितृभ्यः, 'तीर्णेभ्यः' भवार्णवपारगतेभ्यः 'तारकेभ्यः' तारयन्त्यन्यानपि तारकास्तेभ्यः 'बुद्धेभ्यः' ज्ञाततत्त्वेभ्यः 'बोधकेभ्यः' अन्येषामपि तत्त्वज्ञापकेभ्यः 'मुक्तेभ्यः' भवकर्मपाशरहितेभ्यः 'मोचकेभ्यः' मोचयन्त्यन्यानपि मोचकास्तेभ्यः, सम्पद् ८, साम्प्रतं मुक्त्यवस्थामाश्रित्य नवमी सम्पदमाह-'सबण्णू' सर्ववस्तुसामान्यविशेषात्मकमपि प्रथमसमये विशेषात्मकतया जानन्तीति सर्वज्ञाः तेभ्यः, ततो ॥४ ॥ in Eduetan For Private & Personel Use Only 25 nelibrary.org Page #27 -------------------------------------------------------------------------- ________________ द्वितीयसमये सर्ववस्तु सामान्यात्मकतया पश्यन्तीत्येवंशीलाः सर्वदर्शिनस्तेभ्यः, आह-इत्थमेषां दर्शनसमये ज्ञानस्यासत्त्वादसर्वज्ञताप्रसङ्गः, नैवं, सर्वस्य केवलिनः सर्वदैव ज्ञानदर्शनलब्धिसद्भावेऽपि तत्स्वाभाव्यात् न युगपदेकस्मिन् समये उपयोगयसंभवः, क्षायोपशमिकसंवेदने तथादर्शनात् , न च चतुर्तानिनोऽप्येकस्मिन् ज्ञानोपयोगे सति शेषज्ञानाभावः स्यात् , अत्र तु बहुवक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयात्, तथा 'शिवं' निरुपद्रवं 'अचलं' चलनक्रियारहितं 'अरुज' रोगवर्जितं अनन्तं अनन्तज्ञानयोगात् अक्षयं क्षयहेत्वभावात् अव्याबाधं अमूर्त्तत्वात् अपुनरावृत्तिः अकर्मत्वात्, सिद्धिगतिनामधेयं-लोकाग्रलक्षणं स्थानं सम्प्राप्तेभ्यः, नमो जिनेभ्यः जितभयेभ्यः, पुनरन्ते नमस्काराभिधानं मध्यपदेष्वप्यनुवृत्त्यर्थ, अत्र व स्तुतित्वान्न पौनरुत्यम् , यदाहुः-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तसदोसा उ ॥१॥" सम्पत् ९, अनेन च जिनजन्मादिषु शको जिनान् स्तौतीत्ययं शक्रस्तव उच्यत इति, (दो तिण्णि चउर-पंचय पंच पंचेव दुन्नि चउ तिन्नि । सक्क नवसंपयाओ आलावा हुंति तित्तीसं ॥१॥)"तित्तीसं च पयाई नव संपय वन्न दुसय बासठा । भावजिणत्थयरूवो अहिगारो एस पढमोत्ति ॥१॥" अतोऽनन्तरं त्रिकालवर्तिद्रव्याहद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति-जे अईया सिद्धे'त्यादिका, कण्ठ्या, ननु किं द्रव्याहतो भावार्हद्वत् नरकादिगतिगता अपि वन्दनार्हाः? कामं, कथमिति चेदुच्यते, सर्वत्र तावत् नामस्थापनाद्रव्याहन्तो भावार्हदवस्थां हृदि व्यवस्थाप्य नमस्कार्याः, अत्रापि च भरताधिपेन तथैव | नमस्कृतत्वात् (पृष्ठं ३६) एतत्स्वरूपं वर्तते ज्ञेयं, तदेवं द्रव्याहतां नमस्करणीयत्वात् पूर्वाचार्याचरितत्वाच्च युक्तेयं | गाथेति, द्रव्याहद्वन्दनार्थोऽयं द्वितीयोऽधिकारः, प्रथमो दण्डकः॥ HINrjainelibrary.org nin Educat Dtional Page #28 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः चैत्यस्तवावचूरिः तत उत्थाय "चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ॥१॥" एवंरूपया जिनमुद्रया चैत्यस्तवदण्डकं पठति, स चायं-'अरिहंतचेइयाण'मित्यादि, अर्हतां भावाहतां चैत्यानि-चित्तसमाधिजनकानि प्रतिमालक्षणानि अर्हच्चैत्यानि तेषां वन्दनानि, तत्प्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः, कायस्य उत्सर्गः-स्थानमौनध्यानं विना क्रियांतरनिरासेन त्यागस्तं करोमीति सम्पद् १, किंनिमित्तमित्याह-'वंदण' वन्दन-प्रशस्तमनोवाकायप्रवृत्तिःतत्प्रत्ययं-तन्निमित्तं यादृग् बन्दनात् पुण्यं स्यात् तादृक् कायोत्सर्गादपि मम भवत्वित्यर्थः, 'वत्तियाए' ति आर्षत्वात् सिद्धं, 'पूअणवत्तियाए' 'पूजन' गन्धमाल्यादिभिरर्चनं तत्प्रत्ययं 'सक्कार' सत्कारो-वस्त्राभरणादिभिः पूजनं तत्प्रत्ययं, नन्वेतौ पूजासत्कारी द्रव्यस्तवत्वात् साधोः “छज्जीवकायसंयम दबत्थए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुप्फाईयं न इच्छंति ॥१॥” इत्यादिवचनप्रामाण्यात् कथं नानुचितौ ?, श्रावकस्य तु साक्षात्तौ कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं | न नैरर्थक्यम् ?, उच्यते, साधोव्यस्तवनिषेधः स्वयं करणं चाश्रित्य, नतु कारणानुमती, यतः-'अकसिणपवंतगाण' मित्याद्युपदेशदानतः कारणसद्भावो भगवतां विशिष्टपूजादिदर्शने प्रमोदादनुमतिरपि, यदुक्तं-"सुबइ य वइररिसिणा कारवणंपि अ अणुट्ठिअमिमस्स । वायगगंथेसु तहा एअगया देसणा चेव ॥१॥" श्रावकस्य त्वेतौ सम्पादयतोऽपि भक्त्यतिशयादा धिक्यसम्पादनार्थ प्रार्थयमानस्य न नैरर्थक्यं, किञ्च तैर्भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यनन्तगुणत्वान्न सम्यम् भवन्दितपूजिताः स्युः, अत्र दशार्णभद्रदृष्टान्तः (पृष्ठं ३९,) “सुरासुरनराधीशैः, सर्वैः सर्वद्धिभिर्जिनाः। युगपद्यदि पूज्यन्ते, तथापि स्युने पूजिताः॥१॥" तदेवं पूजासत्कारौ भावस्तवहेतुत्वात् भणनीयावेवेति, 'सम्माण' सन्मानः-स्तवादिभिर्गुणो-| ॥ Jan Education International For Private Personel Use Only Page #29 -------------------------------------------------------------------------- ________________ Jain Educati त्कीर्तनं तत्प्रत्ययं तथैता वन्दनाद्याशंसाः किमर्थमित्याह - 'बोहिला भ० ' बोधिलाभः प्रेत्यजिनधर्मप्राप्तिः तत्प्रत्ययं, | एषोऽपि किंनिमित्तमित्याह - 'निरुव०' निरुपसर्गो-जन्माद्युपसर्गरहितो मोक्षः तत्प्रत्ययं, सम्पत् २, अयं च कायोत्सर्गः श्रद्धा| दिरहितैः क्रियमाणोऽपि नेष्टसाधक इत्यत आह- 'सजाए' इत्यादि, श्रद्धया - स्वाभिलाषेण, न बलाभियोगादिना, मेधया-हेयोपादेयपरिज्ञानरूपया, न जडत्वेन अमर्यादावर्त्तितया वा नासमंजसत्वेन धृत्या मनःस्वास्थ्येन, न रागाद्याकुलतया, धारया अर्हगुणा विस्मरणरूपया, न तच्छून्यया, अनुप्रेक्षया अर्हगुणानामेव पुनः पुनश्चिन्तनेन, न वेष्टकल्पेन, वर्द्धमानयेति प्रत्येकं श्रद्धादिभिः सम्बध्यते, एवमेतैर्हेतुभिस्तिष्ठामि - करोमि कायोत्सर्ग, ननु प्राक्करोमि कायोत्सर्गमित्युक्तमेव, किमर्थं पुनः 'ठामी 'त्यादि ?, उच्यते, सत्सामीप्ये सद्वद्वे 'ति (५-४ -१), सूत्रात् करोमि करिष्यामि इति क्रियाभिमुख्यं प्रागुक्तं, अधुना त्वासन्नतरत्वादस्य करणमेव, किं सर्वथा कायोत्सर्गः १, नेत्याह- 'अण्णत्थ ऊससिएण 'मित्यादि, व्याख्या प्राग्वत्, अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि - “ अरिहं १ वंदण २ सद्धा ३ अण्णत्थ ४ मुहुम ५ एव ६ जा ७ ताव ८ । अड संपय तेयाला पय वण्णा दुसयतीसऽहिया ॥ १ ॥” एव स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारो, द्वितीयोदण्डकः । ational साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम् घोडग लयाय खंभे कुड्डे माले अ सबरि बहु निअले । लंबुत्तर थण उद्धी संजयि खलिणे अ वायस कविट्टे ॥ १ ॥ सीसोकंपिय मूई अंगुलि भमुहा य वारुणीपमुहा ( ओहे ) । नाही करयलकुप्पर उस्सारिय पारियंमि थुई ॥ २ ॥ 'घोडगलए 'त्यादि, अश्ववद्विषमपादः १ वाताहतलतावत् कम्पमानः २ स्तंभे कुड्ये वाऽवष्टभ्य ३ माले वोत्तमाझं 3888848 jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ 3 3- वन्दनप्रतिक्रमणावचूरिः कायोत्सर्गदोपाः निधाय ४ अवसनशबरीवद्गुह्याने करौ कृत्वा ५ वधूवदवनतोत्तमाङ्गः ६ निगडितवचरणौ विस्तार्य मेलयित्वा वा ७ नाभेरुपरि जानुनोरधश्च प्रलम्बमाननिवसनः ८ दंशादिरक्षणार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९ शकटोर्धिवदङ्गुष्ठौ पाणी वा मेलयित्वा १० संयतीवत् प्रावृत्य ११ कविकवद्रजोहरणमग्रतः कृत्वा १२ वायसवत् चक्षुर्गोलको भ्रमयन् १३ कपित्थवत्परिधानं पिण्डयित्वा १४ यक्षाविष्ट इव शिरः कम्पयन् १५ मूकवत् हुहूकुर्वन् १६ आलापकगणनार्थमङ्गुलीभ्रुवौ वा चालयन् १७ वारुणीसुरा तद्वद् बुडबुडयन १८ अनुप्रेक्षमाणो वानर इव ओष्ठपुटं चालयन् १९ कायोत्सर्ग करोतीत्येकोनविंशतिर्दोषाः । सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह-'नाहि त्ति' नाभेरधश्चत्वार्यकुलानि चोलपट्टः 'करयल'त्ति दक्षिणेतरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्पर'त्ति कूर्पराभ्यां चोलपट्टश्च धरणीयः, 'उस्सारिअ पारिश्रमि धुई' त्ति उत्सारिते-पूरिते कायोत्सर्गे नमस्कारेण पारित वन्द्यमानजिनस्तुतिर्भणनीया, पाठान्तरं वा-"एगूणवीस दोसा काउस्सग्गस्स वजिज्जा" सुबोधं चैतद्, इति गाथाद्वयार्थः। स्तुतिश्चात्र मूलबिम्बमाश्रित्य देया, ततः स्तुतिदानानन्तरमस्यामवसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूव॑स्तेषां आसन्नोपकारित्वेन नामोत्कीर्तनाय चतुर्विंशतिस्तवं पठति-'लोगस्सेत्यादि, लोकस्य-पञ्चास्तिकायात्मकस्य केवलालोकदीपेन उड्योतकरान्-प्रकाशकान्, धर्मतीर्थकरान-नद्यादेः शाक्यादेश्च द्रव्यतीर्थनिरासेन संसारोत्तारकसङ्घादिधर्मतीर्थकरणशीलान् जिनान्-रागादिजेतृन्, अहंत इति विशेष्यपदं, तान् कीर्तयिष्यामि-नामभिः स्तोष्ये चतुर्विंशतिमपि, अपिशब्दाच्छेषक्षेत्रसम्भवाँश्च, केवलिनो भावाहत इत्यर्थः, नामान्येवाह-'उसभेत्यादि, गाथात्रयं पाठसिद्धं, नामार्थस्तु सामान्यतो विशेषतश्चोच्यते, [षडावश्यकसूत्रवृत्तितो ज्ञेयः एवं कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह-, Jain Educati o nal For Private Personal Use Only S ainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ 'एव'मित्यादि गाथात्रयम्, एवं पूर्वोक्तप्रकारेण मयाऽभिष्टुता-नामभिः कीर्तिताः, किंविशिष्टा? विधूतरजोमलाः बध्यमानं 'मुलोबद्धं ऐयापथं वा कर्मरजः] तत्र सामान्यत 'उसभो'त्ति समग्रसंयमभारोद्वहनाद्वषभः, एवं तावत् सर्वेऽप्यन्तो वृषभा प्रथमे जिने को विशेष इति?, उच्यते, ऊोवृषभलाञ्छनत्वात् मातुश्चतुर्दशस्वमेषु पूर्व वृषभदर्शनाच्चेति वृषभः, एवं सामान्येन विशेषेण च नामान्वर्थः सर्वेष्वपि भावनीयः १, तत्र परीपहादिभिर्न जित इत्यजितः, गर्भस्थेऽस्मिन् जननी द्यूते राज्ञा न जिते त्यजितः २, संभन्वित चतुस्त्रिंशदतिशया अस्मिन् इति, शं-सुखं भवत्यस्मिन् स्तुते वेति शम्भवः, गर्भस्थे अस्मिन् पृथिव्यां अधिका शस्यसम्भूतिर्जातेति सम्भवः ३, अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, गर्भात् प्रभृत्येवाभीक्ष्णं शक्रेणाभिनन्दितः४, शोभना मतिरस्येति सुमतिः, गर्भस्थेऽस्मिन् द्वयोः सपत्न्योर्व्यवहारच्छेदने मातुः सुनिश्चिता मतिरभूदिति | सुमतिः ५, निष्पकतामाश्रित्य पद्मस्येव प्रभाऽस्येति पद्मप्रभः, गर्भस्थे प्रभोर्मातुः पद्मशयनदोहदो देवतया पूरित इति पद्म-1 वर्णश्चति पद्मप्रभः ६, शोभनानि पार्थान्यस्येति सुपार्श्वः, गर्भस्थेऽस्मिन् मातापि सुपार्था जातेति सुपार्श्वः ७, चन्द्रवत् सौम्या प्रभाऽस्येति चन्द्रप्रभः८, गर्भस्थेऽस्मिन् मातापि सर्वविधिषु कुशला जातेति सुविधिः ९, समस्तसत्त्वसन्तापोपशमकत्वात् शीतलः, गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो राज्ञीकरस्पर्शादेवोपशान्त इति शीतलः १०, विश्वस्यापि श्रेयान-हितकर इति श्रेयांसः, गर्भस्थेऽस्मिन् केनाप्यनाक्रान्ता पूर्वदेवताऽधिष्ठिता शय्या जनन्या आक्रान्ता श्रेयश्च जातमिति श्रेयांसः ११, वसवो-देवविशेषाः तेषां पूज्यो वसुपूज्यः स एव वासुपूज्यो, गर्भस्थेऽस्मिन् वसूनि-रत्नानि तैरभीक्ष्णं वासवो राजकुलं पूजितवान् , वसुपूज्यस्य राज्ञोऽपत्यमिति वा वासुपूज्यः १२, विमलानि ज्ञानादीनि अस्येति, विगतमलो विमलः, गर्भस्थेऽस्मिन् 則未来冷冷清的索南市南內需消光南的南志高清流來流 घ.प्र. २| Jain Education et la For Private & Personel Use Only Marwainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ चन्दन - प्रतिक्रम णावचूरिः 119 11 Jain Education ******* मातुर्मतिस्तनुश्च विमला जातेति विमल : १३, अनन्तकर्माशज्यादनन्तानि वा ज्ञानादीनि अस्येत्यनन्तः, गर्भस्थेऽस्मिन् रत्न - खचितमनन्तं महत्प्रमाणं दाम स्वप्ने दृष्टमित्यनन्तः १४, दुर्गतौ पतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, गर्भस्थेऽस्मिन् मात | दानादिपरा जातेति धर्मः १५, शान्त्यात्मकत्वात् तत्कर्तृत्वाच्चेति शान्तिः अस्मिन् गर्भस्थे पूर्वोत्पन्नाशिवस्य शान्तिर्जातेति शान्तिः १६, कौ - पृथिव्यां स्थितवानिति निरुक्तात् कुन्थुः, गर्भस्थेऽस्मिन् माता रत्नविचित्रं कुन्थुं स्तूपं दृष्टवतीति कुन्थुः १७, "सर्वोत्तमे महासत्त्वाकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १ ॥” इति अरः, गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इति अरः १८, परीषहादिमल्लजयान्मलिः, आर्षत्वादिकारः, गर्भस्थेऽस्मिन् मातुः सर्वर्तुकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः १९, मन्यते जगतस्त्रिकालावस्थामिति मुनिः, सुष्ठु व्रतान्यस्येति सुव्रतः, स चासौ सुत्रतश्चेति मुनिसुव्रतः, गर्भस्थेऽस्मिन् माता मुनिवत् सुव्रता जातेति मुनिसुव्रतः २०, परीपहादिनामनात् नमिः, गर्भस्थेऽस्मिन् प्रत्यन्तनृपैरवरुद्धे नगरे भगवत्पुण्यशक्तिप्रेरितां प्रकारोपरिस्थितां भगवन्‌मातरमवलोक्य ते वैरिनृपाः प्रणता इति नमिः २१, रिष्टस्य- दुरितस्य नेमिः चत्रधारेवेत्यरिष्टनेमिः, गर्भस्थेऽस्मिन् माता महान् रिष्टरत्नमय उत्पतन्नेमिर्दृष्ट इत्यरिष्टनेमिः, अकारोऽत्रापश्चिमादिशब्दवत् २२, सर्वभावान् पश्यतीति निरुक्तात् पार्श्वः, गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि सर्पमपश्यदिति पार्श्वः २३, उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्यादिभिर्वृद्धिं गतमिति वर्द्धमानः २४, एवं कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह-'एवमित्यादि, एवं पूर्वोक्तप्रकारेण मया अभिष्टुता नामभिः कीर्तिताः, किंविशिष्टाः ?-विधूतरजोमला, बध्यमानं ईर्यापथं वा कर्म्म रजः, पूर्वबद्धं निकाचितं साम्परायिकं वा मलं, ते विधूते- अपनीते चतुर्विंशति स्तवः ॥७॥ ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः, चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्राग्वत् , 'जिनवराः' प्रकृष्टास्तीसार्थकरा 'मे' मम प्रसीदन्तु-प्रसादपरा भवन्तु, यद्यप्येते वीतरागत्वान्न प्रसीदन्ति तथापि तान् अचिन्त्यमाहात्म्योपेतान्| चिन्तामण्यादीनिव मनःशुद्ध्याऽऽराधयन् अभीष्टफलमवाप्नोतीति, तथा 'कित्तिये'त्यादि, कीर्तितास्ते नामभिः प्रोक्ताः, |वन्दिताः-कायवाग्मनोभिः स्तुताः, महिताः-पुष्पादिभिः पूजिताः, य एते ऋषभाद्या लोकस्य-प्राणिवर्गस्य कर्ममलाभावेनोसत्तमाः, सिद्धाः-निष्ठितार्थाः, अरोगस्य भावः आरोग्य-सिद्धत्वं तस्मै बोधिलाभः-अर्हद्धर्मावाप्तिः आरोग्यबोधिलाभस्तं, स चानि दान एव मोक्षाय, अतस्तदर्थमाह-'समाधिवरं' वरसमाधि-परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, सोऽप्यनेकधा तारतम्येनात उत्तम-सर्वोत्कृष्टं ददतु, भावसमाधिगुणाविर्भावकं जिनदत्ताख्यानकं षडावश्यकवृत्तितो (पृष्ठं ४३) ज्ञेयं; तथा 'चंदेसु। | इत्यादि, पञ्चम्यर्थे सप्तमी, ततश्चन्द्रेभ्यो निर्मलतराः, कर्ममलकलङ्कापगमात्, आदित्येभ्योऽधिकप्रकाशकराः, केवलालोकेन लोकालोकप्रकाशकत्वात् , यदागम:-"चंदाइच्चगहाणं पभा पयासेइ परिमिअं खित्तं । केवलिअणाणलंभो लोआलोयं पयासेइ २८ ॥१॥” 'सागरवरः' स्वयम्भूरमणाम्भोधिः तद्वद्गम्भीराः, परीषहाद्यक्षोभ्यत्वात् , सिद्धाः-क्षीणाशेषकर्माणः, सिद्धि-परमपदा वाप्तिं, मम दिशन्तु-प्रयच्छन्तु, "अडवीस पयपमाणा इह संपय वण्ण दुसयछप्पन्ना। नामजिणत्थयरूवो चउत्थओ एस अहि-13 गारो ॥१॥" एवं चतुर्विंशतिस्तवमुक्त्वा सर्बलोकेऽहंच्चैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति-'सबलोए अरिहंतचेइयाणमित्यादि, 'वोसिरामी ति यावत्, अर्थः प्राग्वत्, नवरं 'सवलोए' अधस्तिर्यगूर्द्धरूपे सर्वलोके, तत्राधोलोके चमरादिभवनेषु द्वासप्ततिलक्षाधिकसप्तकोटिसङ्खयेषु, तिर्यग्लोकेऽसङ्खयेषु व्यन्तरनगरद्वीपाचलज्योतिष्कविमानादिषु, ऊर्द्ध Jain Educator Mahanal For Private & Personel Use Only S ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः लोके सौधर्मादिस्वर्गगतविमानेषु त्रयोविंशत्युत्तरसप्तनवतिसहस्राधिकचतुरशीतिलक्षसङ्ख्येषु इति, अत एव स्तुतिरत्र सर्वजिनसाधारणा, एष सर्वलोकस्थापनाऽर्हत्स्तवरूपः पश्चमाधिकारस्तृतीयो दण्डकः॥ साम्प्रतं येन तेऽर्हन्तस्तत्कथिताश्च भावा ज्ञायन्ते तत् प्रदीपकल्पं श्रुतमर्हति कीर्तनं, तत्रापि तत्प्रणेतन् प्रथमं स्तौति'पुक्खरवरदी'त्यादि, 'पुष्करवरद्वीपः तृतीयद्वीपः तस्याः-मानुषोत्तरपर्वतादर्वाग्भागवर्तिनि, तथा 'धातकीपण्डे द्वीपे द्वितीये, 'जम्बूद्वीपे च' प्रथमे द्वीपे, यानि भरतैरावतमहाविदेहानि पञ्चदश क्षेत्राणि तेषु, प्राकृतत्वादेकवचनं, धर्मस्य-श्रुतधर्मस्यादिकरान्नमस्यामि-स्तुवे, एष षष्ठोऽधिकारः। अधुना श्रुतधर्म स्तौति 'तमतिमिरे त्यादि, तमः-अज्ञानं, तदेव तिमिरंअन्धकारं, यद्वा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं कर्म तिमिरं, तस्य तयोर्वा पटलं-वृंदं तद् विध्वंसयतिविनाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य, सुरगणनरेन्द्रमहितस्येति व्यक्तं, सीमायां-मर्यादायां धारयतीति सीमाधरः, प्रक्र. मात् श्रुतधर्मस्तस्य, प्राकृतत्वात् कर्मणि षष्ठी, अतस्तं वन्दे तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, प्रकर्षेण स्फोटितं विवेकिनां मोहजालं-मिथ्यात्वादिरूपं येन तस्य, इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनपूर्वकमप्रमादविषयतां दर्शयति'जाईजरामरणे'त्यादि, जातिजरामरणशोकप्रणाशनस्य जातिः-जन्म, शेषं व्यक्तं, कल्यम्-आरोग्यं अणति-शब्दयतीति कल्याणं, पुष्कलं-सम्पूर्ण, न च तदल्पं, किन्तु विशालं-विस्तीर्ण सुखं आवहति-प्रापयति कल्याणपुष्कलविशालसुखावहस्तस्य, देवदानवनरेन्द्रगणार्चितस्येति तु-सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं, व्यक्तं चैतत्, धर्मस्य-श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य कः प्रमादं कुर्यात्?, न कश्चिदित्यर्थः, अत्रार्थे षडावश्यकवृत्तेः (पृष्ठं ४६) दृष्टान्तो ज्ञेयः, यतश्चैवमतः "सिद्धे भो 米未悉南宋志杰宋宋元本本的兩條給南南市流派杰赤赤永不忘來飛 ॥ ८ ॥ Jain Education a l For Private & Personel Use Only Mainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ पयओ' इत्यादि, चतुर्थ्याः स्थाने सप्तमीति, सिद्धाय-फलाव्यभिचारेण प्रतिष्ठिताय सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रख्याताय 'भो!' इति अतिशायिनामामन्त्रणे, पश्यन्तु भवन्तः, प्रयतः-आदरपरोऽहं भूत्वा, नमो जिनमताय, कुर्वे | इति शेषः, तस्मिंश्च सति नन्दिः-समृद्धिः, सदा संयमे-चारित्रे भूयात् , यदार्षम्-“पढमं नाणं तओ दया” इत्यादि, किंविशिष्टे संयमे ?-'देवमित्यादि, देवा-वैमानिकाः, नागा-धरणादयः, शोभनो वर्णो येषां ते सुवर्णा-ज्योतिष्काः 'किन्नरा व्यन्तरविशेषास्तेषां 'गणैः' समूहै: सद्भूतभावेन अर्चितः तस्मिन् , अत्र वकारे अनुस्वारः प्राकृतत्वात् सकारस्य द्वित्वं च, लोक्यते इति लोकः-ज्ञानं, स यत्र श्रुते प्रतिष्ठितः-तद्वशीभूतः, तथा जगत् इदं ज्ञेयतया प्रतिष्ठितं, किम्भूतं ? त्रैलोक्यम ासुरं आधाराधेयरूपं, तत्र त्रैलोक्यमूर्ध्वाधस्तिर्यग्लोकलक्षणं तस्मिन् , मासुरमित्युपलक्षणत्वात् नारकतिर्यगादिपरिग्रहः, अयमित्थंभूतो 'धर्मः' श्रुतधर्मों 'वर्द्धता' वृद्धिं यातु, शाश्वतोऽर्थतो नित्यः विजयतां परवादिविजयेन, धम्मोत्तरं-चारित्रधर्मस्य प्राधान्यं यथा भवत्येवं वर्धतां, पुनर्वृद्ध्यभिधानं प्रत्यहं मोक्षार्थिना ज्ञानवृद्धिविधेयेत्युपदेशार्थ, श्रुतस्यैव वन्दनादिप्रत्ययं कायोत्सर्गार्थं पठति-'सुअस्स भगवओ' इत्यादि 'वेसिरामी' ति यावत्-अर्थः प्राग्वत् , नवरं श्रुतस्येति-प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः-समग्रैश्वर्यादियुक्तस्य, स्तुतिश्चात्र श्रुतस्य दातव्या, “सुअनाणत्थयरूवो अहिगारो एस होइ सत्तमओ । इह पय संपय सोस नवुत्तरा वन्न दुन्नि सया ॥१॥" चतुर्थों दण्डकः। ततश्च सर्वानुष्ठानफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति-'सिद्धाणं बुद्धाणं' इत्यादि, सिद्धेभ्यः-परिनिष्ठितार्थेभ्यः, ते च सामान्यतः "कम्मे सिप्पे अ विजाये" त्याद्यनेकविधाः स्युः, अत आह-'वुद्धेभ्यों ज्ञाततत्त्वेभ्यः, 'पारग Jan Educat For Private Personel Use Only ainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ सिद्धस्तवः वन्दनप्रतिक्रमगावचूरिः ॥९ ॥ तेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, 'परंपरागतेभ्यः' परम्परया-चतुर्दशगुणस्थानक्रमारोहारूपया, यद्वा कथंचित् कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गतास्तेभ्यः, लोकाग्रमुपगतेभ्यः-सिद्धक्षेत्रं सम्प्राप्तेभ्यः, नमः सदा सर्वसिद्धेभ्यः-तीर्थसिद्धादिपञ्चदशविधेभ्यः, ते चामी-"जिण १ अजिण २ तित्थ ३ऽतित्था ४ गिहि ५ अण्ण ६ सलिंग ७ थी ८ नर ९ नपुंसा १० । पत्तेय ११ सयंबुद्धा १२ य बुद्धबोहि १३ क १४ णिक्का १५ य ॥१॥" 'वुधा' आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, शेष व्यक्त, सिद्धस्तुतिरष्टमोऽधिकारः। अथासन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः श्रीवीरस्वामिनः स्तुतिं पठति-'जो देवाणबी' त्यादि, यो देवानामपि-भुवनपत्यादीनां पूज्यत्वाद्देवः, यं देवाः प्राञ्जलयो-विनयरचितकरसम्पुटा नमस्यन्ति, तं भगवन्तं देवदेवैः-शक्रादिभिः 'महितं' पूजितं, शिरसा वन्दे महावीरं ॥ अथ नमस्कारफलदर्शनायाह-‘एको वि नमुकारों' इत्यादि, एकोऽपि नमस्कारः, आसतां बहवो, जिनवरवृषभाय, जिनाः-श्रुतावधिजिनादयः, तेषां वराः केवलिनः, तेषां वृषभः, तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभः, तस्मै वर्द्धमानाय, किमित्याह-संसारसागरात् , तत्र तिर्यग्नरनारकामरभवानुभवलक्षणः संसारः स एव प्रभूतभवस्थित्यादिभिर्दुष्प्राप्यमाणपारत्वात् सागर इव तस्मात्तारयति-पारं नयति, कमित्याह-'नरं वा नारी वा' नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव मुक्तिगमनज्ञापनार्थ, न हि वापि स्त्रीषु विशेषेण मुक्तिगमनं प्रति प्रतिबन्धः प्रतिपादितोऽस्ति, तत्कारणस्य रत्नत्रयस्य नरेषु नारीषु चाविशेषेण भणनात् , तत्पालनस्य चोभयत्रापि प्रत्यक्षोपलभ्यमानत्वात् , अर्थतासां सप्तमनरकगमनाभावेनोर्ध्वाधोगतिवैषम्यदर्शनात् कैश्चिन्मुक्तिगमनं प्रति विप्रतिपद्यते, तदप्ययुक्तं, न हि यस्याधःस्तोका ॥९॥ Jain Education J ainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ गतिस्तस्योर्ध्वमपि स्तोकैव, तथाहि-अधोगतौ भुजपरिसा द्वितीयां नरकपृथिवीं, पक्षिणस्तृतीयां, सिंहास्तुयाँ, उरगाः पञ्चमीमेव यावत् यान्ति, न परतः, परपृथ्वीगमनहेतुतथाविधमनोवीर्यविरहात् , अथ च सर्वेऽप्यूद्ध उत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनाद् ऊर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं | समानमिति । एष नवमोऽधिकारः। एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, सम्प्रदायाच्चान्येऽपि, यत आहुः-1 आवश्यकचूर्णिकृतः "सेसा जहिच्छाए” त्ति, 'उजिंतसेलसिहरे' इत्यादि, कण्ठ्या, नवरं 'निसीहित्ति, सर्वव्यापार| निषेधान्नषेधिकी-मुक्तिः, एष दशमोऽधिकारः। अत्र च किश्चित् सम्प्रदायागतमुच्यते-पुरा यदेदं श्रीमदुजयन्तमहातीर्थमाशाम्बरैः श्रीश्रमणसङ्घपार्थाद्वलादुद्दालयितुमारब्धं तदा संघस्य कायोत्सर्गानुभावेन आकम्पितासना शासनदेवता नृपपर्षदि दुरादानीतकन्यामुखेन 'उजिंतसेलसिहरे'त्यादिगाथां चैत्यवन्दनान्तर्गतां कृत्वा समर्पयामास, तत्प्रभृत्येव सकलसङ्केन | |पठ्यमाना इयं आगमदिति । तथा-'चत्तारि अट्ठ दस दो य वंदिया' इत्यादि, 'परम?' त्यादि परमार्थेन, न कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा, शेष व्यक्तं, एकादशोऽधिकारः। अत्र श्रीगौतमखामिदृष्टान्तः षडावश्यकवृत्तितो। (पृष्ठं ५१) ज्ञेयम् । “संपय पयप्पमाणा इह वीस छहत्तरं च वण्णसयं । पणिवायदंडगाइसु पंचमओ दंडओ अ इमो॥१॥ एवमेतत्पठित्वा उपचितपुण्यसम्भारः 'उचितेष्वौचित्यप्रवृत्ति'रिति ज्ञापनार्थमाह 'वेयावच्चगराण'मित्यादि, वैयावृत्यकराणां-प्रवचनार्थ व्यापृतभावानां गोमुखयक्षादीनां, शान्तिकराणां सर्वलोकस्य सम्यग्दृष्टिविषये समाधिकराणां एषां सम्बन्धिनां, षष्ठ्याः सप्तम्यर्थत्वात् एतद्विषयं वाऽऽश्रित्य करोमि कायोत्सर्ग, अत्र वंदण H Jain Educat onal For Private & Personel Use Only Now.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ |प्रणिधानसूत्रार्थ: चन्दनप्रतिक्रमगावचूरिः ॥१०॥ वत्तियाएं' इत्यादि न पठ्यते, एतेषामविरतत्वात् , 'अण्णत्थे' त्यादि पूर्ववत् , तत एषां स्तुतिं भणित्वा प्राग्वच्छक्रस्तवं च, ततः सर्वचैत्यसाधुवन्दनं कृत्वा स्तोत्रं च यथोचितमुद्दामगम्भीरस्वरेण पठित्वा-"मुत्तासुत्ती मुद्दा जत्थ समा दोवि गम्भिआ हत्था। ते पुण निलाडदेसे लग्गा अण्णे अलग्गत्ति ॥१॥" एवं लक्षणया मुक्ताशुक्तिमुद्रया प्रणिधानं करोति, तच्चेदम्-'जय वीयरायेत्यादि, जय वीतराग! जगद्गुरो!, एतच्च भगवतो विश्वनाथस्य बुद्ध्या सन्निधापनार्थ आमन्त्रणं, भवतु मम तव प्रभावतः, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थ, किमित्याह- भवनिर्वेदः' संसारविरागः 'मार्गानुसारिता' असङ्ग्रहत्यागेन तत्त्वप्रतिपत्तिः 'इष्टफलसिद्धिः' ऐहिकार्यनिष्पत्तिः, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति, 'लोकविरुद्धत्यागः' सर्वजननिन्दादिवर्जनं, यदाह-"सबस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूअणिज्जाणं | ॥१॥ बहुजणविरुद्धसंगो देसादायारलंघणं चेव । उवणभोगो य तहा दाणाइवि पयडमण्णे उ ॥२॥ साहुवसणमि तोसो सइ सामत्थंमि अपडियारो अ। एमाइआइ इत्थं लोगविरुद्धाई नेयाई ॥३॥" तथा 'गुरुजनपूजा' मातापित्रादीनां भक्तिः सा'परार्थकरणं' जीवलोकसारं पौरुषचिहमेतत् , 'शुभगुरुयोगों विशिष्ट श्रुतचारित्रयुक्ताचार्यसंयोगः, 'तद्वचनसेवना सद्गुरूपदेशविधानं, न जातुचिदयमहितमुपदिशति 'आभवं' आसंसारं 'अखंडा' सम्पूर्णा, इदं च प्रणिधानं न निदानरूपं, प्रायो निस्संगाभिलाषरूपत्वादिति ।। इदानी वन्दनविधिः-तत्र "मुहणतय २५ देहा २५ वस्सएसु २५ पणवीसा हुति पत्ते। छट्ठाण ६ छगुरुवयणा ६ छच्च गुणा ६ हुंति नायवा ॥१॥ अहिगारिणो अ पंच ५ य इयरे पंचेव ५ पंच आहारणा ५ । एगोवग्गह १ पंचाभिहाण ॥१०॥ For Private Personal use only Jain Educatiabl jainelibrary.org onal Page #39 -------------------------------------------------------------------------- ________________ Jain Education ५ पंचेव पडिसेहा ५ ॥ २ ॥ आसायण तित्तीसं ३३ दोसा बत्तीस ३२ कारणा अट्ठ ८ । छद्दोसा ६ अडनउयं ठाणसयं १९८ वंदणे होइ ॥ ३ ॥ तत्र - दिट्ठिपडिलेहणेगा पक्खोडा तिण्णि तिण्णि अंतरिया । अक्खोडा पक्खोडा नव नव इअ पुत्ति पणवीसा ॥ ४ ॥ पायाहिणेण तिअ तिअ बाहुसु ६ सीसे ३ मुहे य हियए ३ अ । पिट्ठीई हुंति चउरो ६ छप्पाए ५ देहपणवीसा ||५|| आवश्यकानि - "दुओणय अहाजायं किइकम्मं बारसावयं । चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ ६ ॥” स्थानानि गुरुवचांस्यवग्रह आशातनाश्च सूत्रेण सह व्याख्यास्यन्ते, गुणास्त्वमी - "विणओवयार १ माणस्स भंजणा २ पूअणा गुरुजणस्स ३ । तित्थयराण य आणा ४ सुअधम्माराहणा ५ किरिया ६ ॥ ७ ॥" विनय एव उपचारो - भक्तिविशेषः, तथा मानस्य - अहङ्कारस्य भञ्जनं, गुरुजनस्य पूजनं, तीर्थकराणां च आज्ञा, श्रुतधर्म्माराधना 'अक्रियेति सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति । 'वन्द्या' वन्दन कार्हाः पञ्च - "आयरिय १ उवज्झाए २ पवित्ति ३ थेरे ४ तहेव राइणिए ५ । एएसिं किइकम्मं कायचं निज्जरट्ठाए ॥ ८ ॥" । आचार्योपाध्यायौ प्राग् नमस्कारे व्याख्यातौ, प्रवर्त्त्यादिस्वरूपं किञ्चिदुच्यते यथा - " तव संजम जोगेसुं जो जुग्गो तत्थ तं पवत्तेइ । असुहं च निअत्तेई गणतन्त्तिल्लो पवित्तीओ || ९ || थिरकरणा पुण थेरो पवित्तिवावारिएसु अत्थेसु । जो जत्थ सीअइ जई संतबलो तं थिरं कुणइ ॥ १०॥” रत्नाधिको गणावच्छेदको, यथा- "उद्धावणा पहावणा खित्तोव हिमग्गणेसु अविसाई । सुतत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ ११ ॥” चूर्णौ तु अन्यमतेन इत्थमपि “अन्ने उण भणंति-अन्नोऽवि तहाविहो रायणिओ सोऽवि वंदियव्वो, रायणिओ नाम जो नाणदंसणचरणसाहणेसु सु पयउत्ति ।" अवन्द्याः पञ्च निष्कारणे वन्दनानर्हा, यथा- "पासत्थो ओसण्णो होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए अवदंणिज्जा जिणमयंमि onal jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ पार्श्वस्थादिखरूपम् वन्दनप्रतिक्रमणावचूरिः ॥११॥ ॥१२॥" तत्र ज्ञानादीनां पार्वे तिष्ठंतीति पार्श्वस्थाः, यथा-"सो पासत्थो दुविहो सके देसे अ होइ नायव्यो । सबंमि णाणदं- सणचरणाणं जो उ पासंमि ॥ १३ ॥ देसंमि अ पासत्थो सिज्जायरभिहडरायपिंडं च । नीअंच अग्गपिंडं भुंजइ निक्कारणे चेव ॥ १४ ॥ कुलनिस्साए विहरइ ठवणकुलाणि अ अकारणे विसइ । संखडिपलोअणाए गच्छइ तह संथवं कुणइ ॥ १५॥" अवसीदति स्म क्रियाशैथिल्यान्मोक्षमार्गे श्रान्त इव अवसन्नः, यथा-"अवसन्नोऽवि य दुविहो सके देसे अ तत्थ सबंमि।। उउबद्धपीढफलगो ठविअगभोई य नायवो ॥ १६ ॥ आवस्सयसम्झाए पडिलेहणझाणभिक्खअभत्तट्टे । आगमणे निग्गमणे ठाणे अ निसीयणतुयट्टे ॥ १७ ॥ आवस्सयाइयाई न करे करेइ अहवावि हीणमहियाई । गुरुवयणबलाइ तह भणिओ एसो अ उस्सन्नो ॥१८॥" कुत्सितं-ज्ञानादि ३ विराधकं शील-स्वभावो यस्य स कुशीलः, यथा-"कालविणयाइरहिओ नाणकुसीलो तु दंसणे इणमो। निस्संकियाइविजुओ चरणकुसीलो इमो होइ ॥१९॥ कोउअभूईकम्मे पसिणापसिणे निमित्तमाजीवी । कककुरुआइलक्खण उवजीवइ विज्जमंताई ॥२०॥” संविग्नासंविग्नसंसर्गात् तद्भावं संसज्जति स्मेति संसक्तः, यथा-"पासत्थाईएK संविग्गेसुं च जत्थ संमिलई । तहिं तारिसओ होइ पिअधम्मो अहव इयरो अ॥२१॥” यथाकथंचित् गुर्वागमनिरपेक्षतया सर्वकार्येषु छन्दः-अभिप्रायः यस्य स यथाछन्दः, यथा-"उस्सुत्तमणुवइटुं सच्छंदविगप्पिअं अणणुवाई। परतत्तिं पवत्तेति यो इणमो अहाछंदो ॥ २२॥ पासत्थाइ वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणति तहा कम्मबंधं च॥२३॥" ज्ञातानि पञ्च-"दबे भावे वंदण १ रयहरणा २ ऽऽवत्त ३ नमण ४ विणएहिं ५ । सीयल १ खुड्डय २ कण्हे ३ सेवय ४ पालय ५ उदाहरणा ॥२४॥” एतानि पञ्चापि षडावश्यकवृत्तितो (पृष्ठं ५७) ज्ञेयानि । अथ नामानि पञ्च-"वंदण १| ॥११॥ Jain Educational For Private & Personel Use Only D ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ चिइ २ किइकम्म ३ पूआकम्मं च ४ विणयकम्मं च । वंदणगस्स य एए नामई हवंति पंचेव ॥२५॥" वन्दनकस्य चैते निषेधाःनिषेधस्थानानि, यथा-"वक्खित्त १ पराहुत्ते २ पमत्ते ३ मा कयाइ वंदिजा। आहारं च करते ४ नीहारं वा जइ करेइ ॥२६॥" व्याक्षिप्त अनुयोगप्रतिलेखनाद्यैः, प्रमत्तो निद्राद्यैः, शेष व्यक्तं । अथ ३२ दोषाः-"अणाढिअंच थद्धं च पविटुं परिपिंडिअं। टोलगई अंकुसं चेव तहा कच्छवरिंगिअं॥२७॥ मच्छुवत्तं मणसावि, पउटुं तहयवेइयाबद्धं । भयसा चेव भयंत, मित्तिगारवकारणा C॥२८॥ तेणि पडिणि चेव, रुटुं तन्जिअमेव य । सढंच हीलियं चेव तहा विपलिउंचियं ॥२९॥ दिट्ठमदिटुं च तहा, सिंगं च करमोअणं। आलिट्ठमणालिटुं ऊणं उत्तरचूलिअं ॥३०॥ मूअं च ढढरं चेव, चुडुलिअंच अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं परंजए ॥३१॥ आसां व्याख्या-अनाहतं-आदररहितं यद्वन्दनं, तद्दोषदुष्टं, इति सर्वत्र योज्यम् १, 'स्तब्धं देहमनसोः स्तब्धास्तब्धत्वाच्चतुर्दा २, प्रविष्ट-वन्दमानस्य इतस्ततः पर्यटनं ३, परिपिण्डितं-प्रभूतवन्द्यानां युगपद्धन्दनं, सम्पिण्डितकरचरणस्य वा अव्यक्तवर्णोच्चारणतो बा ४, 'टोलग' इति तिड्डवत् उत्प्लुत्य ५, अङ्कुशं-हस्तादावाकृष्य गुरुनुपवेशयतः ६, कच्छपरिगितं-अग्रतोऽभिमुखं च कच्छप इव चलतः ७, मत्स्योद्वतं-मत्स्य इव उद्वेलतः, वन्दितुकामस्य वाऽन्यं झपवत् द्रुतं परावर्त्तमानस्य ८, मनसा प्रद्विष्टं-गुरोरुपरि प्रद्विष्टस्य ९, वेदिकाबद्धं-जान्वोरुपरि हस्तौ निवेश्य १, अधो वा २ उत्सङ्गे वा ३ जानुमेकं ४ द्वौ वा करद्वयान्तः कृत्वा ५, १०, भयेन-सङ्घकुलगच्छादिभ्यो बिभ्यतः ११, भजमानं-भजते भक्ष्यते वा मां गुरुरिति बुद्धिमतः १२, मैत्री-मित्रं मे आचार्याः, मैत्री भवत्वनेन सहेति वा १३, गौरवं-सामाचारीकुशलोऽहमिति गर्वेण १४, कारणाद्वस्त्रादिलाभहेतोः १५, स्तेनकं-लाघवभयात् प्रच्छन्नं १६, प्रत्यनीकमाहारादिकाले १७, रुष्टं-क्रुद्धनात्मना क्रुद्धस्य JainEducations For Private Personal use only Sanelibrary.org Page #42 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥ १२ ॥ Jain Education I गुरोर्वा १८, तर्जितं न कुप्यसि न प्रसीदसि वा किं त्वया वंदितेनेत्यादि वदतः १९, शठं विश्रम्भार्थ ग्लानत्वमिषेण वा न सम्यक् २०, हीलितं - गणिन्वाचकेत्यादिवचोभिर्हसतः २१, विपरिकुश्चितं - अर्द्धवन्दिते एव देशादिकथां कुर्वतः २२, दृष्टादृष्ट मिति - तमसि एवमेव आसीनस्य, दृष्टस्य तु सम्यग् आवर्त्तादीन् कुर्वतः २३, शृङ्ग-आवर्त्तेषु शिरसि वामदक्षिणे शृङ्गे स्पृशतः २४, कर:- राजकरमिव मन्यमानस्य २५, मोचनं-न मुच्येऽहमस्मादिति चिन्तयतः २६, आश्लिष्टानाश्लिष्टं-रजोहरणशिरोभ्यां आश्लेषानाश्लेषाच्चतुर्द्धा २७, ऊनं व्यञ्जनावश्यकैरसम्पूर्ण २८, उत्तरचूलिकं-वन्दनानन्तरं मस्तकेन वन्दे इत्यभिदधतः २९, मृकं - अव्यक्तस्वरं ३०, ढड्डरं - महच्छब्दं ३१, चुडुलीकं-उल्मुकवद्रजोहरणं भ्रमतः, हस्तं भ्रमयित्वा सर्वान् वन्दे इति वा वदतः ३२, “किइकम्मंपि कुणतो न होइ किइकम्मनिज्जराभागी । बत्तीसामण्णयरं साहू ठाणं विराहंतो ॥ ३२ ॥ बत्तीसदो सपरिशुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ ३३ ॥ " कारणान्यष्टौ - " पडिकमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोअण ६ संवरणे ७ उत्तमट्ठे अ ८ वंदणयं ॥ ३४ ॥ सर्वमप्य अनुष्ठानं प्रथमं साधून उद्दिश्य सूत्रेऽभिहितं श्राद्धस्य तु यथायोग्यमायोजनीयं तत्र प्रतिक्रमणे उभयोरपि वन्दनं - " चत्तारि पडिकमणे किइकम्मा" इति वचनात् १, तथा साधोः स्वाध्यायस्य प्रस्थापने प्रवेदने प्रतिक्रमणे आसनानुज्ञापने च २, कायोत्सर्गे च विकृत्यनुज्ञारूपे ३, तथोभयोरपि अपराधक्षामणायां ४, प्राघूर्णके ५, आलोचनायां च ६, संवरणे-भक्तार्थिनः केनचित् कारणेन पुनरभक्तार्थप्रत्यारव्याने दिवसचरिमप्रत्याख्याने वा ७, उत्तमार्थे - चाराधनाकाले ८ इति ॥ दोषाः षट् - " माणो १ | अविणय २ खिंसा ३ नीआगोयं ४ अबोहि ५ भववुड्डी ६ । अणमंते छदोसा एवमडनउअसयमिहाई ॥ ३५ ॥” 44ddd गुरुवन्दने १३२ दोषाः ॥ १२ ॥ ainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ 川宗浓浓浓浓密 治治市宗宗派亦杰治次來宗宗宗 इदानीं वन्दनकसूत्रं व्याख्यायते-इह शिष्यो विधिवत् प्रतिलेखितमुखवस्त्रिकात्मदेहः ईपञ्चावनतकायः करद्वयगृहीत वन्दनकरजोहरणादिरवग्रहाद्वहिःस्थितो वन्दनायोद्यत एवमाह-'इच्छामी'त्यादि, इच्छामि-अभिलषामि हे क्षमाश्रमण-क्षमोपलक्षित-13 सूत्रस्यार्थः दशविधश्रमणधर्मप्रधान! वन्दितुं-नमस्कत्तुं 'यापनीयया' याप्यते-कालः क्षिप्यते यया सा यापनीया तया, शक्तिसमन्वितयेत्यर्थः, कया? नैषेधिक्या-निषेधः-प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैधिकी-तनुस्तया इतीच्छानिवेदनं प्रथमं स्थानं १, यथा “इच्छा य १ अणुण्णवणा २, अबाबाहं ३ च जत्त ४ जवणा य ५। अवराहखामणावि अ६ छ वाणा | हुंति वंदणए ॥१॥" अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति-प्रतीक्षस्वेति आवश्यकचूर्णी, वृत्तौ तु तिविहेणेति, | त्रिविधेनेति मनोवाक्कायैः सङ्केपेण वन्दस्वेत्यर्थः, ततः शिष्यः सङ्केपेणैव वन्दते, अव्याक्षिप्तस्तु छन्देनेति भणतीति प्रथम |गुरुवचनं, यथा-"छंदेण १ ऽणुजाणामि २ तहत्ति ३ तुजंपि वट्टए ४ एवं ५। अहमवि खामेमि तुम ६ वयणाई वंदणरिहस्स ॥१॥” छंदेणेति कोऽर्थः?, ममापि निराबाधमेतदिति । ततः शिष्यो ब्रूते-अनुजानीत-अनुमन्यध्वं मे-मम मितावग्रहम् , तत्र यथा-"देवेन्द १ राय २ गिहवइ ३ सागरि ४ साहम्मि ५ उग्गहा पंच । गुरुउग्गहो पुणो इह आयपमाणो चउदिसिंपि ॥१॥” इति द्वितीयं स्थानम् २ । अत्र च गुरुवचनं-'अनुजानामी'ति । ततः शिष्यो नैषेधिक्या-निषिद्धान्यव्यापाररूपया अवग्रहे प्रविश्य विधिनोपविश्य गुरुपादौ स्वललाटं च कराभ्यां स्पृशन्निदमाह-अधःकार्य-गुरुचरणलक्षणं प्रति कायेन-मदीयहस्तललाटलक्षणेन संस्पृशन् तमप्यनुजानीध्वमिति योगः, तत उन्नम्य मूर्द्धबद्धाञ्जलिगुरुमुखनिविष्टदृष्टिरिदमाह-खमणिजो'। इत्यादि क्षमणीयः-सोढव्यो 'भे' भवद्भिः कुमः-संस्पर्शने सति देहबाधारूपः, अल्पक्लान्तानां-निराबाधानां 'बहुसुभेण' 完來來宗忘開南市宗宋宋光宗m H%%宋杰記深深深深深深深 Jain Educatishnion For Private Personal Use Only w .ainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः त्रयस्त्रिंशदाशातनाः ॥१३॥ भे-भवतां दिवसो व्यतिक्रान्तः?, दिवसग्रहणं रात्र्याधुपलक्षणार्थम् । दिवसे च तीर्थप्रवर्त्तनं पाक्षिकाद्यनुष्ठानं प्रशस्तश्च स इति ज्ञापनार्थमिति तृतीयं स्थानं ३ । अत्र गुरुवचनं तहत्ति-तथेति यथा त्वं ब्रूष तथाऽस्तीत्यर्थः, शिष्यो देहवार्ता पृष्ठा संयमवार्ता पृच्छति-'जत्ता में यात्रा-संयमस्वाध्यायादिरूपा भे-भवतामुत्सर्पतीति तुर्य स्थानं ४ । अत्र गुरुवचनं-'तुझंपि वट्टए' त्ति मम तावत्संयमयात्रोत्सर्पति तवापि सोत्सर्पतीत्यर्थः, पुनर्विनेयः प्राह-'जवणिज्नं च में यापनीयं च-इन्द्रियनोइन्द्रियैरबाधितं 'भैभवतां शरीरमिति गम्यते, पञ्चमं स्थानं ५ । अत्र गुरुवचनं एवं-तथेत्यर्थः, पुनः शिष्यो ब्रूते-क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रम-स्वापराधमिति षष्ठं स्थानम् ६। अत्र गुरुवचनम्-'अहमवि खामेमि तुझे अहमपि क्षमयामि युष्मान् अविधिशिक्षणादिकं व्यतिक्रम, ततो विनेयोऽभ्युत्थाय 'आवस्सियाए' इत्यादिना आलोचनाhण 'तस्स | |खमासमणो! पडिक्कमामि'इत्यादिना प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयितुकामोऽवग्रहान्निःसृत्येदं पठति-'आवस्सियाएं' इत्यादि, अवश्यं कार्येषु-चरणकरणेषु भवा क्रिया आवश्यिकी तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि-निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाह-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातनाखण्डना आशातना निरुक्त्या यलोपः, तया किंविशिष्टया ?, त्रयस्त्रिंशदन्यतरया-त्र्यधिकत्रिंशदाशातनानां एकतरया, ताश्चेमाः-"पुरओ १ पक्खा २ सन्ने गंता ३ चिट्ठण ६ निसीयणा ९ ऽऽयमणे १०। आलोयण १५ पडिसुणणे १२| पुवाऽऽलवणे १३ अ आलोए १४ ॥१॥ तह उवदंस १५ निमंतण १६ खद्धा १७ यमणे १८ तहा अपडिसुणणे १९ ।। खद्धत्ति अ २० तत्थ गए २१ किं २२ तुम २३ तजाय २४ नो सुमणे २५॥२॥ नो सरसि २६ कहं छित्ता २७| ॥१३॥ Jain EducaticleanNEional For Private Personal use only Jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ ३३ आशा तनाः परिसं भित्ता २८ अणुट्ठियाइ कहे २९ । संथारपायघट्टण ३० चिठ्ठ ३१ च्च ३२ समासणे ३३ आवि ॥ ३॥" आसां व्याख्या-गुरोः पुरतः पार्श्वयोरासन्ने च पृष्ठतः प्रत्येकं गमनं ३ स्थानं ३ निषदनं ३ कुर्वतः ९, गुरोः पूर्व बहिर्गतेनाचमनं १०,पूर्व गमनागमनालोचनं ११, रात्रौ का स्वपिति, को जागर्ति? इति पृच्छति गुरौ जाग्रतोऽप्यप्रतिश्रवणं १२ पूर्व साध्वादेरागतस्य प्रथममालपनं १३, भिक्षां शैक्षकस्य कस्यचिदालोच्य पश्चाद्गुरोरालोचनं १४, एवमुपदर्शनं १५, निमंत्रणं च १६, गुरुमनापृच्छय यथारुचि साधुभ्यः 'खद्धेति प्रचुरं ददतः १७, गुरोयत्किञ्चिदत्त्वा स्वयं स्निग्धमधुराद्युपभोगादनं १८, अप्रतिश्रवणं रात्रिवच्छेषकालेऽपि १९, 'खद्धेति गुरुं प्रति निष्ठरभणनं २०, 'तत्थ गए'त्ति तत्रस्थस्यैव प्रतिवचनं ददतः २१, गुरुं प्रति किमिति वचनं २२, त्वंकारश्च २३, गुरुणा इदं कुरु इत्युक्ते यूयमेव किं न कुरुध्वमिति तज्जातवचनं २४, गुरौ कथां कथयति उपहतमनस्त्वं २५, न स्मरसि त्वं नायमर्थः सम्भवति २६, स्वयं कथनेन कथाच्छेदनं २७, अधुना भिक्षावेला इत्यादिमिषैः पर्षद्भेदनं २८, अनुत्थितायां पर्षदि सविशेषकथनं २९, गुरुशय्यादेः पादेन घट्टनं |३०, 'चिट्ठत्ति गुरुशय्यादौ निषदनादि ३१, एवमुच्चासने ३२, एवं समासनेऽपीति ३३, साम्प्रतमेतास्वेव किञ्चिद्विशेषमाह-'जं किंचि मिच्छाए'त्ति यत् किश्चित्कदालम्बनमाश्रित्य मिथ्या तया (मिथ्यया) मिथ्यात्वभावयुक्तयेत्यर्थः, तथा मनोदुष्कृतया-प्रद्वेषनिमित्तयेत्यर्थः, वाग्दुष्कृतया-असत्यपरुषादिवचननिमित्तया, कायदुष्कृतया-आसन्नगमनस्थानादिनिमित्तया, क्रोधभावोऽत्रास्तीति क्रोधतया, एवं मानया मायया लोभया, क्रोधादिभिर्जनितयेत्यर्थः, सर्वकालिक्याअतीतानागतवर्तमानकालकृतया, एष्यत्काले कथं आशातनाः ?, उच्यते,-श्वोऽस्य गुरोरिदमनिष्टं कर्ताऽस्मीति चिन्तया, Jain Educa Janational For Private & Personel Use Only T ww.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ अतिचारा लोचन वन्दनप्रतिक्रमणावचूरिः ॥१४॥ सूत्रस्यार्थः सर्व एव मिथ्योपचाराः-मातृस्थानगर्भा भक्तिविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्माः-अष्टौ प्रवचनमातरः|| करणीयव्यापारावा तेषामतिक्रमणं-लङ्घनं यस्यां सा सर्वधातिक्रमणा तया, एवंभूतया आशातनया यो मया अतिचार:अपराधः कृतो-विहितः, तस्य अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रमामि-अपुनःकरणेन निवर्ते, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं भवोद्विग्नेन चेतसा, तथा गर्हे युष्मत्साक्षिकं, तथा व्युत्सृजामि आत्मानमाशातनाकरणकालवृत्त्यात्माऽनुमतित्यागेनेति । द्वितीयवंदनकमप्येवमेव, नवरं आवश्यिकीनिष्क्रमणरहितम् । एवं वन्दनकं दत्त्वा अवग्रहन्तः स्थितः एव शिष्योऽतिचारालोचनं कर्तुकामः किंचिदवनतकायो गुरुं प्रतीदमाह'इच्छाकारेण संदिसहे त्यादि, इच्छाकारेण-निजेच्छया, न पुनर्बलाभियोगादिना, संदिशत-आदेशं ददत, दैवसिकंदिवससम्भवमतीचारमितिगम्यम् , एवं रात्रिकादिकमपि द्रष्टव्यम् , आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि, अत्रान्तरे आलोचयेति गुरुवचः श्रुत्वा शिष्यो वक्ति-इच्छामि-अभ्युपगच्छामि युष्मद्वचः, आलोचयामि-पूर्वमभ्युपगतमर्थ क्रियया दर्शयामि, आलोचनामेव साक्षात्कारेणाह-'जो मे देवसिओ' इत्यादि, यो मया दैवसिकोऽतिचारः कृतः, स पुनरनेकधा भवति, अत आह-कायिको वाचिको मानसिकः, कायिकं च दर्शयन्नाह-उत्सूत्रः-सिद्धान्तविरुद्धः, उन्मार्ग:-क्षायोपशमिकभावरूपं मार्गमतिक्रम्य औदायिकभावेन कृत इत्यर्थः, अकल्पः-अकल्पनीयः, अकरणीयः-क मनुचितः, हेतुहेतुमद्भावश्चात्र, यत एव उत्सूत्रोऽत एव उन्मार्गः इत्यादि, उक्तः कायिको वाचिकश्च, मानसिकमाह-दुातः-एकाग्रचित्ततया आतरौद्रलक्षणः, दुर्विचिन्तितः अशुभ एव चलचित्ततया, “जं थिरमज्झवसाणं तं झाणं, जं चलं तयं चिन्त"मिति 深深深深深除來來來來杰的 Jain Education TOSlional For Private & Personel Use Only jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ Jain Educatio वचनात् यत एवेत्थंभूतोऽत एव 'अनाचारः,' यत एव अनाचारोऽत एवानेष्टव्यः, आस्तां तावत्कर्त्तव्यः, यत एवानेष्टव्यः, अत एवाश्रावकप्रायोग्यः, क्व विषये ?, इत्याह-ज्ञाने दर्शने चारित्राचारित्रे - देशविरतिरूपे, एतान्येव व्याचष्टे श्रुते अकालस्वाध्यायादिकः, सामायिके – सम्यक्त्व सामायिकरूपे शङ्कादिर्योऽतिचारः, चारित्राचारित्रातिचारं भेदेनाह - तिसृणां गुप्तीनां चतुर्णां कषायाणां पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णां शिक्षात्रतानाम्, सर्वत्रतमीलनेन द्वादशविधस्य श्रावकधर्म्मस्य, यत् खण्डितं - देशतो भग्नं, यद्विराधितं सर्वतो भग्नं, तस्य मिथ्या मे दुष्कृतं इति । पुनरपि शिष्योऽवनतकायः प्रवर्द्धमानसंवेगो मायादिदोषमुक्तः आत्मनः सर्वशुद्ध्यर्थमिदं भणति - 'सङ्घस्सवि देवसिअ दुचिंतिय दुब्भासिये' त्यादि, सुगमं, नवरं सर्वाण्यपि लुप्तषष्ठ्येकवचनान्तानि पदानि । ततोऽवग्रहान्निःसृत्य पुनर्वन्दनं दत्त्वा अपराधक्षामणोद्यत एवमाह - 'इच्छाकारेण संदिस हे 'त्यादि, इच्छाकारेण संदिशत अभ्युत्थितोऽस्मि - अभ्युद्यतोऽस्मि 'अभितरे त्यादि दिवसाभ्यन्तरमतिचारं क्षमयितुं, ततः क्षमस्वेत्यत्र गुरुवचः श्रुत्वा पुनः शिष्यः प्राह - 'इच्छे खामेमि देव सियं' इच्छामि भगवदाज्ञां, क्षमयामि दैवसिकं खापराधं, ततो विधिवत् पञ्चाङ्गस्पृष्टभूतलो मुखवस्त्रिया स्थगितवदनदेश इदमाह - 'जं किंची' त्यादि, यत् किञ्चित् सामान्यतः 'अप्रीतिकं' अप्रीतिमात्रं, पराप्रीतिकं-प्रकृष्टाप्रीतिकं-क्क विषये १, भक्ते पाने विनये - अभ्युत्थानादिके वैयावृत्त्ये- औषधपथ्याद्यवष्टम्भरूपे आलापे - सकृज्जल्परूपे संलापे - मिथः कथनरूपे उच्चासने समासने गुरोरासनादिति गम्यं, अन्तरभाषायां - गुरोर्भाषमाणस्य विचालभाषण tional **++++88 अपराधक्षामणासूत्रस्यार्थः w.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ दश प्रत्याख्यानानि वन्दनप्रतिक्रमणावचूरिः ॥१५॥ रूपायां, उपरिभाषायां-गुरुभाषणानन्तरमेव विशेषतरभाषणरूपायां, एषु भक्तादिषु यत् किञ्चिन्मम विनयपरिहीनं-भक्तिवियुक्तं सञ्जातमित्यर्थः, सूक्ष्म वा अल्पप्रायश्चित्तशोध्यं, बादरं वा गरिष्ठप्रायश्चित्तशोध्यं, यूयं जानीथ सकलभाववेदकत्वात् , अहं न जानामि मूढत्वात् , तस्याप्रीतिकादिविषयस्यातिचारस्य मिथ्या मे दुष्कृतमिति । पुनरपि वन्दनं दत्त्वा शक्त्यनुरूपं प्रत्याख्यानं करोति, तत्र"-प्रत्याख्यानानि १ तद्भङ्गा २ऽऽकार ३ सूत्रार्थ ४-५ शुद्धयः ६। प्रत्याख्यानफलं ७ चात्र, किञ्चिदेवोच्यतेऽधुना ॥१॥" तत्र प्रत्याख्यानं द्विधा-मूलगुणप्रत्याख्यानोत्तरगुणप्रत्याख्यानभेदात् , मूलगुणप्रत्याख्यानं द्विधा-देशसर्वभेदात् , सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि, उत्तरगुणप्रत्याख्यानमपि द्वेधा-देशसर्वभेदात् , साधूनां सर्वोत्तरगुणप्रत्याख्यानं अनेकधा, यथा-"पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहावि अ उत्तरगुणमो वियाणाहि ॥१॥" श्राद्धानां देशोत्तरगुणप्रत्याख्यानं सप्त शिक्षात्रतानि, उभयोरपि सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा, यथा"अणागय १ मइकंतं २ कोडीसहिअं ३ निअट्टियं ४ चेव । सागार ५ मणागारं ६ परिमाणकडं ७ निरवसेसं ८॥१॥ संकेयं चेव ९ अद्धाए १०, पच्चक्खाणं च दसविहं होइ। सयमेवऽणुपालणीयं दाणुवएसे जहसमाही ॥२॥" तत्र पर्युषणादौ ग्लानत्ववैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदष्टमादि क्रियते तदनागतं १, एवमतिक्रांते पर्वणि यत्क्रियते तदतिक्रान्तं २, एकस्य निष्ठाकाले अन्यस्य ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनेन कोटिसहितं ३, मासे मासेऽमुष्मिन् दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियन्त्रितं, एतच्चतुर्दशपूर्विषु जिनकल्पेन प्रथमसंहननेन च सह व्यवच्छिन्नं ४, सहाकारैः For Private 3 Personal Use Only Jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ महत्तराद्यैर्यद्वर्त्तते तत् साकारं ५, निर्गतं महत्तरादिआकारकरणात् निराकारं ६, दत्ति-कवलादीयत्तया परिमाणकृतं ७, सर्वाशनपानत्यागान्निरवशेषं ८, अङ्गुष्ठग्रन्थ्यादिचिह्नोपलक्षितं संकेतं ९, अद्धा - कालस्तदुपलक्षितमद्धाप्रत्याख्यानं १०, तद्दशधा यथा - " नवकार १ पोरिसीए २ पुरिमड्ढे ३ गासणे ४ गट्ठाणे अ ५ । आयंबिल ६ अभत्तट्ठे ७ चरिमे अ ८ अभिग्गहे ९ विगई १० ॥ १ ॥ द्वारं १, भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, ते चैवम् - " तिन्नि तिआ तिन्नि दुआ तिन्निकिका य हुति जोगेसु । तिदुकं तिदुकं तिदुरगं चेव करणाई ॥ १ ॥” नवका मनोवाक्कायेषु एवं स्थापितेषु योगकरणेषु गाथोक्तांकैः समग्रैरङ्गैर्वर्त्त्यमाना एकोनपञ्चाशद्भङ्गाः स्युः, ते चैवं प्रथमांके ऊर्द्धाधस्त्रिकरूपे मनोवाक्कायैर्न करोति न कारयति नानुमन्यते चेत्येको भङ्गः, द्वितीये त्रिकद्विकरूपे मनोवाक्कायैर्न करोति न कारयति, न करोति नानुमन्यते, न कारयति नानुमन्यते चेति भङ्गत्रयमेव, एवमन्येऽपि स्वधिया वाच्याः ततोऽतीतानागतवर्त्तमान कालत्रिकेण गुणिताः सप्तचत्वारिंशं भङ्गशतं स्याद् उक्तञ्च - " पढमे लब्भइ एगो सेसेसु पदेसु तिअ तिअ तिअंति । दो नव तिअ दो नवगा तिगुणिय सीआल भंगसयं ॥ १ ॥ सीयालं भंगस्यं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाउ ॥ २ ॥ " यद्वा-" इत्थं पच्चक्खायापच्चक्खाविंतयाण चभंगी । जाणगऽजाणपएहि णिष्कण्णा होइ णायवा ॥ ३ ॥ ज्ञो ज्ञस्य पार्श्वे प्रत्याख्यातीति शुद्धः १, ज्ञोऽज्ञस्य गुर्वाद्यभावे बहुमानतो गुरुपितृपितृव्यादेः सकाशे शुद्धः २, अज्ञो ज्ञस्य पार्श्वे तदैव संक्षेपेण ज्ञापिते शुद्धः ३, अज्ञोऽज्ञस्याशुद्ध एव ४, द्वारं २ । प्रत्याख्यानस्य भङ्गे तु गुरुर्दोषः, यथा च - " वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी य । गुरुलाघवं च णेअं धम्मंमि अओ उ आगारा ॥ १ ॥ दो चेव नमुक्कारे आगारा छच्च Jain Educational 4 +++++******+ +++++++++ प्रत्याख्यानस्य भङ्गाः Page #50 -------------------------------------------------------------------------- ________________ चन्दनप्रतिक्रमणावचूरिः ॥१६॥ प्रत्याख्या नस्य आकाराः पोरसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अद्वैव ॥१॥ सत्तेगट्ठाणस्स उ अद्वैव य अंबिलंमि आगारा। पंचेव अभत्तद्वे, छप्पाणे चरिम चत्तारि ॥२॥ पंच चउरो अभिग्गहे निधीए अट्ठ नव य आगारा । अप्पाउरणे पंच य हवंति सेसेसु चत्तारि ॥३॥" निर्विकृतौ अष्ट नव च, कथं ?, "नवणीओगाहिमए अद्दवदहिपिसियघयगुले चेव । नव आगारा एसि सेसदवाणं तु अद्वैव ॥१॥" अप्रावरणे चोलपट्टाकारः पञ्चमः। द्वारं ३। साम्प्रतं सूत्रार्थः-'उग्गए सूरे' इत्यादि, उद्गते सूर्ये 'नमस्कारसहित' मिति, मुहूर्तादुपर्यपि यावन्नमस्कारेण न पारयामि तावत् , किमित्याह-चतुर्विधमप्याहारं-अशनं पानं खाद्यं स्वाद्यं स्वरूपगाथाः (पृ०७२) अन्यत्रानाभोगात्, अनाभोगोडत्यन्तविस्मृतिः, तथा सहसाकारात् सहसाकारः-अतिप्रवृत्तयोगादनिवर्त्तनं, ताभ्यामन्यत्र व्युत्सृजामि-त्यजामि । “पोरिसिअं पच्चक्खामि उग्गए सूरे चउवि पि आहारं असणे"त्यादि व्याख्या सर्वत्र प्राग्वत् , विशेषस्तूच्यते-पुरुषः प्रमाणमस्याः सा पौरुषी-छाया, कथं ?, कर्कसङ्क्रातौ पूर्वाहे अपराह्ने वा यदा शरीरप्रमाणा छाया भवति तदा पौरुषी, प्रहर इत्यर्थः, तदेव पुरुषप्रमाणमस्थाः सा पौरुषी, तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति तदा सर्वदिनेषु पौरुषी, यद्वा पुरुषस्य ऊर्वस्थितस्य दक्षिणकर्णनिवेशितार्कबिम्बस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा भवति तदा पौरुषी, यथा 'आषाढे मासे' त्यादि, हानिवृद्धी त्वेवं 'अंगुलं सत्तरत्तेणे'त्यादि २, 'साहुवयणेण'मित्यत्र पादोनप्रहरेणाप्यधिकारोऽतस्तत्र | पौरुषीच्छायोपरि प्रक्षेपोऽयं, 'जिट्ठामूले' इत्यादि, सार्द्धपौरुषी त्वेवं-"पोसे तणुछायाए नवहि पएहिं तु पोरसी सड्डा। ताविक्किक्का हाणी जावासाढे पया तिन्नि ॥१॥” पूर्वार्दोऽये वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैव ज्ञेयो यथा-"पोसे विहत्थि ॥१६॥ Jain Education For Private Personel Use Only Mrjainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ प्रत्याख्यानसूत्रस्वार्थः पौष ४ छाया बारसअंगुलपमाण पुरिमड्ढे । मासि दुअंगुलहाणी आसाढे निद्विआ सचे ॥१॥ सुखावबोधार्थ स्थापना चैषां । पौरुषी यन्त्रक पादोने प्रक्षेपःसार्धपी०। पूर्वाध | साम्प्रतं सूत्रशेषो व्याख्यायते, तत्र प्रच्छन्नेत्यादि, प्रच्छन्नता कालस्य मेघरजोगिर्यआषाढ २ तरितत्वेन सूर्येऽदृश्यमानेऽपूर्णायामपि पौरुष्यां पूर्णेतिबुद्ध्या भुञ्जानस्य न भङ्गः, श्रावण २-४ भाद्रपद २-८ ज्ञाते तु यन्मुखे तद्भस्मनि करस्थं तु भाजने मुक्त्वा तथैव स्थातव्यं, एवं दिग्मोहेआश्विन ३ |ऽपि, साधुवचनमुद्घाटा पौरुषीत्यादि विभ्रमकारणं, कृतपौरुषीप्रत्याख्यानस्य तीव्रकार्तिक ३-४ मार्गशीर्ष ३-८ शूलादिना विह्वलस्य समाधिनिमित्तमौषधपथ्यादि प्रत्ययः-कारणं स एवाकारः २, सार्धपारुषी पौरुष्यन्तर्भूतैव । “सूरे उग्गए पुरिमझु पच्चक्खामि चउबिहंपि आहारं माघ ३-८ असण ४" मित्यादि, पूर्वमर्द्ध पूर्वार्द्ध-दिनस्याचं प्रहरद्वयं, महत्तराकारो-बृहत्तरफाल्गुन ३-४ निर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसहादिप्रयोजनं तदेवाकारः, 'एगा सणं पच्चक्खामी त्यादि, एक-सकृदशनं-भोजनं, एकं वा आसनं-पुताचलनतो शरीरस्य वितस्तेः यत्र तदेकाशनमेकासनं वा, सागारिकाकारो यतः सागारिको-गृहस्थः सएवाकारस्तस्य पश्यतोऽन्यत्रापि गत्वा भुञ्जानस्य न भङ्गः, तत्समक्षं भोजने तु महादोषः, यदार्षम्-"छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे य॥१॥" गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिको बन्दिकादिवा, आकुंचनप्रसारणे च क्रियमाणे किश्चिदासनं चलति तत्रापि न भङ्गः, गुरोः-आचार्यस्य प्राघूर्णकस्य वा साधोरागच्छतोऽभ्युत्थानेऽपि न वैशाख ज्येष्ठ ३ २-८ २-४ Jain Educat i onal jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ वन्दन प्रतिक्रमणावचूरिः ॥ १७ ॥ Jain Education भङ्गः, पारिष्ठापनिकाकारः साधोरेव, यथा - " विहिगहियं विहिभुत्तं उच्चरिअं जं भवे असणमाई । तं गुरुणाणुन्नायं कप्पइ आयंबि लाईणं ॥ १॥" श्रावकस्त्वखण्ड सूत्रत्वादुच्चरति, मुखं दक्षिणपाणिं वाऽशक्यपरिहार्यत्वात् भुक्त्वा शेषाङ्गोपाङ्गानां प्रथमनित्रेशरूपं एकं स्थानं यत्र तदेकस्थानं ६ | आचामः - अवश्रावणं अम्लं - चतुर्थो रसः, एते व्यञ्जने प्रायो यत्र भोजने ओदनकुल्माषसत्तुप्रभृतिके तदाचाम्लं समयभाषयोच्यते, लेपो भोजनभाजनस्य विकृत्या तीमनादिना च, अलेपः अङ्गुल्यादिसंलेखनतः लेपश्चालेपश्च तस्मादन्यत्र, शुष्कौदनादिभक्ते पतितपूर्वस्य द्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, गृहस्थस्य-भक्त| दायकस्य सम्बन्धिकरोटिकादिभाजनं विकृत्यादिना उपलिप्तं गृहस्थसंस्पृष्टं । 'सूरे उग्गए' इत्यादि न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्याने सोऽभक्तार्थः, स उपवास इत्यर्थः । यदि चात्र त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, चतुर्विधाहारस्य तु पानकेऽप्युद्धरिते कल्पते, अत्र च साधवः शक्तिसद्भावे पौरुष्यादीनि चतुर्विधाहारस्य प्रत्याख्यान्ति, तदभावे त्रिविधाहारस्य, न तु द्विविधाहारस्य, निष्कारणे स्वाद्यस्याननुज्ञातत्वात् । श्राद्धस्तु सम्प्रदायात् कतिचित्प्रत्याख्यानानि द्विविधाहारस्यापीति ७ । यदा त्रिविधाहारप्रत्याख्यानं तदा पानकमाश्रित्य पडाकारा भवन्ति, 'पाणस्स लेवेण वा अलेवेण वा अच्छेण वे' त्यादि, तत्र कृतलेपाद्वा-खर्जूरादिपानकात्, वाशब्दो अलेपकृतपानकस्यापेक्षया अवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकृताद्वा-सौत्री|रादेः, अच्छाद्वा-निर्मलादुष्णोदकादेः, बहुलाद्वा-गडुलात्तिलतन्दुलधावनादेः, ससिक्थाद्वा-अवश्रावणादेः, असिक्थाद्वासिक्त्थवर्जितात् ८ । 'दिवसचरिम' मित्यादि, दिवसस्य - अहोरात्रस्य चरिमः - दिवसचरिमः स तथा तं, एवं भवचरममपि, दिवसचरिमं स्वल्पाकारत्वादेकासनादिष्वपि सार्थकं ९ । अभिग्रह प्रत्याख्यानं यथा - "अंगुडमुट्टिगंडी घर सेउस्सासथिबुजोइक्खे । भणियं ***+******++++++* प्रत्याख्या नमूत्रस्यार्थः ॥ १७ ॥ jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ संकेयमेअं धीरेहिं अणंतनाणीहिं ॥१॥" तत्र-"अंगुट्ठसहिअं पच्चक्खामि, चउविहं पि आहारं असणं ४ अ० सह० महा । विकृतयः स० वोसिरामि", विगइओ पञ्चक्खामीत्यादि, मनसो विकारहेतुत्वाद्विकृतयः, ताश्च दश-“दुद्धं दहि घय तिल गुडं तहोगा हिमतभेदाच छ भक्खाओ । महु मज मंस मक्खण चत्तारि अभक्खविगईओ ॥१॥" गोमहिष्य जोष्ट्रयैडकानां क्षीराणि पश्च, दधिनवनीतघृतानि चतुर्भेदानि, उष्ट्रीणां दध्याद्यभावात् , तिलातसीलट्टासर्षपभेदात्तैलानि चत्वारि, गुडो द्वैधा-पिण्डो द्रवश्च, अवगाहेनस्नेहबोलनेन निवृत्तं अवगाहिम-पक्वान्नं, यत्तापिकायां घृतादिपूर्णायां चलाचलखाद्यकादि पच्यते, तेनैव स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः, ततः परं योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि आगाढकारणे कल्पेत, एवं शेषाण्यपि विकृतिगतानि, तानि चामूनि-"अह पेया १ दुद्धट्टी २ दुद्धवलेही य ३ दुद्धसाडी ४ य पंच य। विगयगयाइं दुद्धम्मी खीरसाहेयाई ५ ॥१॥ अंबि. लजुअंमि दुद्धे दुद्धदहीदक्खमीसरद्धंमि । पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही ॥२॥ दहिए विगइगयाई घोलवणं १ घोल २ सिहरणि ३ करंबो ४ । लवणकणदहिअमहिअं ५ संगरिगाइमि अप्पडिए ॥ ३ ॥ पक्कघयं १ घयकिट्टी २ पक्कोसहि उवरि तरिअ सप्पिं च ३ । निभंजण ४ वीसंदणगा ५ य घयविगइगआई ॥४॥ तिलमल्ली १ तिलकुट्टी २ वट्ट तिलं ३ तहोसहुपरियं ४ । लक्खाइदवपक्कं तिल्लं ५ तिल्लंमि पंचेव ॥५॥ अद्धकढिइक्खुरसो १ गुलवाणीयं च २ सक्करा ३ खंडं ४ । पाय|गुलं ५ गुलविगई विगइगयाइं तु पंचेव ॥ ६॥ एगं एगस्सुवरि तिण्होवरि वीअगं च जं पकं १ । तुप्पेणं तेणं चिअ २ तइयं गुलहाणिआपभिई ३ ॥७॥ चउत्थं जलेण सिद्धा लप्पसिआ ४ पंचमं तु पूअलिया ५ । चुप्पडियताविआए ५ परिपकातीस मिलिएसु ॥८॥" साम्प्रतमभक्ष्यविकृतयस्तत्र मधु त्रिधा-माक्षिकं १ कौंतिकं २ भ्रामरं च ३, मद्यं द्वेधा-काष्ठपिष्टोद्भवभेदाद, Jain Educa t ional For Private & Personel Use Only daw.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रम- णावचूरिः प्रत्याख्यानस शुद्धिः ॥१८॥ मांसं त्रेधा-जलस्थलखचरजन्तूद्भवभेदात् , चर्मरुधिरमांसभेदाद्वा, म्रक्षणं चतुर्दा पूर्वोक्तमेव, एकादिविकृतिप्रत्याख्यानं निर्विकृतिप्रत्याख्यानं च विकृतिप्रत्याख्यानेन सङ्ग्रहीतं, अत्र-'गिहत्थसंसटेणंति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनः, दुग्धं तु तमतिक्रम्योत्कर्षतश्चत्वार्यकुलानि यावदुपरि वर्तते, ततस्तदुग्धं अविकृतिः, पञ्चमाङ्गुलारम्भे तु विकृतिरेव, एवमन्यान्यपि सगृहस्थसंसृष्टानि, यथा-"खीरदहिअविअडाणं चत्तारि अ अंगुलाई संसहूँ । फाणिअतिल्लघयाणं अंगुलमेगं तु संसट्ठ॥१॥ महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसढे । गुलपुग्गलनवणीए अद्दामलयं तु संसटुं ॥२॥” 'पडुच्चमक्खिएणं'ति प्रतीत्य सर्वथा रूक्षमण्डस्य म्रक्षितमीपत् सौकुमार्योत्पादनाय स्नेहितं यत् तत् प्रतीत्यम्रक्षितं, तत्र यद्यङ्गुल्या ईषत् घृतादि लात्वा म्रक्षितं तदा कल्पते, धारया तु नेति १० । अत्र सार्द्धपौरुषीअपार्द्धव्यासनकादीनि आकारसंख्यासूत्रेऽनुक्तान्यपि सम्प्रदायगतत्यत् युक्तियुक्तत्वाच्च पौरुषीपूर्वार्द्धंकाशनवद्विज्ञेयानि । द्वारं ५ । अधुना शुद्धिः-सा च पोढा-“सा पुण सद्दहणा जाणणा य विणयाणुभासणा चेव । अणुपालणाविसोही भावविसोही भवे छद्धा॥१॥पञ्चक्खाणं तु सबन्नुदेसिअंजंजहिं जया काले। तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥२॥ पच्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायवं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥३॥ किइकम्मस्स विसुद्धिं पउंजई जो अहीणमइरित्तं।मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ ४ ॥ अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणुभासणासुद्धं ॥५॥ कंतारे दुब्भिक्खे आयंके वा महई समुप्पण्णे । जं पालिअं न भग्गं तं जाणसु पालणासुद्धं ॥६॥ रागेण व दोसेण व परिणामेण व न दूसिअंजंतु। तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयचं ॥७॥ यदा-"फासिअं १ पालियं २ चेव सोहियं ३ तीरियं ४ तहा। किट्टिय ॥१८॥ Jain Educatio n al For Private Personel Use Only COMjainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ घ. प्र. ४ Jain Education 215 ५ माराहियं ६ चेव एरिसयंमि पयइयां ॥ ८ ॥ उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं च असई सम्मं वओगपडियरियं ॥ ९ ॥ गुरुदत्तसेसभोयणसेवणाए य सोहियं जाण । पुण्णेवि थेवकालावत्थाणा तीरियं होई ॥ १० ॥ भोयणकाले अमुगं पञ्चवक्खायंति सरइ किट्टिअयं । आराहियं पयारेहिं सम्ममे एहिं पडियरियं ॥ ११ ॥ द्वारं ६ । साम्प्रतं फलं - तच्च सामान्यतो यथा - " पच्चक्खाणस्स फलं इहपरलोगे य होइ दुविहं तु । इहलोगे धम्मिलाइ दामन्नकमाइ परलोए ॥ १२ ॥ धम्मिल्लदृष्टान्तो वसुदेवहिण्डितो ज्ञेयः । दामन्नकस्यात्र पडावश्यकवृत्तितो ( पृष्ठं ७९ ) ज्ञेयः । तस्य विशेषफलं यथा - " पच्चक्खाणंमि कए आसवदाराई हुंति पिहिताई । आसववुच्छेएणं तण्हावुच्छेयणं होइ ॥ १३ ॥ तण्हाबुच्छेएणं अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ॥ १४ ॥ ततो चरित्तधम्मो कम्मविवेगो अपुत्रकरणं तु । तत्तो केवलनाणं तओ अ सोक्खो सयामोक्खो ॥ १५ ॥ एवं वन्दनकविधिः । साम्प्रतं प्रतिक्रमणविधिः तत्र दैवसिकादिप्रतिक्रमणविधिगाथाः, तत्रेदं दैवसिकं - " जिणमुणिवंदणअइआरुस्सग्गो पुत्ति वंदणालोए । सुत्तं दणखामण वंदण तिन्नेव उस्सग्गा ॥ १ ॥ चरणे दंसण नाणे उज्जोआ दुन्नि इक्क इक्को अ । सुअदेवयादुस्सग्गा, पुत्ती वंदणय (ति) थुइ थुत्तं ॥ २ ॥ अथ रात्रिकं - “ इरिआ कुसुमिणुसग्गो जिणमुणिवंदण तहेव सज्झाओ । सबस्सवि सक्कथओ तिन्नि अ उस्सग्ग कायद्या ॥ १ ॥ चरणे दंसण नाणे दुसु लोगुज्जोअ तइय अइयारा । पुत्ती वंदण आलोअ सुत्त तह बंद खामणयं ॥ २ ॥ वंदण *******FRR ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ प्रत्याख्यानफलं प्रति वन्दनप्रतिक्रमणावचूरिः ॥१९॥ क्रमणवि तह उस्सग्गो पुत्ती वंदणय पच्चक्खाणं तु । अणुसट्ठी तिन्नि थुई बंदण बहुवेल पडिलेहा ॥३॥” तथा पाक्षिकादीनि-"मुहपुत्ती वंदणयं संबुद्धाखामणं तहाऽऽलोए । वंदण पत्तेयक्खामणाणि वंदणय सुत्तं च ॥१॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति वंदणं तह य । पजंते खामणयं तह चउरो छोभवंदणया ॥२॥ पक्खिय तिन्नि सयाई ऊसासा पणसया उ चउमासे । अट्ठसहस्सं चवरिसे वरिसे सिज्जसुरीए तहुस्सग्गो॥३॥" प्रतिक्रमणं च कृतसामायिकेनैव कर्तव्यं, अतस्ततसूत्रं व्याख्यायते-करेमिभंते! सामाइय'मित्यादि, 'करोमि विदधामि, भदन्त ! सुखकल्याणहेतुत्वात् , भयांत ! सप्तविधभयांतकृत्त्वात् , भवांत ! वाचतुर्गतिसंसारोच्छेदकत्वात् , इदं चामन्त्रणं गुर्वनुज्ञातं सर्वमेव कार्यमिति दर्शनपरं, समानां-ज्ञानादीनां आयो-लाभः समायः तत्र भवं सामायिक, एतच्च देशसर्वसावद्ययोगप्रत्याख्यानभेदात् द्वेधा, तत्र श्रावकस्य सामान्येन सर्वत्राप्यनुमतिसम्भवात् सर्वशब्दवर्ज, सहावद्येन-पापेन वर्तते यः स सावद्यो योगो-व्यापारः तं, 'प्रत्याचक्षे निषेधयामि, यावजीवाल्पकालभेदात् निषेधोऽपि द्विधेतिकृत्वाह-यावन्नियमं पर्युपासे-यावन्तं कालं ते तिष्ठामि, व्रतावस्थानकालश्च जघन्येनापि किल मुहूर्त्तमात्रः, प्रत्याख्यानस्य त्रिविधं त्रिविधेनेत्यादिनवभङ्गीसम्भवादत्राधिकृतचतुर्थभङ्गमाश्रित्याह-द्विविधं त्रिविधेन [क्रियते] इति, अयमपि भङ्गकस्त्रिभेदतः अतो निगमनायाह-मनसा वचसा कायेन न करोमि स्वयं न कारयामि चान्यैः, व्यत्ययनिर्देशस्तु योगस्य करणाधीनताज्ञापनार्थः । अत्र च करोमि भदन्त ! सामायिकमित्यनेन प्रत्युत्पन्नसावद्ययोगविरतिरुक्ता, सावद्ययोगं प्रत्याख्यामीत्यनेन त्वनागतस्येति, अतीतप्रतिक्रमणार्थमाह-तस्याप्यपिशब्दलोपादत्र षष्ठी द्वितीयार्थे प्राकृतत्वात्, अतीतं सावध योगंभदन्त! प्रतिक्रमामि-मनसा मिथ्यादुष्कृतकरणेन निवर्त्तयामि, निन्दामि स्वसाक्षिकं, गहें गुरुसाक्षिक, पुनर्भदन्तग्रहणं सर्वमपि कार्य कृत्वा विश्व, सामायिक सूत्रस्थ । व्याख्या ----------------- ॥१९॥ O N JainEducation intemational For Private Personel Use Only Page #57 -------------------------------------------------------------------------- ________________ | तस्मै निवेदनीयमिति ज्ञापनार्थ, तथाऽऽत्मानमतीतसापद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि-त्यजामि इति । अथ प्रतिक्रमणसूत्रवृत्ति: इह तावत् कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिककर्ता च साक्षाद्गरोरभावे स्थापनाचार्यस्थापना पूर्व विधेया, सर्वस्यापि धर्मानुष्ठानस्यैवमेघागमेऽभिहितत्वात् , शून्यानुष्ठानस्य च फलशून्यत्वापत्तेः, यदाहुः-श्रीजिनभद्रगणिक्षमाश्रमणपादाः श्रीविशेषावश्यके-"गुरुविरहम्मि य उवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मि व जिणबिंबसेवणामंतणं सहलं ॥१॥ रन्नो व परुक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥" अतः सिद्धान्तानुसारेण स्थापना विधेया, तस्या विधिरयम्-"गुरुगुणजुत्तं तु गुरुं ठाविज्जा अहव तत्थ अक्खाई । अहवा नाणाइतिगं ठविज सक्खं गुरुअभावे॥१॥ अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा । सम्भावमसब्भावं गुरुठवणा इत्तराऽऽवकहा ॥२॥" अनयोाख्या-गुरुगुणाः षट्त्रिंशत् , 'पंचमहवयेत्यादिकास्तैर्युक्तं गुरुं, अथवा अक्षादीन् , अथवा ज्ञानादित्रयं| तदुपकरणानि स्थापयेत् , साक्षाद्र्वभावे, अक्षा:-प्रतीताः, वराटकाः-कपर्दकाः, 'काष्ठं दण्डिकादि, पुस्तं-लेप्यादिकर्म, चित्र-IY कर्म वा-गुरुमूर्त्यादिरूपं एवं सद्भावेऽसद्भावे च, गुरुस्थापना च इत्वरा ज्ञेया कियत्कालं काष्ठादौ, यावत्कथिका-यावद्रव्यभाविनी स्थापनाचार्यादौ इति, स्थापनां विधाय-"साहूणं सगासाओ रयहरणं निसिज वा मग्गई" इत्यावश्यकचूर्णिवचनात् सामायिककरणाय गृहीतरजोहरणमुखपोतिकः सुश्रावकः "गोयमा! अपडिकंताए इरियावहियाए न कप्पइ किंचि चिइवंदणसज्झायज्झाणाइअं काउ" मित्यादि महानिशीथवचनात् प्रथममी-पथिकी प्रतिक्रम्य सम्यग्विधिना गुर्वादिसाक्षिकं सामायिक | Jain Ed m ational For Private & Personel Use Only M Page #58 -------------------------------------------------------------------------- ________________ सूत्ते भणति सम्म स्थापनाया वन्दनप्रतिक्रमणावचूरिः ॥२०॥ "इच्छामि पडिमिकामतव्यमिति ज्ञापन च, श्रावकशब्दस्यार्थः निर्माय ततः पइविधावश्यकलक्षणं प्रतिक्रमणं कुर्वाण:-"काऊण वामजाणुं हिट्ठा उहुं च दाहिणं जाणुं । सुत्तं भणति सम्म" मिति विधिनोपवेश्य मङ्गलार्थ प्रथमं नमस्कारं भणति, ततः समभावस्थेनैव प्रतिक्रमितव्यमिति ज्ञापनार्थ-'करेमि भंते ! सामाइयमित्यादि, ततः सामान्येनातिचारप्रतिक्रमणाय "इच्छामि पडिक्कमिउं जो मे देवसिओ” इत्यादि, तदनन्तरं विशेषतोऽतिचारप्रतिक्रमणार्थ प्रतिक्रमणसूत्रमस्खलितादिगुणोपेतं पठति, तस्य च सातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वादविघ्नेन परिसमात्यर्थ स्वाभीष्टपञ्चपरमेष्ठिनमस्काररूपं मङ्गलमभिधेयं च सूत्रकृत् प्रथमगाथया प्राह-"वंदित्तु सब्वसिद्धे' इत्यादि, 'वन्दि-1 त्वा' नत्वा, सार्वाः-तीर्थकराःश्रीऋषभादयः, सिद्धाः-श्रीमरुदेवीपुण्डरीकादयः सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान , तथा धर्माचार्यान्-श्रुतधर्माचारित्रधर्माचारसमाचरणप्रवणान् , चशब्दादुपाध्यायान-श्रुताध्यापकान , तथा सर्वसाधून-जिनस्थविरकल्पकाद्यनेकभेदभिन्नान् मोक्षमार्गसाधकान् मुनीन्, चशब्दः समुच्चये, एवं पूर्वार्द्धन विघ्नतातोपशान्तये कृतपश्चनमस्कारमङ्गल उत्तरार्द्धनाभिधेयं अभिधत्ते, 'इच्छामि अभिलषामि प्रतिक्रमितुं निवर्तितुं, कस्मात् ?,श्रावकधर्मातिचारात् , तत्र-शृणोतीति श्रावकः, उक्तञ्च-"सम्पन्नदसणाई पइदियहं जइजणा सुणेई य। सामायारिं परमं जो खलु तं सावगं बिति ॥१॥ श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्यनारतम्। किरत्यपुण्यानि सुसाधुसेवनादतोऽपितं श्रावकमाहुरुत्तमाः॥२॥" इति-निरुक्ताद्वा श्रावकस्तस्य धर्मो-ज्ञानदर्शनादिरूपस्तस्यातिचारो-मालिन्यं तस्माद् , अत्र जातावेकवचनं, यथा 'यवः संपन्न इत्यादि, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाचार १-दर्शनाचार २-चारित्राचार ३-तपाचार ४-वीर्याचार ५-पञ्चकस्य चतुर्विशत्य|धिकशतसङ्ख्येभ्योऽतिचारेभ्यो निवर्तितुं इच्छामीत्यर्थः, प्रतिक्रमणशब्दोऽत्र निवृत्त्यर्थः, यतः-"स्वस्थानाद्यत् परस्थानं प्रमादस्य | 米奈奈奈奈奈奈亦宗除奈宗余志本六本流除本法本赤赤木本六本未未余未除本法 ॥२०॥ For Private Personel Use Only SONainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ वशाद्गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते॥१॥” तत्र जीवस्य स्वस्थानं धर्मः परस्थानमतिचारः, “अइयारा जाणियवा न समायरियवा” इति वचनात् , प्रतिक्रमणमिथ्यादुष्कृतनिन्दादयश्चैकार्थाः, यदाहुः-"पडिक्कमणं १ पडियरणा २ परिहरणा ३ वारणा ४ निअत्ती य ५। निन्दा ६ गरहा ७ सोही ८ एए एगढिया अट्ठ॥१॥" पडियरणत्ति प्रतिचारणा ज्ञानाद्यासेवना, प्रतिक्रमण ईर्यापथप्रतिक्रामकातिमुक्तकादयो (दृष्टान्ताः), मिथ्यादुष्कृतनिन्दादिना विशोधयितुमिच्छामीति योगः, 'इच्छामी'त्यनेन भावपूर्वकत्वमाह तं विना सम्यक् क्रियाणामपि पूर्णफलाभावात् , आह च-"क्रियाशून्यस्य यो भावो, भावशून्या च या क्रिया । अनयोरन्तरं दृष्ट, भानुखद्योतयोरिव ॥१॥” इति प्रथमगाथार्थः । अथ सामान्येन सर्वत्रतातिचाराणां ज्ञानाद्यतिचाराणां च प्रतिक्रमणार्थमाह 'जो मे वया' इत्यादि, यो 'मे' मम व्रतातिचारोऽणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ख्यः सञ्जात इति शेषः, तबैकादशवतानां पञ्च पञ्च, सप्तमव्रतस्य तु विंशतिरेवं पञ्चसप्ततिव्रतातिचाराः, तथा 'ज्ञाने' ज्ञानाचारे 'काले विणए' इत्यादिभेदादष्टप्रकारे वितथाचरणेन ज्ञाने-मत्यादिपञ्चभेदेऽश्रद्धानादिना वा, तथा दर्शने-सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण, अथवा दर्शने-निःशङ्किताद्यष्टभेदभिन्नेऽष्टविधदर्शनाचारेऽनासेवनाद्वारेण, अथवा ज्ञाने दर्शने च ज्ञानदर्शनदेवगुर्वाद्याशातनाज्ञानदेवगुरुसाधारणद्रव्यविनाशोपेक्षादिना, तथा चारित्रे-पञ्चसमितिगुप्तित्रयलक्षणेऽष्टभेदे अनुपयोगरूपः,चशब्दात्सँल्लेखनायां पञ्चधा वक्ष्यमाणः, षड्वाह्याभ्यन्तरभेदात् द्वादशविधे तपआचारे यथाशक्त्यनाराधनलक्षणः, मनोवाक्कायैस्त्रिविधे वीर्याचारे स्वशक्तिगोपनरूपश्च योऽतिचारः, एवं चतुर्विंशशतातिचारमध्ये सूक्ष्मोऽनाभोगादनुपलक्ष्यो, बादरो-व्यक्तः, वाशब्दावन्योऽ में मम तातिचारोपूणातचाराः, तथा 'ज्ञाने शङ्कादीनां पश्चानामार Jain Educatio n al For Private Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः प्रतिक्रमगशब्दस्यार्थ एकार्थाश्च, परिग्रहारमप्रतिकमणम् ॥ २१ ॥ न्यापेक्षार्थी 'तं निन्दामि हा दुट्टकय'मित्यादिपश्चात्तापेनात्मसमक्षं, तं च गर्हे गुरुसमक्षं, ज्ञानाद्याचारपञ्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणादवधार्यम् इति द्वितीयगाथार्थः। प्रायः समस्तव्रतातिचाराअपि परिग्रहेभ्यः प्रादुर्भचन्तीत्यतः सामान्येन तत्प्रतिक्रमणमाह_ 'दुविहे परिग्गहम्मी'त्यादि, द्विविधे परिग्रहे सचित्ताचित्तरूपे बाह्याभ्यन्तररूपे वा, तत्र बाह्यः परिग्रहो धनधान्यादिः, आभ्यन्तरस्तु मिथ्यात्वाविरत्यादिः, तथा आरम्भे कृषिवाणिज्यादिलक्षणे, न तु जिनार्चातीर्थयात्रारथयात्राडम्बरायुद्देशेन प्रभावनाहेतौ परिग्रहे चैत्यसंघवात्सल्याद्युद्देशेनारंभे च सत्यपि न तस्य प्रतिक्रमणमित्याह-सावधे-स्वकुटुम्बाद्यर्थ सपापे इत्यर्थः, सावद्यमपि कियन्तं परिग्रहं कियन्तं आरम्भं च विना गृहिणो निर्वाह एव नेत्याह-बहुविधे-निःशूकतयाऽनेकप्रकारे इत्यर्थः, कारणेऽन्यपार्थाद्विधापने, करणे-स्वयं विधाने, चशब्दादनुमतावपि, श्रावकेण हि परिमितपरिग्रहारम्भेणैव भाव्यं, अन्यथाधिकलोभाकुलतया बहुजीववधमृषाभाषणादत्तादानादिसम्भवे सर्वव्रतातिचारभावात् , ततो बहुविधे परिग्रहे| आरम्भे च करणकारणानुमतिषु यो मेऽतिचारस्तमिति पूर्वगाथोक्तमनुवर्तते, सर्वसूक्ष्मबादरभेदानां, 'देसिति आर्षत्वाद्वकारलोपे दैवसिकं, एवं स्वस्वप्रतिक्रमणे रात्रिकं पाक्षिकं चातुर्मासिकं सांवत्सरिकमपि, प्रतिक्रमामि-शुभभावेनापुनःकरणतया तस्मादतिचारात् प्रातिकूल्येन व्रजामि, तस्मान्निवर्तेऽहमित्यर्थः, परिग्रहारम्भाश्च नरकादिमहादुःखहेतवः, तदुक्तं पञ्चमाङ्गे-"कहणं भंते ! जीवा नेरइअत्ताए कम्मं पगरंति ?, गोयमा!महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण"मिति, अन्यत्रापि-"धणसंचओ अ विउलो आरंभपरिग्गहोय विच्छिन्नो। नेइ अवस्सं मणुसं नरगं च तिरिक्खजोणिं च ॥२१॥ Jain Educatan internationa For Private & Personel Use Only Page #61 -------------------------------------------------------------------------- ________________ म ॥१॥" अत्र दृष्टान्ताः सुभूमब्रह्मदत्ताद्याः, एतन्निवृत्तौ तु अष्टौ भरतसगरकुन्थ्वादिचक्रिणोऽत्र । इति तृतीयगाथार्थः । अथ विशेषेण शेषानप्यतिचारान् प्रतिक्रमितुमिच्छुः पूर्व ज्ञानातिचार प्रतिक्रामति 'जं बद्धमिदिएहि'मित्यादि, यद्बद्धं-यत्कृतमशुभं कर्म, प्रस्तावाज्ज्ञानातिचारभूतं, कैः ?, इन्द्रियैः-श्रोत्रादिभिः, पञ्चभिः, कपायैः-क्रोधादिभिश्चतुर्भिः, उपलक्षणत्वाद्योगैश्च-मनोवाकायलक्षणैस्त्रिभिः, नन्विन्द्रियादिभिर्दर्शनाद्यतिचारभूतमपि कर्म बध्यते, अनिवृत्त्यन्तगुणस्थानकावधि प्रतिसमयं सर्वजीवानां सप्ताष्टबन्धकत्यात्, तथाच भगवद्वचः-'जीवे अट्ठविहे बंधए वा आउवजसत्तविहबन्धए वे'ति, ततः किमित्यत्र ज्ञानातिचारभूतमित्येवोक्तं ?, उच्यते, अत्र सर्वातिचारप्रतिक्रमे प्रथमं ज्ञानातिचारस्य प्रस्तावायतत्वात् ज्ञानातिचारभूतमिति व्याख्यातं, सम्यग्ज्ञानाभावेनैव च जीवः कर्माणि वनाति, यतः सम्यग्ज्ञाने सत्यशुभकर्मकरणमेव न युज्यते, यतः-तज्ज्ञानमेव न भवति । तथा “वटुंति वसे नो जस्स इंदियाई कसायवग्गो य । निच्छयओ अन्नाणी नाणासत्थे मुणंतोवि ॥१॥" ज्ञानातिचारता चात्र किमेतदीयज्ञानेन यदेवमिन्द्रियैर्जितः कषायैश्च तथा "नूणं जिणाण धम्मोवि एरिसो देवया गुरुजणोऽवि । कहमन्नहेरिसो सो न सालिबीआउ बल्लकणो ॥१॥" इत्यादिलोकापवादेनाशातनाकारित्वात् , इन्द्रियादिभिश्च कीदृशैद्धमित्याह-अप्रशस्तैःअशोभनैः, इन्द्रियकषाययोगा हि प्रशस्ता अप्रशस्ताश्च स्युः, यथा-इन्द्रियेषु श्रवणेन्द्रियं प्रशस्तं देवगुरुगुणगुर्वनुशिष्टधर्मदेशनाश्रवणादौ शुभाध्यवसायहेतुत्वेन यदुपयुज्यते, अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागद्वेषहेतुः स्यात्, चक्षुः प्रशस्तं यद्देवगुरुसङ्घशास्त्रधर्मस्थानावलोकनादिना पवित्री स्यात्, यच्च कामिन्यंगोपांगाद्यालोकने व्याप्रियते तदप्रशस्तं, घ्राणं| Jain Edelman For Private Personel Use Only Page #62 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रम णावचूरिः ॥ २२ ॥ प्रशस्तं यदर्हत्पूजायां कुङ्कुमकुसुमकर्पूरादीनां सुगन्धितेतर परीक्षायां गुरुग्लानादीनां च पथ्यौषधादौ च साधूनां च संसक्तभक्तपानजिज्ञासायां समुपयुज्यते तत् प्रशस्तं, अप्रशस्तं सुगन्धदुर्गन्धयोः रागद्वेषहेतुः, जिह्वेन्द्रियं प्रशस्तं यत् पञ्चविधे स्वाध्याये | देवगुरुस्तुतिपरानुशिष्ट्यादौ गुर्वादिभक्तपानपरीक्षादौ चोपयोगि, अप्रशस्तं ख्यादिचतुर्विधविकथायां परशास्त्र परतत्यादौ रक्तद्विष्टतयेष्टानिष्टाहारादौ च यद् व्याप्रियते, स्पर्शनेन्द्रियं प्रशस्तं यज्जिनस्नपनादौ गुरुग्लानादिवैयावृत्त्ये चोपयोगवत्, अप्रशस्तं स्याद्यालिङ्गनादौ व्यापारवत्, इन्द्रियोपरि ज्ञातधर्म्मकथाङ्गसूत्रोक्तकूर्मद्वयदृष्टान्तः, तद्गाथे- “विसएस इंदियाई संभंता रागदोसनिम्मुक्का | पार्वति निबुइसुहं कुम्मुब मयंगदहसुक्खं ॥ १ ॥ अवरे उ अणत्थपरंपरा उ पावेंति पावकम्मवसा । संसारसागरगया गोमा उग्गसि अकुम्मुच ॥ २ ॥” तथा कषायेषु क्रोधोऽप्रशस्तः कलहादौ, प्रशस्तश्च दुर्विनीतपरिजनशिक्षायां, यथाश्रीकालिकसूरेः प्रमत्तशिष्याणां सुप्तानां त्यागरूपः, अप्रशस्तो मानो जात्यादिना, प्रशस्तो धर्माराधनादौ, अप्रशस्ता माया यद् द्रव्याकाङ्क्षन्या परवञ्चना वणिजामिन्द्रजालिकादीनां च प्रशस्ता व्याधानां मृगापलपने व्याधिमतां कटुकौषधादिपाने दीक्षोपस्थितस्य विघ्नकरपित्रादीनां पुरः कुस्वप्नो मया दृष्टोऽल्पायुष्कसूचक इत्यादिका स्वपरहितहेतुः, स्वपितुः सम्यग् यत्याचारग्रहणार्थं श्री आर्य रक्षितप्रयुक्तमायेव, अप्रशस्तो लोभो धनधान्यादौ मूर्च्छा, प्रशस्तश्च ज्ञानदर्शनचारित्रविनयवैयावृत्त्यशिष्यसङ्ग्रहादौ नानाश्रुतार्थसङ्घाहकोमाखातिवाचकादिवत् ४, चतुष्कषायप्रतिभेदादि पञ्चत्रिंशद्गाथायां वक्ष्यते, योगेष्वप्यप्रशस्तं मन आर्त्तरौद्रध्यानादौ, प्रशस्तं धर्म्मशुक्लध्यानयोः, वागू अप्रशस्ता चौरोऽयं जारोऽयमित्यादि पापमयी, प्रशस्ता धर्म्ममयी देवगुरुगुणवर्णनादौ, कायोऽप्रशस्तो विषयद्यूताद्यासेवाकृत्, प्रशस्तस्तु धर्मकृत्योद्युक्तः, तथा रागेण कामरागस्नेह Jain Educational ज्ञानातिचा रव्याख्यानतात्पर्य प्रशस्ता प्रशस्तेन्द्रियख | रूपं च, कषाययोग स्वरूपम् ॥ २२ ॥ w.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ 1857-58488888 रागदृष्टिरागाणामन्यतरेण, तत्र कामरागः ख्यादौ श्रीजम्बूजीवस्य भ्रातृदाक्षिण्या त्तत्रत भवदत्तस्येवार्द्धमण्डितस्ववध्वां स्नेहरागः स्वजनधनादौ बोटिकमतप्रवर्त्तकशिवभूताविव भगिन्युत्तरायाः, शाक्यादिकुदर्शने रागो दृष्टिरागः प्रभावती| देवकृच्छ्रबोधिततापसभक्तोदायननृपस्येव, तथा द्वेषेणाप्रीतिरूपेण गोष्ठामहिलादिवत्, रागद्वेषावपि प्रशस्तौ अप्रशस्तौ च, तत्राप्रशस्तो रागः ख्यादौ, प्रशस्तोऽर्हदादौ श्रीगौतमादेरेव, द्वेषोऽप्रशस्तो द्विषदादौ, प्रशस्तो दुष्कर्म्मप्रमादादौ तत्क्षयार्थीद्यतश्रीवीरा देखि, 'तं निंदे' इत्यादि प्राग्वदिति चतुर्थगाथार्थः । अथ दर्शनातिचारं प्रतिक्रमितुमाह 'आगमणे' इत्यादि, आगमने - मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेनासमन्ताद्गमने, एवं तदर्थमेव स्वगृहादेर्नि गमने, तथा स्थाने-मिथ्यादृष्टिदेवगृहादावूर्द्धमवस्थाने, 'चङ्क्रमणे' तत्रैवेतस्ततः परिभ्रमणे उपलक्षणत्वान्निषदनशयनादौ च यद्वद्धमिति पूर्वगाथातोऽनुवर्त्तते, निषिद्धं च श्राद्धानां कुतीर्थगमनादि, यतः - "वेसागिहेसु गमणं जहा विरुद्धं महाकुलवहूणं । जाणाहि तहा सावय ! सुसावगाणं कुतित्थेसु ॥ १ ॥ " आगमनादि च क्व सति ?, अनाभोगे- अनुपयोगे, प्रमादवशात् सम्यतत्वोपयोगाभावे इत्यर्थः, तदुपयोगे सति कुतीर्थगमनादौ त्वनाचार एव, नातिचारः, तथा अभियोगे - राजाभियोगादिबलात्कारे, राजाभियोगादयश्च पटू, तत्र राजाभियोगो - राजपारवश्यं १, गणाभियोगः - स्वजनादिसमुदायवशता २, बलाभियोगोराजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं ३, देवाभियोगो - दुष्टदेववशता ४, गुरुनिग्रहो - गुरुबलात्कारः, गुरवश्च-मातापितृस्वात्रादयः ५, वृत्तिकान्तारो — दुर्भिक्षारण्यादौ सर्वथा निर्वाहाभावः ६, एवंविधेऽभियोगे तथा नियोगे-श्रेष्ठिमन्त्रिपदादिरूपेऽधिकारे च सति शेषं प्राग्वत् । एवं दर्शनातिचारमाश्रित्येयं गाथा व्याख्याता । यद्वा सामान्येनैव व्याख्यायते - यथाऽनाभोगेन Jain Educationtional 282 jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः प्रशस्ताप्रशस्तरागद्वेषवरूपं, स. म्यक्त्वय खरूपफल ॥ २३ ॥ मेदाः गृहहट्टादिष्वागमननिर्गमनस्थानादिना योऽतिचारः, प्रयोजने सत्यपि असावधानतया गमनागमनादेंः पञ्चेन्द्रियादिवधहेतुकत्वस्यापि सम्भवेन श्राद्धानां निषिद्धत्वात् , तथा राजाद्यभियोगे सति स्वनियमखण्डनादौ नियोगे च पापमयो योऽतिचारः, शेष तथैव, ज्ञानातिचारमाश्रित्य व्याकृतायाः पाश्चात्यगाथाया अप्येवं सामान्येन व्याख्या सम्भवतीति पञ्चमगाथार्थः ५ सम्प्रति सम्यक्त्वातिचारपञ्चकं प्रतिक्रामति संकाखेत्यादि, तत्र दर्शनीयमोहनीयकम्र्मोपशमादिसमुत्थोऽहंदुक्तीवादितत्वसम्यश्रद्धानरूपः शुभ आत्मपरि-1 णामः सम्यक्त्वं, यदुक्तं [सम्प्रति सम्यक्त्वातिचारः।] "जिअ १ अजिअ २ पुण्ण ३ पावा ४ सव ५ संवर ६ निजर ७ बंध ८ मुक्ख ९ जेणं तु । सद्दहइ तयं सम्मं तं खयगाई बहुभेयं ॥१॥” तत्त्वत्रयाऽध्यवसायो वा सम्यक्त्वं, यदुक्तम्-"अरिहं देवो गुरूणो सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो सम्मत्तं विति जगगुरूणो ॥ १॥” सम्यक्त्वं चाहर्द्धर्मस्य मूलभूतं, यतो द्विविधं त्रिविधेनेत्यादिप्रतिपत्त्या श्राद्धद्वादशव्रती सम्यक्त्वोत्तरगुणरूपभेदद्वययुतामाश्रित्य त्रयोदशकोटिशतानि चतुरशीतिः कोव्यो द्वादश लक्षाः सप्तविंशतिः सहस्राणि द्वे शते च युत्तरे भङ्गाः स्युः, एषु च केवलं | सम्यक्त्वं प्रथमो भङ्गः, सम्यक्त्वं विना च नैकस्यापि भङ्गस्य सम्भवः, एतत्फलं चैवं-"अंतोमुहुत्तमित्तंपि० ॥ १॥ सम्मद्दिट्ठी जीवो०२॥” तत् सम्यक्त्वमौपशमिक १क्षायिक २ क्षायोपशमिक ३ वेदक ४ सास्वादन ५ भेदात् पञ्चधा, तत्रौप-1 शमिक-मिथ्यात्वरूपदर्शनमोहनीयोपशमनस्वरूपं ग्रन्थिभेदक रुपशमश्रेणिप्रारम्भकस्य वा स्यात् १, क्षायिकं सम्यक्त्वमिश्रमिथ्यात्वपुञ्जरूपत्रिविधदर्शनमोहनीयनिःशेषक्षयलक्षणं क्षपकश्रेणिप्रतिपत्तुः २, क्षायोपशमिकमुदीर्णस्य मिथ्यात्वमोहनी ॥२३॥ For Private & Personel Use Only jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ यस्य विपाकोदयेन वेदितत्वात् क्षयेऽनुदीर्णस्य चोपशमे सति क्षयोपशमरूपं, अस्मिंश्च शुद्धमिथ्यात्वपुञ्जपुद्गला विपाकोदयेन प्रदेशोदयेन त्वशुद्धमिथ्यात्वपुञ्जपुद्गला अपि वेद्यन्ते, औपशमिके तु सर्वथा न किमपि वेद्यते इत्यनयोर्भेदः ३, वेदकं-क्षपक श्रेणिं प्रपन्नस्य चतुर्वनन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जदये च क्षपितेषु सत्सु क्षप्यमाणसम्यक्त्वपुञ्जे तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपं ४, सास्वादनं-पूर्वोक्तीपशमिकसम्यक्त्वं वमतः तदास्वादरूपं ५, अस्मिन् परमरहस्यभूते शङ्कादयः पञ्चातिचाराः परिहार्याः, ते चेमे-शङ्का-सन्देहः, सा च सर्वविषया देशविषया च, तत्र सर्वविषया अस्ति वा नास्ति वा धर्मः, यद्वा जिनधर्मः सत्यो वाऽसत्यो वा इत्यादि, देशशङ्का एकैकवस्तुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो वा, पृथ्व्यादीनां वा कथं सजीवत्वं ?, निगोदादयो वा कथं घटन्ते, यद्वा सम्प्रति यतिः चारित्रसहितो नो वेति, इयं द्विविधापि अहंदुक्ततत्त्वेष्वप्रत्ययरूपा सम्यक्त्वं दूषयति, शङ्कायां ज्ञातं यथा-वहाराद्धसिद्धनरेणेयं षण्मासीं नित्यं कण्ठस्था प्रत्यहं ५०० पञ्चशतदीनारप्रदेत्युक्त्वा द्वयोः कंथा दत्ता, एकेन शङ्कया जनहिया त्यक्ता, अन्येन पण्मासीं व्यूढा स महर्द्धिर्जज्ञे, अतः शङ्का डन कार्या इति प्रथमोऽतिचारः, क्षमादिगुणलेशदर्शनादिना परदर्शनाभिलाषः, आकाङ्क्षाऽपि सर्वविषया देशविषया च, सर्वविषया सर्वपापण्डिकधर्मकाङ्खालक्षणा, देशविषया कासा तु सुगताद्यन्यतरदर्शनाभिलाषरूपा, एवं आकाङ्क्षापि सम्यक्त्वं दूषयति, अत्र धाराचामुण्डाराधकदृष्टान्तः। 'विगिंछ' त्ति विचिकित्सा-तपस्तपनादौ धर्मकार्य फलं प्रति सन्देहः, सा चैवं-उभयथापि क्रिया दृश्यन्ते, सफला अफलाश्च, कृषीवलादीनामिव, अतः श्रीजिनधर्मास्याप्यस्य महतस्तपस्तपनकष्ठानुष्ठानादिक्लेशस्य सिकताकणकवलवन्निःस्वादस्यायत्यां फलसम्पद्भवित्री न वेति, तदेवं विचिकित्सापि सम्यक्त्वं दूषयति । ननु शङ्कापि सन्देह पञ्चशया इति प्रथमोऽतिचारः, क्षमादिगणा का तु सुगताद्यन्यतरदशा धर्मकार्थे फलं प्रति र Jan Education Internal For Private Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ वन्दन- रूपा तदेतस्याः शंकातः कः प्रतिविशेषः १, उच्यते-शङ्का हि द्रव्यगुणविषया, इयं तु क्रियाविषयैवेति, यस्तु अत्यन्तं विपर्यस्त- शंकाकांक्षा प्रतिक्रम- मतिः कश्चित् सद्धर्ममाराधयतोऽपि प्राग् दुष्कर्मवशादुपस्थिते किञ्चिद्व्यसने धर्मकरणादिदं जातमिति चिन्तयति वदति। विचिकिणावचूरिःवा , तस्यान्धस्येव सम्यग्दर्शनमेव क्व?,धर्मस्वखरूपस्यैवापरिज्ञानात्, नामृतात् कस्यापि मृतिर्घटते, पानीयादा प्रदीपनोत्थानं, त्सास्वरूपा तरणे, तमःप्रसरणं, सुधांशोर्वा वह्निकणवर्षणं, कल्पद्रुमादेर्वा दरिद्रोपद्रवः, कृशानोर्वा शीतविप्लवः, जातुचिदमृतादेरपिदि .मिथ्या॥२४॥ मृत्यादिः स्यात् न तु कल्पान्तेऽपि धर्मकृत्याद्विरूपसम्भवो भूतो भवति भविष्यति वा, अन्यस्यापि चालीकमालप्रदानं महते दृष्टिप्रशंसादोपाय किं पुनस्त्रलोक्येऽप्यतिशयालोः सकलश्रेयःपरमनिमित्तभूतस्य धर्मस्य ?, अतस्तस्य धर्मद्वेषिणो धर्मनिन्दासारस्य स्वरूपादि परेपामपि बोधिबीजविध्वंसिनो दुर्लभबोधेरनन्तसंसारिणः कुतस्त्यमत्रामुत्र वा श्रेयः, अत्र पृथ्वीकायकादिषट्कुमारालङ्कासरलुटनादिपराऽऽषाढभूत्याचार्यदृष्टान्तः, इति तृतीयातिचारः, कुलिङ्गिषु-शाक्यादिषु, अहो महातपस्विन एते इत्यादिवर्णनं प्रशंसा, मिथ्यादृष्टिप्रशंसायां मुग्धबुद्धीनां मिथ्यादृष्टिष्वास्था आदरबहुमानादिना स्यादिति, एषापि सम्यक्त्वं दूषयति-"मिच्छत्तिथिरीकरणं अतत्तसद्धा पवित्तिदोसा य । तह तिबकम्मबंधो पसंसओ इहऽन्नदंसणिणं ॥ १॥" मिथ्यादृष्टिषु हि महातपनासद्यपि दृष्ट्वाऽहो अज्ञानकष्टमित्यादि चिन्तनीयं वक्तव्यं च, यत उक्तञ्च-"मिच्छत्तथिरीकरण० ॥ जं अण्णाणी कम्मं० ॥ सद्धिं al॥२४॥ वाससहस्सा० ॥ तामलि तणइ तवेण ॥४॥” अस्यां सीहपुरनिवासिपरमाहतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्तः, तेन सभानिविष्टेनान्यदैको मासक्षपकः परिव्राट् तपसि श्लाघितः, तन्निशम्य द्वौ श्राद्धौ तं नन्तुं सादरं गतौ व्युद्धाहितौ च तेन तथा यथाऽर्हन्मताऽवज्ञाकारिणौ मृत्वा नरकादिनानाभवेषु भ्रान्ती, लक्ष्मणश्रेष्ठी तु चिरं श्राद्धधर्ममाराध्य सौधर्मे | Jan Educational For Private Personel Use Only Hrjainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ सुरोऽभूत्, च्यवनासत्तौ च तेन पृष्टः श्रीवीरः प्राह-सप्ततिर्यग्भवानन्तरं नृत्यप्राप्तावपि प्राकुलिङ्गिप्रशंसया बोधिस्तेऽतिदुर्लभः, ततोऽपि कतिपय भवान् भ्रान्त्वा पद्मनाभार्हत्तीर्थे त्वं सेत्स्यसीति तुर्योऽतिचारः, तथा कुलिङ्गेषु विभक्तिव्यत्ययात् कुलिङ्गिभिः सह संवासभोजनालापादिरूपः परिचयः संस्तवः मिथ्यादृष्टिभिः सह एकत्रवासादिपरिचये प्रायो दृढसम्यक्त्व - वतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेरभिनवधर्म्मस्येति तत्संस्तवोऽपि सम्यक्त्वं दूषयति, उपलक्षणत्वान्निह्नवादीनामपि संस्तवे प्रशंसायां च सम्यक्त्वातिचारः, यदागमः - अंबस्स य निंबस्स य० १ ॥ जो जारिसेण मित्तिं० २ ॥ मिथ्यादृकसंस्तवे श्रीहरिभद्रसूरिशिष्य सिद्धसाधुज्ञातं स सौगतमतरहस्यमर्मग्रहणार्थं गतस्तैर्भावितो गुरुदत्तवचनत्वान्मुक्तलापनायागतो गुरुभिर्बोधितो बौद्धदत्तवचनत्वान्मुक्तलापनाय गतः पुनस्तैर्भावितः, एवं २१ वारान् गतागतकारी तत्प्रतिबोधार्थं गुरुकृतललित विस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धो गुरुपार्श्वे स्थित इति पञ्चमोऽतिचारः ५ । एवं सम्यक्त्वातिचारे सति यद्वद्धमित्यादि पूर्ववदिति षष्ठगाथार्थः ॥ ६ ॥ इदानीं चारित्रातीचारं प्रतिचिक्रमिषुः, प्रथमं सामान्येनारम्भनिन्दनायाह "छक्काय समारंभे” इत्यादि, पटूकायिकानां भू १ जला २ नल ३ वायु ४ वनस्पति ५ त्रस ६ रूपाणां समारम्भे- परितापनादौ, नन्वन्यत्रागमे - " संरंभसमारंभ आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ १॥" इत्यादि संरंभसमारम्भारंभाणां त्रितयमुपात्तमत्र किमिति केवलः समारम्भ एवोपाददे ?, उच्यते, मध्यग्रहणे आद्यन्तयोरपि ग्रहणं तुलादण्डस्येवेति न्यायेन समारम्भारम्भावप्युपात्तावेव मन्तव्यौ, तत्र संरम्भः - प्राणिवधादिसङ्कल्पः समारम्भः परिता* पनादिः आरम्भः - प्राणिप्राणापहार:, ततस्तेषु त्रिष्वपि ये दोषाः - पापानि, न त्वतीचाराः, श्राद्धेन पङ्कायारम्भवर्जनस्यानङ्गी ५ व. प्र. as Jain Educationtional 星光奖炎炎 84888888 मिथ्यादृक संस्तवे सिद्धसाधुज्ञातम् cow.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ आरम्भ निन्दा वन्दनप्रतिक्रमगावचूरिः ॥२५॥ कृतत्वाद् अनङ्गीकृते चातीचाराभावात् । क्व सति? स्वयं पचने, परपार्श्वेभ्यः पाचने, चशव्दादनुमतौ च, किमर्थ ? आत्मार्थ स्वभोगार्थ, परार्थः-प्राघूर्णकाद्यर्थ, उभयार्थ-स्वपरभोगार्थ, चशब्दानिरर्थकद्वेषादिकृतपचनपाचनादौ च, एवकारः प्रकारेयत्तासूचकः, ननु 'दुविहे परिग्गहम्मी' त्यनेनारम्भनिन्दा प्रागुक्ता, पुनः कस्मादियं ?, उच्यते, तत्र निषिद्धवहुविधारम्भमुदिश्य, अत्र तु स्वनिर्वाहहेतुकारम्भमपि, अत एव तत्र प्रतिक्रमणमुक्तमत्र तु निन्दामात्रमेव, सम्यग्दृशा हि सावद्यारम्भेषु निर्वाहार्थमपि प्रवर्त्तमानेन धिम् मां षट्कायवधादिपापिनं इत्यादि हृदि भावनीयं, तथा चाह-"हियये जिणाण आणा चरि मह एरिसं अउन्नस्स । एयं आलप्पालं अब्यो दूरं विसंवयइ ॥१॥” यद्वा आत्मार्थमिति कोऽर्थः, साधुनिमित्तमशने कृते मम पुण्यं भविष्यतीति मुग्धबुद्धितया आत्मपुण्यार्थ पाकं करोति, परः-पितृमातृपुत्रादिः तत्पुण्यार्थ साधुदानाय पाककरणादौ परार्थ, एवमुभयोः पुण्यार्थ, चशब्दाद् द्वेषेण साधुनियमभङ्गाय कश्चित्पचनादि कृत्वा दत्ते इत्यादिपरिग्रहः, अथवा षट्वायसमारम्भादिष्वयत्नेनागालिताशोधितजलेन्धनधान्यग्रहणादिना ये दोषाः कृतास्ताँश्च निन्दामीत्यर्थः, श्रावकेण हि त्रसादिरहितं संखारकसम्यक्सत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्काण्यजीर्णान्यशुषिराण्यकीटकजग्धानि धान्यपक्वान्नसुखासिकाशाकस्वादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याण्यन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेरिति, पृथ्व्यादीनां चागमे जीवमयत्वमेवमुक्तं "अद्दामलगपमाणे०॥ १॥ एगम्मि उदगविन्दुम्मि०॥२॥" इति सप्तमगाथार्थः ॥ ७॥ अधुना सामान्येन चारित्रातिचारान् प्रतिक्रामति ॥ २५॥ For Private Personal Use Only hw.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ 'पंचण्हमणुव्वयाण'मित्यादि, अनु-सम्यक्त्वप्रतिपत्तेः पश्चाद् यद्वाऽणूनि-महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि, प्रथमव्रते तेषां पञ्चानां मूलगुणभूतानां, तथा तेषामेव यानि विशेषगुणकारणानि दिग्वतादीनि त्रीणि गुणवतानि तेषां, तथा शिष्यस्य सपादविंविद्याग्रहणवत् पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि शिक्षाव्रतानि तेषां चातिचारानाश्रित्य, यद्वाऽतिचरणं, शेषशापका प्रागुक्तवत् , तत्राणुव्रतानि गुणव्रतानि च प्रायो यावत्कथितानि, शिक्षाव्रतानि पुनरित्वरकालिकानीत्यष्टमगाथार्थः॥८॥ दया मानि चत्वारि सामायाणकारणानि दिग्वतादीन हातापेक्षया लघूनि व्रतानि आ कबत् निर्देश इति प्रथममणुनतमा हि २४३ विधः स्याद्, यतमा करणकारणाणुमइता 'पढमे अणुव्वयंमी'त्यादि, प्राणिवधो हि २४३ विधः स्याद्, यतः-"भूजलजलणानिलवणवितिचउपंचिंदिएहिं| नव जीवा । मणवयणकायगुणिया हवंति ते सत्तवीसत्ति ॥१॥ इक्कासीई सा करणकारणाणुमइताडिया होइ । सच्चिअ नातिकालगुणिया दुन्नि सया हुंति तेयाला ॥२॥” अन्यथा वा प्राणिघातो द्विविधः, उक्तञ्च-"थूला सुहुमा जीवा संकप्पारिंभओ अ ते दुविहा । सावराहनिरवराहा साविक्खा चेव निरविक्खा ॥३॥” अस्या व्याख्या-स्थूला-द्वीन्द्रियादयः सूक्ष्माश्चात्रैकेन्द्रियाः पृथ्व्यादयः पञ्चापि बादराः, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाभावात् , स्वयमायुःक्षयेणैव मरणात् , अत्र च साधूनां द्विविधादपि वधान्निवृत्तत्वादिशतिविशोपका जीवदया, गृहस्थानां स्थूलप्राणिवधान्निवृत्तिर्न तु सूक्ष्मवधात् , पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वादिति दशविशोपकरूपमर्द्ध गतं, स्थूलपाणिवधोऽपि द्विधा-सङ्कल्पत आरम्भतश्च, तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्गृही निवृत्तो नत्वारम्भतः, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवात् , अन्यथा च शरीरकुटुम्बनिर्वाहाभावात् , एवं पुनरर्द्ध गतं, जाताः पञ्च विशो Jain Educat For Private & Personel Use Only SHArjainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ प्रथमव्रतस्य पश्चातीचाराः वन्दनप्रतिक्रमणावचूरिः ॥२६॥ पकाः, सङ्कल्पतोऽपि द्विधा सापराधो निरपराधश्च, तत्र निरपराधान्निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुर्वपराधो लघुर्वेति, एवं पुनर॰ गतेऽस्या द्वौ विंशोपको जाती, निरपराधवधोऽपि द्वेधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षान्निवृत्तिः, न तु सापेक्षात् , निरपराधेऽपि वाह्यमानमहिषवृषभहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात् , ततः पुनरद्धे गते सपादो विंशोपकः स्थितः श्रावकत्य जीव दयायाम् , एवंविधश्राद्धस्य प्रायः प्रथममणुव्रतम् । अथ सूत्रगाथाव्याख्याप्रथमे सर्वत्रतानां सारत्वादादिमाणुव्रतेऽनन्तरोक्तस्वरूपे, स्थूलाः एव स्थूलकाः-गमनागमनादिव्यक्तजीवलिङ्गा द्वित्रिचतुःपञ्चेन्द्रिया जीवास्तेषां प्राणा-इन्द्रियादयस्तेषां सङ्कल्पतोऽस्थिचर्मनखदन्ताद्यर्धमतिपातो-विनाशो हिंसेत्यर्थः, यद्वा स्थूलकमाणा-द्वीन्द्रियादयस्तेषामतिपातः, तस्य विरतिः-निवृत्तिस्तस्याः, अत्र गम्ययपि पञ्चमी, ततः प्राणातिपातविरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधवन्धादिकं असाध्वनुष्ठितं, क्व ? 'इत्थ'त्ति अत्रैव प्राणातिपातेऽज्ञानाद्यष्टविधप्रमादप्रसङ्गेन तन्निंदामीति गम्यमिति नवमगाथार्थः॥९॥ इदानीं यदाचरितं तदेव व्यक्त्या दर्शयति| "वहबंधछविच्छेए" इत्यादि, वधो व्यधो वा चतुष्पदादीनां निर्दयतया ताडनं बन्धो-रज्यादिभिर्गाढनियन्त्रणं २ छविः-शरीरं त्वग् वा तस्या छेदः छविच्छेदः कर्णनासिकागलकंबलपुच्छादिकर्त्तनमित्यर्थः ३, अतिभार:-शस्यनपेक्ष गुरुभारारोपणं ४, भक्तपानविच्छेदः-अन्नपाननिषेधः ५, सर्वत्र क्रोधादिप्रबलकपायोदयादित्यध्याहार्य, अन्यथाऽतिचारत्वानुपपत्तेः, श्राद्धेन विनयादिशिक्षार्थ पुत्रादीनामपि सापेक्षतया वधबन्धाद्याचरणादेव, एवं पश्चविधे प्रथमाणुव्रतस्यातिचारे सति | यद्धमित्यादि तथैव, अत्र चावश्यकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधिरयं-प्रथमं तावदीतपर्षदैव श्रावकेण भाव्यं, यथा 川冷冷冷冷冷冷冷冷冷冷冷冷尔中來來來來來來來來來來六六索索室 ॥२६॥ For Private Personal Use Only hinelibrary.org Jan Education Page #71 -------------------------------------------------------------------------- ________________ वधादिविषया श्रावकसामाचारी पुत्रादयः कर्मकरादयश्च दृष्टिदर्शनादिमात्रेणैव भीताः सम्यक् वर्त्तते, सम्भवे च सति दासादिद्विपदा गवादिचतुष्पदाश्च त एव सङ्ग्राह्या ये वधवन्धादि विनापि मर्यादया तिष्ठन्ति, स्वस्वकार्याणि च कुर्वते, तथासम्भवाभावेऽपि सापेक्षतयैव वधबन्धादि करोति, न त्वन्यथा, अत्र वधो मर्माणि मुक्त्वा लतादवरकादिना सकृद् द्विा १, बन्धश्च प्रलम्बदामग्रन्थिना शिथिलेनैव यथा बहानामप्यङ्गानि सप्रवीचाराणि स्युः,प्रदीपनादौ च सद्य एव च्छोटनादि स्यात् २, छविच्छेदस्तु रक्तगडुप्रभृतिविकारेऽपि सदयत्वेनैव युज्यते, ३, द्विपदादिभारवाहनेन पुनर्याऽऽजीविका सा श्रावकेण मुख्यवृत्त्या वर्जनीया, बहुदोषत्वात् , अन्यजीविकोपायाभावेऽपि द्विपदो यावन्तं भारं स्वयमुत्क्षिपत्यवतारयति च तावन्तमेव वाह्यते, चतुष्पदस्य तु यथाशक्ति भारः किश्चिदूनः क्रियते, हलशकटादिभ्योऽन्नपानाधुचितवेलायां चासौ मुच्यते ४, तथाऽन्नपानादिनिषेधोऽपराधकारिणोऽपि तवाद्य भोजनं न दास्यते इत्यादि वचसैवोच्यते, नतु क्रियते, जातु क्रियते तदापि तं भोजयित्वैव स्वयं भुञ्जीत, रोगादिशान्त्यर्थं पुनरुपवासाद्यपि कारयेत् , किं बहुना? यथा यथा मूलगुणस्याद्याणुव्रतत्य मालिन्यं न स्यात्तथा यतितव्यं, चौर्यादिमहाऽपराधकारिणोऽपि वधवन्धादिकरणं सापेक्षतयैव श्राद्धस्य युज्यते, न तु निर्दयतया, यदुक्तम् , "वहमारण १ अभक्खाण ॥१॥ तिवयरे अपओसे० ॥२॥" पडुकछागोत्पत्तीत्यादिवहुदोषहेतुं महिष्यजादिसङ्ग्रहं च वर्जयेदिति, विधवन्धादिग्रहणं चोपलक्षणं, तेन क्रोधादिना हिंसादिहे तुमंत्रतंत्रौषधप्रयोगादयोऽन्येऽपि अतिचारतयाऽत्र व्रतेऽवगन्तव्याः, इति प्रथमत्रतस्थ-आद्याणुव्रतस्य पञ्चातिचारान् प्रतिक्रमामीति पूर्ववदिति दशमगाथार्थः ॥१०॥ अत्र व्रते हरिबलधीवरकथा परमगुरुश्रीरत्नशेखरसूरिविरचितप्रतिक्रमणसूत्रवृत्तितोऽवधार्या, उक्तं प्रथममणुव्रतं, साम्प्रतं द्वितीयमाह Jain Educat For Private & Personel Use Only jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥ २७ ॥ Jain Educatio 'बीए अयम्मी'त्यादि, द्वितीये अणुव्रते 'परिस्थूलकं' अतिबादरं लोकेऽप्यपकीयादिहेतुरलीकवचनं तच्च | द्वेषादिभिरविषकन्यां विषकन्यां विषकन्यां वाऽविषकन्यां सुशीलां वा दुःशीलां दुःशीलां वा सुशीलामित्यादि वदतः कन्यालीकं १, एवमल्पक्षीरां गां बहुक्षीरां बहुक्षीरां वा अल्पक्षीरां इत्यादि वदतो गवालीकं २, परसत्कां भूमिमात्मसत्कामात्मादिसत्कां वा परसत्कां ऊपरं वा क्षेत्रं अनूषरं अनूपरं चोपरमित्यादि वदतो भूम्यलीकं ३, उपलक्षणानि चैतानि तेन कन्यागो भूम्यलीकयत् सर्वद्विपदचतुष्पदालीकान्यपि वर्ज्यतया ज्ञेयानि, तथा न्यासस्य - धनधान्यादिस्थापनिकाया अपहार:अपलापो न्यासापहारो महापातकहेतुः न्यासकर्त्ता हि परमाप्तोऽयं ममेति साक्षिणं विनाऽपि स्वधनं न्यासीकुरुते, स च महालोभाभिभूतो विश्वासघातमपि कृत्वा तदपलपति, न्यासापहारस्य चादत्तादानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वं च ४ तथा लभ्यदेयविषये साक्षीकृतस्य लचामत्सरादिना कूटसाक्ष्यप्रदानात् कूटसाक्षित्वं अत्र परत्र भवेऽनर्थहेतुर्वसुराजस्यैवाजशब्दार्थसाध्ये, तथा लौकिकवचः - "कूटसाक्षी सुहृद्रोही, कृतघ्नो दीर्घरोषणः । चत्वारः कर्म्मचाण्डालाः, पञ्चमो जातिसम्भवः ॥ १ ॥ तथा "हस्ते नरकपालं ते, मदिरामांसभक्षिणि । । भानुः पृच्छति मातङ्गि ! किं तोयं दक्षिणे करे ? ॥ १ ॥ " चाण्डाली प्राह - " मित्रद्रोही कृतघ्नश्च० ॥ १ ॥ ०कदाचिच्चलितो० ॥ २ ॥” एतस्य पश्चविधालीकस्य यद्वचनंभाषणं तस्य विरतेः 'आयरिय' मित्यादि, प्रागुक्तवदित्येकादशगाथार्थः ॥ ११ ॥ अस्यातिचारान् प्रतिक्रामति 'सहसारहस्सदारे' त्यादि, 'सूत्रं सूचनकृदिति वचनात् सहसा अभ्याख्यानं १ रहःशब्देन, रहोऽभ्याख्यानं, स्वदारशब्देन स्वदारमन्त्रभेद उच्यते, तत्र सहसा - अनालोच्य अभ्याख्यानं - चौरोऽयं पारदारिकोऽयमित्याद्यसद्दोपाध्यारोपणं पञ्चस्थूलासत्यानि ॥ २७ ॥ jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ चिन्मन्त्रे क्रियमाणे आकाडेपोत प्रीती सत्यामेकण्याकामनभेदः, ततः सहसादिच्यते । द्वितीयत्रतस्य पश्चातीचाराः सहसाऽभ्याख्यानं, रहसि-एकान्ते कैश्चिन्मन्त्रे क्रियमाणे आकारेंगितादिभित्वेिदमिदं राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभिधानं रहोऽभ्याख्यानं, पैशून्यं वा रहोऽभ्याख्यानं, यथा द्वयोः प्रीतो सत्यामकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति, यथा प्रीतिः प्रणश्यति २, स्वदाराणां विश्वासभाषितस्यान्यस्मै कथनं स्वदारमन्त्रभेदः, ततः सहसादिपदद्वयस्य द्वन्द्वस्तस्मिन् , एवमन्यत्रापि । ननु स्वदारमन्त्रभेदे रहोऽभ्याख्याने च सत्यस्यैव कथनात्कथमतिचारता?, उच्यते, गूढमन्त्रप्रकाशनजनितलज्जादितः कलत्रादेर्मरणाद्यनर्थस्यापि सम्भवात् परमार्थतोऽस्यासत्यत्वमेव, यदुक्तम्-“न सत्यमपि |भाषेत० ॥१॥ स्वदारग्रहणस्य चोपलक्षणत्वान्मित्रादिमन्त्रभेदः स्त्रियं प्रति स्वपत्यादिमन्त्रभेदश्चाप्यतिचारतया ज्ञेयः ३, तथा द्वयोर्विवादेऽन्यतरस्य बञ्चनोपायशिक्षणं सम्यगज्ञातमन्त्रौषधाधुपदेशनं निकृतिप्रधानशास्त्राध्यापनादि वा मृपोपदेशस्तस्मिन् ४, |अन्यमुद्राऽक्षरादिना कूटस्यार्थस्य सूचनाय लेखः कूटलेखः तस्मिंश्च, शेपव्याख्या प्राग्यदिति द्वादशगाथार्थः ॥ १२ ॥ अत्र व्रते कनलठिकथा वृत्तितो ज्ञेया। उक्तं द्वितीयं व्रतं, अथ तृतीयव्रतमाह 'सइये अणुवयम्मी त्यादि, इहादत्तं चतुर्दा, यदाहुः,-"सामीजीवादत्तं तित्थयराणं तहेव य गुरुहिं । एअमदत्तसरूवं परूविअंआगमधरेहिं ॥१॥" यद्वस्तु-कनकादिकं स्वामिना न दत्तं तत् स्वाम्यदत्तं १, यत्फलादि सचित्तं स्वकीयं भिनत्ति तज्जीवादत्तं २, यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्य दत्ताः ३, गृहस्थेन दत्तमाधाकर्मादि तीर्थकराननुज्ञातत्वात् साधोस्तीर्थकरादत्तं, श्रावकस्य प्रासुकमप्यनंतकायाभक्ष्यादि तीर्थङ्करादत्तं, सर्वदोषविमुक्तमपि यद्गुरूननिमन्त्र्य भुज्यते तद्गुर्वदत्तं ४ । अत्र स्वाम्यदत्तेनाधिकारः, तच्च द्विविधं-स्थूलं सूक्ष्मं च, येन चौरेति व्यपदेशः स्यात् तत् स्थूलं, चौर्यबुद्ध्या Jain Education . For PrivatesPersonal use Only de.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः तृतीयवतस्य पश्चातीचाराः सनात ॥ २८॥ क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेव अदत्तादानं, स्थूलादितरत् सूक्ष्मं स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं, तत्र श्राद्धस्य सूक्ष्मे यतना, स्थूलात्तु निवृत्तिः, इदमेव दर्शयति तृतीयेऽणुव्रते स्थूलकं राजनिग्रहादिहेतुः परद्रव्यहरणं तस्य विरतेः, उत्तरार्द्ध प्राग्वदिति त्रयोदशगाथार्थः ॥ १३ ॥ एतस्या अतिचारपञ्चकं प्रतिक्रामति तेनाहडप्पयोगे' इत्यादि, स्तेनैः-चौरैराहृतं-स्थानान्तरादुपनीतं किञ्चित् कुङ्कमादि महाघ काणक्रयेण मुधिकया वा गृह्यते तत् स्तेनाहृतं १, ‘पयोग'त्ति सूत्रस्य सूचकत्वात् तस्करप्रयोगः, किमद्य काले यूयं निर्व्यापाराः? युष्मदानीतमोषस्य यदि विक्रायको नास्ति तदानीमहं विक्रेष्ये इत्यादिवचनैः कुशि काकर्तरिकाघुर्घरकादिचौरिकोपकरणशम्बलाद्यर्पणादिना वा तस्कराणां चौर्य क्रियायां प्रेरणं प्रयोगः, एवं करणे हि तत्त्ववृत्त्या सोऽपि चौर एव, तथा च नीति:-"चौर १ श्चौरापको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५। अन्नदः ६ स्थानद ७ श्चेति, चौरः सप्तविधः स्मृतः॥१॥” 'तप्पडिरूवत्ति तस्यविक्रेयवस्तुनः प्रतिरूपं-सदृशं, तत्र ब्रीहीणां पलंजिनाम धान्यं घृतस्य वसा तैलं वा तैलस्य मूत्रं हिंगोः खदिरादिलोष्ठश्चणकादिपिष्टं गुन्दादि वा कुङ्कमस्य कृत्रिमकुङ्कम कुसुम्भादि वा मञ्जिष्ठादेश्चित्रकादि, जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमकर्पूरमणिमौक्तिकसुवर्णरूप्यादिः, तत्प्रतिक्षेपेण व्यवहारस्तत्प्रतिरूपव्यवहारः, बहुमूल्येषु ब्रीह्यादिष्वल्पमूल्यं पलंज्यादि प्रक्षिप्य व्रीह्यादिमूल्येनैव विक्रयादिकरणमित्यर्थः, यद्वा स्तेनसकाशाद् गृहीतानां गवादीनामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाणि ऋजूनि वा वक्राणि करोति यथा कोऽप्युपलक्षयति नेत्येवं तत्प्रतिरूपव्यवहारः ३ विरुद्धराज्ये-वैरिराज्ये राज्ञाऽननुज्ञाते वाणिज्यार्थ गमनं विरुद्धगमनं, उपलक्षणत्वाद्राजनिषिद्धं दन्तलोहादिपलादिवस्तुग्रहणमप्यतिचारः ४ तथा तुला प्रसिद्धा, ॥ २८॥ Jain Educati onal For Private Personel Use Only jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ Jain Educat | मीयतेऽनेनेति मानं सेतिकादि पलादि हस्तादि च तयोः कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृह्णातीत्येवं व्यवहारः कूटतुलाकूटमानं, यदाह - "लौल्येन किश्चित् कलया च किञ्चिन्मानेन किञ्चित्तुल्या च किञ्चित् । किंचिच्च किञ्चिच्च समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥ १॥ अधीते यत् किञ्चित्० ॥ २ ॥ श्रुत्वा दुर्वाक्या० ॥ ३ ॥ नैवं श्रावकस्य युज्यते, यतः- “उचिअं मुत्तूण कलं दवाइकमागयं च उक्करिसं । निवडिअमवि जाणतो परस्स संतं न गिव्हिजा ॥१२॥” अस्या व्याख्या- उचिता कला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा तां, तथा द्रव्यं-गणिमधरिमादि, आदिशब्दात् उद्धृतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेन आगतः - सम्पन्नो य उत्कर्ष:- अर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णीयात्, कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिंदितो लाभः स एव ग्राह्य इति भावः, इति पञ्चमोऽतिचारः ४ ॥ एषु क्रियमाणेषु यद्वद्धमिति तथैव यद्वा स्तेनाहृतादयः पञ्चाप्यमी राजनिग्रहहेतुत्वादिना व्यक्तचौर्यरूपा एव, केवलमनाभोगादिना वा विधीयमाना अतिचारतया व्यपदिश्यन्ते इति चतुर्दशगाधार्थः ॥ १४ ॥ अत्र व्रते वसुदत्तधनदत्तयोज्ञतं । उक्तं तृतीयं व्रतम्, अथ चतुर्थमाह | "उत्थे अणुवयम्मी" त्यादि, मैथुनं द्विधा - सूक्ष्मं स्थूलं च, मोहोदयेन यदिन्द्रियाणामीपद्विकारः तत् सूक्ष्मं, मनोवाक्कायैरौदा रिकवैकिय स्त्रीणां यः सम्भोगस्तत् स्थूलं, अथवा मैथुनरूपं ब्रह्मचर्य द्विधा - सर्वतो देशतश्च, सर्वथा स्त्रीणां | मनोवाक्कायैः सङ्गत्यागः सर्वतो ब्रह्म, तदितरदेशतः, तत्रोपासकः सर्वतोऽशकौ देशतस्तत् प्रतिपद्यते, तदेव च दर्शयति, चतुर्थाणुत्रते नित्यं सदा परेषां - आत्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चां ये दाराः परिणीतसङ्गृहीतभेदभिन्नानि ational चतुर्थं व्रतम् v.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥ २९॥ तुर्यव्रतस्य पश्चातीचाराः कलत्राणि तेषु गमनं-आसेवनं तस्य विरतेरित्यादि तथैव, यद्यप्यपरिगृहीता देव्यस्तिरश्यश्च काश्चित्सङ्गहीतुः परिणेतुश्च कस्यचिदभावात् वेश्याकल्पा एव भवन्ति, तथापि प्रायः परजातीयभोग्यत्वात् परदारा एव ता इति वर्जनीयाः, स्वदारसन्तोषिणस्तु परिणीतस्त्रीव्यतिरिक्ताः सर्वा अपि परदारा एव, परदारशब्दस्योपलक्षणत्वात् स्त्रियं प्रति स्वपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यमिति पञ्चदशगाथार्थः॥ १५ ॥ अस्यातिचारान् प्रतिक्रामति| 'अपरिग्गहीया'इत्यादि, अपरिगृहीता विधवा कन्या वा तस्यामियं परस्त्री न भवतीति वुद्ध्या गमनमपरिगृहीतागमनं | 'इत्तर'त्ति, इत्वरं-अल्पकालं भाटीप्रदानतः केनचित् स्ववशीकृतायां वेश्यायामियं साधारणस्त्रीतिबुद्ध्या गमनमित्वरपरिगृमाहीतागमनं २, 'अणंगति अनङ्ग:-कामस्तत्प्रधानाः क्रीडा-अधरदशनकुचमर्दनचुम्बनालिङ्गनाद्याः परदारेषु कुर्वतोऽनङ्ग क्रीडाः ३, श्रावकस्य हि पराङ्गनाङ्गसविकारदर्शनाद्यपि न कल्पते, गोमूत्रग्रहणमपि गोयोनिमर्दनेन न कार्य, किन्तु यदा स्वयं मूत्रयति तदैव, आगाढकार्ये पुनर्योनिमर्दनेऽप्यभिष्वङ्गोन कार्यः, कुस्वमे स्त्रीसेवादिरूपे त्वेवं यतना-"सलं कामा विसं कामा० ॥१॥ खणमित्तसुक्खा० ॥२॥” इत्यादिवैराग्यभावनाभावितेन नमस्कारपउनादिपूर्व स्वप्तव्यं, यथा कुस्वप्नादिलाभ एव न स्यात् , जातु मोहोदयात् तद्भवने तत्कालमुत्थायेर्यापथिकी प्रतिक्रम्याष्टोत्तरशतोच्छासप्रमाणः कायोत्सर्गः कार्यः, तथा इन्द्रियावलोकने शन्दे भाषणादौ च सर्वत्र यतना दृष्टिनिवर्तनादिरूपाः, उक्तञ्च-"गुज्झोरुवयणकक्खोर०॥१॥” यद्वा स्वस्यामेव योषिति वात्स्यायनायुक्तचतुरशीतिकामासनासेवनमतृप्ततया पुंनपुंसकादिसेवनहस्तकादिकरणं काष्ठफलमृत्तिकाचर्मादिघटितकामोपकरणैः क्रीडनं त्वनङ्गक्रीडा ३, 'विवाह'त्ति परकीयापत्यानां कन्याफललिप्सया स्नेहादिना वा विवाहस्य 6-07----------11-1-22---------------------- ॥ २९ ॥ - Jain Educatio n al For Private & Personal use only Hainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ | तुर्यव्रतस्य पश्चातीचाराः रूपेषु भोपस्थादि चिरं सेवते केशाकृषणाप वेदोदयासहिष्णुतया स्वदापारिहरति ५, परदारवर्जि करणं परविवाहकरणं, स्वदारसन्तोषिणः स्वकलत्रात् परदारवर्जिनस्तु खकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य नैव कारयामीति यदा व्रतं स्वीकृतं स्यात्तदाऽन्यविवाहकरणेऽर्थतो मैथुनकारणं तेष्वनुष्ठितं स्यादिति भङ्गः, विवाह एवायं मया विधीयते न तु मैथुनं कार्यते इति भावनया तु व्रतसापेक्षत्वादभङ्गः इति भङ्गाभङ्गरूपोऽतिचारः, स्वापत्येष्वपि यद्यन्य-1 श्चिन्ताकर्ता स्यात्तदा विवाहकारणनियम एव सुश्रावकस्योचितः, यथा चेटककृष्णमहाराजयोः, अथवा सत्यपि सजकलत्रे सन्तोषाभावात् पुनः परस्याः स्वयं विवाहनं परविवाहकरणं खदारसन्तुष्टस्यातिचारः ४, 'तिवे अणुरागेत्ति, कामेषु-शब्द-1 रूपेषु भोगेषु-गन्धरसस्पर्शेषु तीव्रानुरागः-अत्यन्ताध्यवसायः कामभोगतीबानुरागः तस्माच्च, कृतकृत्योऽपि अतृप्ततया योषामुखकक्षोपस्थादि चिरं सेवते केशाकर्षणप्रहारदानदन्तनखक्षतादिभिर्वा मदनमुत्तेजयति कामवृद्धिकारीण्यौषधानि च करोति, श्रावको हि पापभीरुतया ब्रह्मचर्य चिकीर्षुरपि वेदोदयासहिष्णुतया स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च वेदोपशान्तिसम्भवादधिकं कामविकारं स्वयोषायामप्यनङ्गक्रीडातीवरागादिकं सर्व परिहरति ५, परदारवर्जिनः पञ्चैतेऽतीचाराः, स्वदारसन्तोषिणस्तु त्रय एवान्त्या, आद्यौ तु भङ्गावेव । एवं स्त्रिया अपि स्वपुरुषसन्तोषस्यैव भावात्रय एवातीचाराः पञ्च वा । तत्रानाभोगादिना परपुरुषं ब्रह्मचारिणं स्वपतिं चाभिसरन्त्याः प्रथमातिचारः, यदा तु स्वपतिर्वारकदिने सपन्या परिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं भुआनाया द्वितीयोऽपि एवं पञ्च इति षोडशगाथार्थः ॥ १६॥ अत्र व्रते शीलवतीनिदर्शनं, उक्तं तुर्यमणुव्रतम् , सम्प्रति पञ्चममाह "इत्तोअणुव्वए" इत्यादि, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, बाह्यो-धनधान्यादिः, अभ्यन्तरो-रागद्वेषादिः, अत्र | Jain Educat jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ पञ्चमव्रतस्य पश्चातीचाराः वन्दन बाह्येनाधिकारः, तथैव व्याख्या, इतः-तुर्याणुव्रतानन्तरं वश्यमाणधनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे पञ्चमाणुव्रते प्रतिक्रम यदाचरितं लोभादिना प्रशस्ते भावे सति, कस्मिन् विषये ? परिमाणपरिच्छेदे-गुर्वादिपार्थे स्वीकृतधनधान्यादिप्रमाणोल्डङ्कने, णावचरिअत्रेत्यादि पूर्ववदिति सप्तदशगाथार्थः ॥ १७ ॥ अत्यातीचारपञ्चकं प्रतिकामति धणधन्ने"त्यादि, तत्र धनं-गणिम १ धरिम २ मेय ३ पारिच्छेद्य ४ भेदाच्चतुर्दा, यदाह-"गणिमं जाईफलफोफ॥३०॥ लाई, धरिमं तु कुंकुमगुडाई । मिजं चोपडलोणाइ रयणवत्थाई परिच्छिजं ॥१॥" धान्यं सप्तदशधा "सालि जव बीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १० । तुवरि ११ मसूर १२ कुलत्था १३ गोधूम १४ निप्फाव १५ अयसि १६ सणा १७ ॥१॥" एवं लक्षणयोधनधान्ययोरतिक्रमोऽतिचारः, अयमर्थः-धनधान्यस्य स्वीकृतप्र|माणात् कलान्तरादिनाऽधिकीभूतस्याधमादिभिर्देयस्याग्रेतनधनधान्यविक्रयं यावत् तद्गृहे एव स्थापनेन समर्घलभ्यस्य |वा सत्यकारादिना स्वीकारेण स्थूलमूटकादिबन्धनेन वा धनधान्यप्रमाणातिक्रमरूपः प्रथमोऽतिचारः, 'क्षेत्रं' शस्योत्पत्तिभूमिः, तच्च सेतुकेतुतदुभयात्मकं त्रिधा, तत्रारघट्टादिजलनिष्पाद्यशस्यं क्षेत्रं सेतुक्षेत्रं, वृष्टिजलनिष्पाद्यशस्यं केतुक्षेत्रं, उभयजलनिष्पाद्यशस्यमुभयक्षेत्रं ३, वास्तु-गृहग्रामादि, तत्र गृहं त्रिविधं-खात १ मुच्छ्रितं २ खातोच्छ्रितं ३ च, खातं-भूमिगृहादि १ उच्छ्रितं-प्रासादादि २ खातोच्छ्रितं-भूमिगृहस्योपरि गृहादि ३, तयोः क्षेत्रवास्तुनोरेकादिपरिमाणे कृतेऽधिकाभिलाषादासन्नं क्षेत्रं गृहं वा गृहीत्वा व्रतभङ्गभयात्पूर्वेण सहैकत्वकरणार्थ वृत्तिभित्त्याद्यपनयनेन क्षेत्रवास्तुप्रमाणातिक्रमरूपो द्वितीयः २, रूप्यं-रजतं, सुवर्ण-कनकं तयोः कृतप्रमाणादाधिक्ये पत्नीपुत्रादिभ्यः प्रदानेन रूप्यसुवर्णप्रमाणातिक्रमरूपस्तृ ॥३०॥ Jain Education For Private Personel Use Only Page #79 -------------------------------------------------------------------------- ________________ अपरिग्रहव्रतस्थातीचाराः 凡本办亦亦充充市本本本市本治洲冷來來來來來來來本來來來來來來來來來 तीयः३, कुपितं-कुप्यं-रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रपत्रपित्तलसींसकमृद्भाण्डवंशकाष्ठहलशकटशस्त्रमश्चमश्चिकामसूर| कादिगृहोपस्कररूपं तस्य सङ्ख्यादिप्रमाणाधिक्ये स्थालकच्चोलकादीनां नियमितसङ्ख्याकरणार्थ स्थूलत्वादिविधापनेन कुप्यप्र-1 माणातिक्रमरूपश्चतुर्थः ४, द्विपदं-पत्नीकर्मकरकर्मकरीप्रभृति हंसमयूरकुर्कुटशुकसारिकाचकोरपारापतप्रभृति च, चतुष्पदंगोमहिष्यादि, द्विपदचतुष्पदयोश्च गर्भस्य बहिरदृश्यत्वादगणनेन द्विपदचतुष्पदप्रमाणातिक्रमरूपः पञ्चमः, यद्वा धनधान्यवत् क्षेत्रवास्त्वादीनामपि चातुर्मासिकादिनियमसमाप्त्याद्यवसरेऽहमेतल्लास्याम्यतो नान्यस्य देयमित्युक्त्या परनिश्रया स्थापनादिनाऽतिचारता भाव्या ५, शेषं प्राग्वत् । विवेकिना हि मुख्यवृत्त्या धनधान्यादिनवविधपरिग्रहस्यापि प्राक् सतः कियत्सङ्केपरूपं परिमाणं प्रतिपत्तव्यं, तदशक्ताविच्छापरिमाणमवश्यं विधेयं, तस्य यथास्वाभिप्राय प्रतिपत्तिसम्भवेन सर्वेषां सुकरत्वात् , परिग्रहेषु च भूयस्तरेष्वपि स्वल्पतरमेव धनिकस्योपकारि, शेषं तु परोपभोग्यमेव, केवलं तस्य तच्चिन्ताद्याकुलत्वातुच्छमूर्छादिनाऽत्रामुत्रापि दुःखैकहेतुः, यतः-"गोशतादपि गोः क्षीरं, मानं मूढशतादपि । मन्दिरे मञ्चकस्थानं, शेषः परपरिग्रहः ॥१॥ द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करवरस्तुरगो रथो वा । काले भिषगनियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ २॥" परिग्रहस्य स्वल्पत्वे च स्वल्पचिन्तानिर्भयत्वादयो गुणाः, यतः-"जह जह अप्पो लोभो जह जह अप्पो परिग्गहारंभो । तह तह सुहं पवड्डइ धम्मस्स य होइ संसिद्धी ॥१॥ आरुग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा सुहाई संतोससाराई ॥२॥" अत्र व्रते धनश्रेष्ठिदृष्टान्तोऽवधार्यः॥ १८॥ उक्कानि पञ्चाणुव्रतानि, तानि च श्राद्धधर्मकल्पद्रुमस्य मूलकल्पत्वान्मूलगुणा उच्यन्ते, तदुपचयकारीणि दिग्वतादीनि तु सप्तापि शाखाप्र 东來素素素素素素素流落法去奈空冷冷冷冷冷冷冷冷冷冷冷冷素未來杰森 च. प्र. ६ Jain Educatiotha For Private Personel Use Only N ainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रम णात्रचूरिः ॥ ३१ ॥ Jain Education 22 शाखा कल्पत्वादुत्तरगुणाः, तत्र त्रयाणां गुणत्रतानां आद्यस्य मूलतस्तु षष्ठस्य दिग्विरतित्रतस्यातिचार निन्दनार्थमाह 'गमणस्से' त्यादि, गमनस्य परिमाणे गते रियत्ता करणे, चशब्दाद्यदतिक्रान्तं क्व विषये १, दिक्षु एतदेव विशेषतः प्राह'उ'ति ऊर्द्ध गिरिशृंगादौ योजनद्वयादिना गृहीतप्रमाणस्याना भोगादिनाऽधिकगमन मूर्द्धदिक प्रमाणातिक्रमरूपः प्रथमोऽतिचारः १, एवमधोदितिर्यग्दिशोरपि अतिचारद्वयं वाच्यं, अत्रावश्यकचूर्युक्तो विधिरेवम्, ऊर्द्ध स्वीकृतप्रमाणादुपरि वृत्रे गिरिशिखरे वा वानरविहङ्गमादिर्वस्त्राभरणादि गृहीत्वा याति, तत्र न कल्पते गन्तुं यदि तत्तस्मात् पतितमन्येनानीतं वा तदा कल्पते ग्रहीतुं, एतच्चाष्टापदसम्मेतार्बुदोजयन्तचित्रकूटाञ्जनमन्दरादौ सम्भवति, एवमधोदिशि भूमिगृहर सकूपविवरादी तिर्यगूदिशि च पूर्वादिचतुर्दिगुरूपायां वाच्यमिति यो विवक्षितक्षेत्रादधिकगमनं न करोमि न च कारयामीति नियमवान् स विवक्षित क्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां दिकूप्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनानयनयोर्न दोष इत्युक्तं योगशास्त्रवृत्ती ३, 'वुडि'त्ति क्षेत्रवृद्धिः, अत्राग्रे च सूत्रत्वात् सप्तमीलोपः, अयं चार्थः- सर्वासु दिक्षु योजनशतादिना नियमितप्रमाणासु सतीष्वेकस्यां दिशि योजनशतादेः परतः कार्योत्पत्तौ लोभाद्वाऽन्यदिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयेत्, एवं च जिगमिषितां दिशमाश्रित्याङ्गीकृतप्रमाणस्यातिक्रमाद् दिग्द्वयमीलनमाश्रित्य पुनरनतिक्रमाद्भङ्गाभङ्गलक्षणः क्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४, 'सइअंतरद्वे' त्ति स्मृत्यन्तद्धो-स्मृतेर्विध्वंस इत्यर्थः तथाहि - पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनावसरे चातिव्याकुलत्व प्रमादमत्यपाटवादिना किं शतं पञ्चाशद्वा प्रमाणं कृतमितिसन्देहे स्पष्टतया योजनमानमस्मरतः पञ्चाशदुपरि गमने पञ्चमोऽतिचारः, शतात् परतो गमने तु tional दिग्विरतिव्रतस्वाती चाराः ॥ ३१ ॥ Page #81 -------------------------------------------------------------------------- ________________ सप्तमं भोगोपभोगव्रतम् भङ्ग एव, अयं चातिचारः सर्वव्रतसाधारणोऽपि पञ्चसङ्ख्यापूरणार्थमत्रोपात्तस्तस्मिन् पुनः पुनः स्मर्त्तव्यमेव स्वीकृतं व्रतं, स्मृतिमूलं हि सर्वमनुष्ठानं, स्मृतिभ्रंशे च तद्भशापत्तेः, अनाभोगाच्च क्षेत्रपरिमाणातिक्रमे यल्लब्धं लाभद्रव्यादि तत् सर्व परि- हर्त्तव्यं, यत्र स्मृतिर्जाता तत एव निवर्तितव्यं, न त्वग्रतोऽपि गन्तव्यं, कृतक्षेत्रप्रमाणात् परतश्चान्योऽपि न प्रेष्यः, कदाचि- |दन्योऽप्रेषितोऽपि गतस्तदा तेन तत्र यल्लाभादिद्रव्यं लब्धं तत् परिहार्य, तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि गमनप्रेषणादौ न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमात् ५, तदेवं प्रथमे नियमितयोजनशतादिप्रमाणकतिपयभूभागं मुक्त्वाऽपरचतुर्दशरजप्रमाणलोकगतसकलजीवानां विमईनातो रक्षणरूपाय गुणाय यगतं तस्मिन् दिग्व्रतनाम्नि यदतिचरितं तन्निन्दामि, उपलक्षणत्वाद्गहें चेत्यर्थः, एतत्स्वीकर्तुः त्रसस्थावरजीवाभयदानलोभाम्भोधिनियन्त्रगादिर्महालाभः, यतः-"फारफुल्लिंगभासुरअयगोलयसन्निहो इमो निच्च । अविरयपावो जीवो दहइ समंता समत्थ जिए ॥१॥ जइ वि* अ न जाइ सवत्थ कोइ देहेण माणवो इत्थं । अविरइपच्चयबंधो तहावि निच्चो भवे तस्स ॥ २॥” इत्येकोनविंशतिगाथार्थः, अत्र व्रते महानन्दकुमारोदाहरणम् । उक्तं षष्ठं व्रतं, अथ भोगोपभोगाभिधानं सप्तमं गुणवतं तु द्वितीयं, तच्चोपभोगपरिभोगव्रतमित्युच्यतेऽर्थस्यैक्यात् , इदं द्विधा-भोगतः कर्मतश्च, तत्र भोगो द्विविधः-उपभोगपरिभोगभेदात् , यदेकवारमेवान्तर्वा भुज्यते तस्याहारभक्षणार्ह कुसुमादेर्भोगः, उपभोग उपशब्दस्य सकृदर्थत्वादन्तरर्थत्वाच्च, यच्च पौनःपुन्येन बहिर्वा | भुज्यते तस्य भवनाङ्गनादेोगः परिभोगः, परिशब्दस्यासकृदर्थत्वादहिरर्थत्वाच्च, श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाहार | भोजिना भाव्यं, तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्यामिषानन्तकायादीन वर्जयता प्रत्येक Jain Educati onal For Private & Personel Use Only Shww.jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ मुख्यत: चन्दनअतिक्रमणावचूरिः ॥ ३२॥ हारादिविषया प्रवृत्तिः 未未未未的六六六本六本木的內中六本木新本六次完完宗余亦东流水 | मिश्रसचित्तादीनां प्रमाणं कार्य, उक्तश्च-"निरवजाहारेणं निजीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा सुसावगा एरिसा हुति ॥१॥" उत्सवादिविशेष विना सफुभतकरणत्किङ्किणीकमणिसुवर्णखचितदुकूलरणन्नपुरादिपरिधानमुकुटादिबन्धनशिरोवेष्टनाञ्चलोद्धमुखन्यसनादिनाऽत्यन्तचेतोगृद्ध्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालंकारादिकमपि श्रावको वर्जयेत् , यतः-"अइरोसो अइतोसो अइहासो दुजणेहि संवासो । अइउन्भडो अ वेसो पंचवि गुरुयंपि लहुअंति ॥१॥ अतिमलि- नातिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्वकार्पण्यादिना जनापवादोपहसनीयतादि स्याद् , अतः स्ववित्तवयोऽवस्थानिवासस्थानकुलाद्यनुरूपं वेषं विधेयात् , उचितवेषादावपि प्रमाणनैयत्यं कार्य, एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्त्तनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाण कार्य, शेषं च त्याज्यमानन्दादिसुश्रावकवत् , कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावपि अत्यन्तसावधविवेकिजननिन्द्यमद्यविक्रयादिकने वर्जनीयम् । गाथाव्याख्या, मद्यं-मदिरा, तच्च द्विधा-काष्ठोद्भवं पिष्टोद्भवं च, मांसं त्रेधा-जलचरस्थलचरखचरजन्तूद्भवभेदाचर्मरुधिरमांसभेदादा, एते द्वे अपि अतिदुष्टे, चशब्दान्मध्वादि शेषा(सकला)भक्ष्यद्रव्याणामनन्तकायानां च परिग्रहः, तत्र पुष्पाणि चशब्दात् पत्रमूलादीनि फलानि अर्धनिष्पन्नकोमलचवलकमुद्गसिंगादीनि अन्यान्यपि त्रसाकुलानि ग-णि, एषु मद्यमांसादिषु राजव्यापारादौ वर्तमानेन राजव्यापारपारवश्यादिना यत्किञ्चित् क्रयणादि कृतं तस्मिन् , अत एव राजव्यापारो न ग्राह्यः, 'गन्धमल्ले ति गन्धवासाः-कस्तूरीकर्पूरागरकेसरधूपादयश्च माल्यानि-पुष्पमालादयः, उपलक्षणत्वाद्वेषविभूषणाद्यशेष भोग्यं च, एषु गन्धादिषु 市杀本次未志杰克卡中清太太赤宗六六六六六本奈奈未来本來 in Educat For Private & Personel Use Only jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ सप्तमव्रतस्थातीचाराः कृतप्रमाणेषु विषयभूतेषु उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तं निन्दामीति विंशतितमगाथार्थः ॥ २०॥ अमुष्मिन् व्रते विंशतिरतिचाराः, तेषु पूर्व भोगतः पञ्चातिचारान् प्रतिक्राम्यति| "सच्चित्ते"त्यादि, कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहारः प्रथमोऽतिचारः १, एवं वृक्षात् तत्कालगृहीतं गुन्दादि राजादनादि च सचित्तान्तबीजं पक्कफलं कटाहमेव भक्षयिष्यामि पक्वत्वेन प्राशुकत्वाद् बीजं पुनरप्राशुकत्वात् त्यक्षामीतिबुझ्या मुखे प्रक्षिपतः सच्चित्तप्रतिबद्धाहारः२, अपक्कं-अग्निना असंस्कृतमपरिणतकणिकादिकं पिष्टमचित्तमित्यादि धिया भक्षयतोऽपक्वौषध्याहारः, सचित्ततिलमिश्रयवधानादिरूपसचित्तमिश्राहारोऽप्यस्मिन्नतिचारेऽन्तर्भावनीयः, ३, तथा दुष्पक्वस्य-अर्द्धस्विन्नस्य पृथुकचणकतन्दुलयवगोधूमस्थूलमण्डकफलादेः प्रासुकबुद्ध्या भक्षणं दुष्पक्वौषधाहारः, इहलोकेऽप्यजीर्णादिप्रत्यपायकारी यावतांशेन च सचेतनस्तावता परलोकमप्युपहन्ति ४, तुच्छाः-तथाविधतृप्त्यजनकत्वादसारा औषध्यः-कोमलमुद्गचपलकादिशम्बिकास्ता भक्षयतः तुच्छौषधिभक्षणं पञ्चमोऽतिचारः, आह-ननु यद्येताः सचेतनास्तहि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्तहि को नामातिचारः?, सत्यं, किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तेनाचित्ता अप्येता न भक्षणीयाः, लौल्यमात्रनिमित्तत्वात् , न हि बहूनामपि तासां भक्षणे विशिष्य कापि तृप्तिरुपजायते, विराधना च महतीति पञ्चमोऽतिचारः। एतद्विषये 'पडिक्कमे' इत्यादि प्राग्वदित्येकविंशगाथार्थः ॥ २१ ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकादीनि पञ्चदश कर्मादानानि तीव्रकर्मबन्धनिबन्धनाचि श्राद्धेनातीचारभूतानि वानि अतस्तेष्वनाभोगादिना यदाचरितं तत् प्रतिक्रमणाय गाथाद्वयमाह Jain Educa t ional For Private Personal use only Taw.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रम णावचूरिः ॥ ३३ ॥ Jain Education 'गाली' इत्यादि, कर्म्मशब्दः पूर्वार्द्ध प्रत्येकं योज्यः 'इंगाल'त्ति, अङ्गारकर्म्म काष्ठदाहेन नव्याङ्गारकरणं, एवं भ्राष्ट्रकरणेष्टकादिपाककुम्भकारायस्कार स्वर्णकारकृत्याद्यप्यङ्गारकर्म्म तेन यज्जीवनं तदङ्गारजीविका, एवमग्रेऽपि भाव्यं १, छिन्नाच्छिन्नवनपत्र पुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रयो वनकच्छादिकरणं च वनकर्म्म २ शकटश कटाङ्गघटनखेटनविक्रयादि शकटकर्म्म ३, शकटवृषभकरभमहिषखरवेसराश्वादेर्भाटकग्रहणेन भारवहनं भाटककर्म्म ४, यवचणकगोधूमकर - डादेः सक्तदालिपिष्टितंदुलकरम्बादि खानिसरः कूपाद्यर्थं भूखननहलखेटनपाषाणघटनादि वा स्फोटककर्म्म, योगशास्त्रे तु कणदलनादिवनकर्म्मतया विवक्षितं ५, अथोत्तरार्द्धेन पञ्च वाणिज्यान्याह - 'वाणिज्ज' मित्यादि, विषयशब्दः प्रत्येकं योज्यः, ततो दन्तविषयं वाणिज्यं, एवं लाक्षादिष्यपि, तत्राकरे दन्तिदन्तघूकादिनखहंसादिरोमचर्म्मच मर शृङ्गशङ्खशुक्तिकपर्दकस्तूरीपोही सकादित्रसाङ्गग्रहणं दन्तवाणिज्यं, आकरे दन्तादिग्रहणे लोभात् भिल्लादयः तत्कालमेव हस्तिचम्मर्यादिवधे प्रवर्त्तन्ते ६, लाक्षाघात की नीली मनः शिला हरितालवज्रलेपतुव रिकापटवासटङ्कणखारसाबूक्षारादिविक्रयो लाक्षावाणिज्यं ७, एवं घृततै लादिविक्रयो रसवाणिज्यं ८, दासादिनृणां गवाश्वादितिरश्चां च विक्रयः केशवाणिज्यं ९, अहिफेनादेर्विषस्य विक्रयो विषवाणिज्यं १०, पूर्वोक्तं पञ्चप्रकारं च कर्म्म सुश्रावको वर्जयेदिति सण्टकः, 'जंतपीलण 'मिति शिलोदूखलमुशलघरट्टारहदृटङ्कनादिविक्रयस्तिलेक्षु सर्षपैरण्डफला तस्यादिपीडन दलनतैलविधान जलयन्त्र वाहनादिना यत्रपीडनकर्म्म, योगशास्त्रे तु घरहादियंत्रविक्रयो विषवाणिज्यतयोक्तः ११, गवादिकर्ण कम्बलशृङ्गपुच्छच्छेदनासावेधांकनपण्डनत्वग्दाहादि उष्ट्र पृष्ठगालनादि च निञ्छन कर्म्म १२, गहनदाहे सति भिल्लादयः सुखेन चरन्ति जीर्णतृणदाहे वा वनजतृणाङ्कुरोद्भेदाद्भवादयश्चरन्ति, पश्चदश कमदानानि ॥ ३३ ॥ alnelibrary.org Page #85 -------------------------------------------------------------------------- ________________ -INE 2010 बनर्वदण्डमेदार मार्जारमर्कटकुर्कुटकुकरमजाखातं सरः खातं तु तडागमित्याः करणीया इति १३, सरीख यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादि पुण्यबुद्ध्या कौतुकाद्वारण्येऽग्निप्रज्वालनं दवदानं, श्रूयते हि मरणकाले भिल्लादयो भणन्ति-यथेयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति १३, सरोवरहृदतडागादिशोपः सारणीकर्षणेन | तत्र धान्यादिवपनार्थ, तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः १४, वित्तार्थ दुःशीलदासीनपुंसकादेः शुकसारिकामयूरमार्जारमर्कटकुकुटकुकुरग शुकरादेश्च पोषोऽसतीपोषः, केचन हि दासीः पोषयन्ति तत् सम्बन्धिनी च भाटी गृह्णन्ति यथा गोलदेशे १५, एवंखुशब्दौ सूत्रगाथाप्रान्ते योज्यौ, ततश्चैवंप्रकाराण्यन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोट्टपालनगुप्तिपालनसीमपालनादीनि 'खुनिश्चयेन वर्जयेत् , भूयोवर्जनक्रियाऽभिधानमत्यादराख्यापनार्थ, एषु वर्जनीयेषु यदनाभोगादिनाऽतिचरितं तत् प्रतिक्रमामीत्यध्याहार्य, एतद्ब्रतपालने सर्वाङ्गीणदिव्यभोगनीरोगताऽभीष्टसंयोगनरामरपरमपदादि फलमिति, द्वाविंशत्रयोविंशगाथार्थः ॥ अत्र व्रते मंत्रिपुत्रीवृत्तम् । उक्तं सप्तमत्रतं, अथानर्थदण्डपरिहाराख्यमष्टमं, गुणवतं तु तृतीयं, तत्रार्थः-प्रयोजनं क्षेत्रवास्तुधनधान्यशरीरस्वजनादिविषयं तस्याभावोऽनर्धस्ततोऽनर्थ-निष्प्रयोजन प्राणी पुण्यधनापहारेण दण्ड्यते-पापकर्मणा विलुप्यते येन सोऽनर्थदण्डः, स चापध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरित ४ भेदाच्चतुर्की, तत्रापध्यानं-आर्त्तादि, क्षेत्रं कृष वृषभंदमय हयान् पण्डय क्रथय शत्रून् यन्त्रं वाय शस्त्रं सज्जय, एवं प्रत्यासीदति वर्षाकालो दीयतां वल्लरेवग्निः, सजीक्रियतां हलफालादि अतिक्रामति वापकालः, शीघ्रमुप्यन्तां धान्यानि भृता वा केदारा गाह्यन्तां सार्द्धदिनत्रयमध्ये उप्यन्तां च ब्रीहयः जाता वयःस्थाः कन्यका विवाह्यतां शीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियन्तां प्रवहणमित्यादीनि सर्वाण्यपि पापोपदेशः, हिंस्रप्रदानप्रमादाचरितरूपभेदद्वयं तु वहुसावद्यत्वात् सुत्रकृदेव क्रमाद् गाथाद्वयेनाह RAMANANDININDREN For Private Personal use only Page #86 -------------------------------------------------------------------------- ________________ हिंस्रप्रदा नम् चन्दनअतिक्रमणावचूरिः ॥ ३४ ॥ 'सत्थग्गिमुसले'त्यादि, शस्त्राग्निमुशलानि प्रसिद्धानि, उपलक्षणत्वादुदूखलहलाद्यपि यन्त्रक-शकटघरट्टादि, तृणंमहारज्जुकरणादिहेतुर्दर्भादि व्रणकृमिशोधनं वा बहुकरी वा काष्ठं-अरघट्टयष्ट्यादि मन्त्रो-विषापहारादिवशीकरणादिर्वा मूलंनागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातपातादि वा मूलकम, भेषजं-सांयोगिकं द्रव्यमुच्चाटनादिहेतुः. एतच्छस्त्राद्यनेकप्राणिप्राणव्यपरोपणकारणभूतं दाक्षिण्याद्यभावेऽन्येभ्यः प्रदत्तं दापितं वा तस्मिन् योऽतिचारः तं 'पडिक्कमे' इत्यादिप्राग्वत् । इति चतुर्विंशतितमगाथार्थः ॥ २४॥ 'हाणुवट्टणेत्यादि, स्नानं-अभ्यङ्गपूर्वकमङ्गप्रक्षालनं, तच्चायतनया त्रससंसक्तभूमौ सम्पातिमसत्त्वाकुले अकाले वा सम्यग्वस्त्रापूतजलेन वा यत् कृतं तथोद्वर्त्तनं त्रससंसक्तचूर्णादिभिः यत्कृतमुर्तिका वा भस्मनि न क्षिप्ताः ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्षिताः पादैर्मर्दिता वा, तथा वर्णकः-कस्तूरिकादिभिः कपोलादिमण्डनं, विलेपनं-चन्दनकुसुमादिभिग्रीष्महेमन्तादी, एतद्यं सम्पातिमसत्त्वाद्ययतनया यत्कृतं, शब्दो-वेणुवीणादीनां कुतूहलेन श्रुतः, निशि चोच्चैःस्वरेण शब्दः कृतस्तस्मिंश्च कृते गृहगोधादिदुष्टजीवा जागरिका मक्षिकादिजीवान् भक्षयन्ति जलाच्याद्यारम्भकैर्वोचैःशब्देन जागरितैः स्वस्वारम्भः प्रारम्भि, तथा च सति पानीयाहारिकावाणिज्यकारककर्षकारघट्टिकचाक्रिकरजकलोहकारमात्स्यिकसौनिकवागुरिकघातकचौरपारदारिकावस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति महाननर्थदण्डः, रूपाणि-ख्यादीनां नाटकादौ विलोकितानि परेषां पुरो वर्णितानि वा, रसा-मिष्टान्नशाकादिसम्बन्धिनः परेषामपि गृद्धिहेतुतया वा वर्णिता, एवं| गन्धवस्त्रासनाभरणान्यपि परगृद्धिहेतुतया व्यावर्णितानि; एतैश्च पञ्चविधविषयलक्षणः प्रमादो दर्शितः, तथा आलस्यादिना च सति पानगरिका मक्षिका शन्दो वेणुवीणाम कपोलादिमणा ३४॥ Jain Education For Private & Personel Use Only ROMainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ प्रमादाचरणानि घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधिताध्वनि वा गमनं अनालोकितस्थाने हस्तक्षेपादि सत्यपि स्थाने सचित्तोपरि स्थित्यादि वस्त्रादेर्वा मोचनं पनककुन्थ्वाद्याक्रान्तमुव्यवश्रावणादेस्त्यजनमयतनया कपाटार्गलदानादि वृथा पत्रपुष्पादित्रोटनं मृत्खटीवर्णिकादिमर्दनं वह्नयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि रात्रौ दिवाऽप्ययतनया यत् स्नानकेशग्रन्थनरंधनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधावनजलगालनादि च प्रमादाचरितं, श्लेष्मादीनां व्युत्सर्गेऽस्थगनाद्ययतनाऽपि प्रमादाचरितं मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात् , अधिकरणभूतस्यागतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि प्रमादाचरितं, स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि प्रमादाचरितं, अपिहितस्य प्रदीपचुल्हकादेर्धारणं चुल्हकोपरिचन्द्रोदयाप्रदानाद्यपि प्रमादाचरणं, चन्द्रोदये मृगसुन्दरीदृष्टान्तः। अशोधितेंधनधान्यजलादिव्यापारणमपि प्रमादाचरितं, पापोपदेशहिंस्रप्रदाने च भ्रातृपुत्रकलत्रमित्रादावन्यथा निर्वाहाद्यदर्शनाडुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले, अतश्चतुर्विधोऽप्यनर्थदण्डः सर्वथा विवेकिना त्याज्यः, तस्मिंश्च योऽतिचार इत्यादि पूर्ववदिति पञ्चविशगाथार्थः ॥ २५ ॥ अत्र पश्चातिचारान्निन्दति 'कन्दप्पे' त्यादि, कन्दर्पः-कामस्तद्धेतुर्वाक्प्रयोगोऽप्युपचारात्कन्दर्पः-रागादिविकारोद्दीपकं हास्यादिवचनमित्यर्थः १, | कौकुच्यं-भूनेत्रीष्ठनासाकरचरणवदनादिविकारगर्भ हास्यजनक विटचेष्टितं, येन हि स्वस्य परस्य च मोहोरेको हास्यं स्वस्य लाघवं च स्यात् , न तादृशं श्रावकस्य वक्तुं चेष्टितुं वा कल्पते, प्रमादात् तथाऽऽचरणे त्वतिचारः, एतौ द्वौ प्रमादाचरितरूपानर्थदण्डत्यागस्यातिचारी २, 'मोहरि त्ति मौखर्य-असभ्यासम्बद्धबहुभाषित्वं, मौखर्ये सति जातु पापोपदेशस्यापि सम्भवादति Jain Educati o nal For Private & Personel Use Only E njainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥ ३५॥ चारत्वं, मौखयं हि प्रायः सर्वानिष्टं कार्यविपत्तौ च विशेषानर्थहेतुः ३, 'अधिकरण'त्ति, संयुक्ताधिकरणता, अधिक्रियते* | अनर्थदनरकादिषु आत्माऽनेनेत्यधिकरणं-मुशलोदूखलादि संयुक्तं-अर्थक्रियायां सज्जीकृतं यद्वा संयुक्तं-सहितमधिकरणान्तरेणैव यथा ऊदूखलेन मुशलं हलेन फालः धनुषा शराः शकटेन युगं पेषण्या लोष्टकः कुठारेण दण्डः घरट्टिकापुटं द्वितीयपुटेने रतिचारः त्यादि, संयुक्तं च तदधिकरणं च २ तस्य भावः संयुक्ताधिकरणता, इह तावद्विवेकिना सज्जीकृतं शकटादि नावस्थाप्यं यतः तद्वीक्ष्य जनो लाति, निवारयितुं न शक्यते, असज्जीकृते तु स्वयमेव निवारितः स्यात् , एवमग्निरपि यदा गृहस्थैः स्वगृहे प्रज्वालितः स्यात्तदा प्रज्वालनीयः, चरणार्थ गवादिमोचनं हलशकटवाहनं गृहाटारम्भग्रामान्तरगमनाद्यपि प्रथमं न कुर्याद् । अधिकरणप्रवर्त्तनादिदोषसम्भवात् , अयं हिंस्रप्रदानपरिहारस्यातिचारः ४, "भोगअइरित्त'त्ति उपभोगपरिभोगातिरिक्तता, उपभोग्यपरिभोग्यवस्तूनां स्नानभोजनभोगपरिधानाद्यर्हाणामाधिक्यमित्यर्थः, तडागादौ स्नानाद्यवसरे हि तैलामलकादीनामा[धिक्येऽन्येऽपि तानि याचित्वा स्नानादौ प्रवर्त्तन्ते तथा चानर्थदण्डः, अत्रायमावश्यकचूर्युक्तो विधिः-पूर्व तावत् गृह एव स्नातव्यं, तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे बहिः स्नाति, गृहेऽपि स्मानभोजनताम्बूलपुष्पाद्युपस्कराल्पतैव वा गुणहेतुः, येषु च पुष्पफलादिषु कुन्थ्वादिविराधना तानि परिहरति, एष प्रमादाचरितविरतेरतिचारः ४, एतद्विषये यद् बद्धं तत् 'दण्डम्मि अणट्ठाए'त्ति अनर्थदण्डाख्ये तृतीये गुणवते निन्दामीति षडूविंशगाथार्थः २६ ॥ अत्र वीरसेनकुसुमश्रीज्ञातम् । उक्तानि त्रीणि गुणव्रतानि, सम्प्रति चत्वारि शिक्षात्रतानि प्रस्तुतानि, तेषु Jain Educat i ng For Private & Personel Use Only Paw.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ सामायिकव्रतस्वरूपं तदतीचा च प्रथमं सामायिकत्रतं मूलतस्तु नवमं, तच्च त्यक्तसावद्यकर्मणो मुहूर्त यावत् समताभावरूपं ज्ञेयं, उक्तञ्च-"सावजजोग- विरओ तिगुत्तो छसु संजओ। उयउत्तो जयमाणो, आया सामाइयं होइ ॥१॥ जो समो सबभूएसुं, तसेसुं थावरेसुं य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥२॥" सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विवक्षातः पूर्वाचार्यपरम्पराप्रामाण्याच्च जघन्यतोऽपि घटिकाद्वयमानं तत्कर्तव्यं, तथा च प्रतिक्रमणसूत्रचूर्णि:-'जाव नियम पन्जुवासामित्ति, जइवि सामण्णवयणमेयं, तहावि जहन्नओऽवि अंतोमुहुत्तं निअमे ठायचं, परओ वि समाहीए चिट्ठत्ति, एवंविधस्य सामायिकत्रतस्य पञ्चातिचारान् निन्दति| 'तिविहे दुप्पणिहाणे'त्यादि, त्रिविधं-त्रिप्रकारं, दुष्प्रणिधान-मनोवाक्कायानां दुष्टप्रयोगः, तत्र मनसा गृहहट्टादिसावधव्यापारचिन्तनं मनोदुष्प्रणिधानं प्रथमोऽतिचारः, तथा वाचा कर्कशादिसावाद्यभाषणं वाग्दुष्प्रणिधानं द्वितीयोऽतीचारः २, कायेनाप्रतिलिखिताप्रमार्जितभूमौ निषदनादि पादप्रसारणादि वा कायदुष्प्रणिधानं ३, अनवस्थानं-मुहूर्त्तादिवेला|वधेरपूरणं, यथाकथंचित् सामायिककरणं वा, यद्वा प्रतिनियतवेलाऽसद्भावेऽप्यनादरात् सामायिकाकरणमनवस्थानं, तथा 'स्मृतिविहीनं' इति निद्रादिप्राबल्यागृहादिचिन्तावैयग्र्यादा शून्यतया मया सामायिकं कृतमस्ति न वा? इति इयं वा मम सामायिकवेला इत्यादि यदा न स्मरति तदा विस्मृतिविहीनत्वं पञ्चमोऽतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, एतेषां पञ्चानामपि जीवस्य प्रमादबहुलतया अनाभोगादिनाऽतिचारत्वं, एतेषु सत्सु 'सामाइय'त्ति सप्तमीलोपात् सामायिके शिक्षाव्रते वितथकृते-सम्यगननुपालिते योऽतिचारस्तं, अथवा प्रथमे शिक्षाबते यद्वितथं कृतं तन्निन्दामि । सामायिकफलं वधारणा इति निद्रादिप्राबल्यागृहादिचिन्ताबहानत्वं पञ्चमोऽतिचारः, स्मृतिमलयात सप्तमीलोपात् सामायिक ।। Jain Educa For Private & Personel Use Only EXShow.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ चन्दनप्रतिक्रम णावचूरिः ॥ ३६ ॥ चैवमाहुः - " दिवसे २ लक्खं० ॥ १ ॥ बाणवई कोडीओ० ॥ २ ॥ तितवं तवमाणो जं नवि निदुवइ जम्मकोडीहिं । तं समभाविअचित्तो खवेइ कम्मं खणद्धेणं ॥ ३ ॥ जे केवि गया मुक्खं जेवि य गच्छंति जे गमिस्संति । ते सधे सामाइ अमाहप्पेणं मुणेअवा ॥ ४ ॥” इति सप्तविंशगाथार्थः २७ ॥ अत्र व्रते व्यवहारिपुत्रधनमित्रज्ञातम् ॥ उक्तं नवमं व्रतम्, इदानीं देशावकाशिकं नाम दशमं शिक्षात्रतं तु द्वितीयं तच्च पूर्वं योजनशतादिना यावज्जीवं गृहीतदिग्विरतिव्रतस्य यथाऽभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं सर्वत्रतसङ्क्षेपकरणरूपं वा स्याद्, मुहूर्त्ताद्यवधि, आरम्भैकदेशेऽवकाशः २ अवकाशः - अवस्थानं तेन निर्वृत्तं देशावकाशिकं, अथवा दिग्वतविशेष एव देशावकाशिकवतं, इयाँस्तु विशेषो - दिग्नतं यावज्जीवं संवत्सरं चतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्त्तादिपरिमाणमिति, अनेन च व्रतेन सर्वव्रतनियमानां प्रतिदिनं सङ्क्षेपः कार्यः स्यात्, अत एव 'सचित्त दब विगई' इत्यादि गाथोक्तनियमान् सम्प्रति प्रतिप्रातः श्राद्धा गृह्णन्ति सायं च संकोचयन्ति, प्रत्याख्यानप्रान्ते 'देसावगासियं पञ्चक्खामीत्यादिना गुरुसमक्षं व्रतं च प्रतिपद्यन्ते, स्वापाद्यवसरे च विशेषतः सर्वव्रतसङ्क्षेपरूपमिदं ग्रन्थिसहितादिना स्वीकार्य ॥ अथास्य पञ्चातिचारान्निन्दति 'आणवणे'त्यादि, गृहादौ देशावकाशिके कृते सति गृहादेर्बहिः स्थितं किञ्चिद्वस्तु यदा स्वयं प्रस्थितकर्म्मकरादिपार्श्वदानाययति तदानीमानयनप्रयोगः १, गृहादेर्बहिः स्वप्रयोजनाय प्रेषणादिना कर्मकरादिव्यापारणं प्रेष्यप्रयोगः २, गृहादेर्बहिः स्थितस्य स्वकार्यकारणार्थ व्रतभङ्गभिया साक्षादाह्वातुमशक्यतया दम्भादुच्चैः काशितादिशब्देनात्मानं ज्ञापयतः शब्दानुपातः ३, एवं निजरूपं दर्शयतो रूपानुपातः, निश्रेण्यादौ क्वाप्यारुह्य पररूपाणि प्रेक्षमाणस्य वा रूपानुपातः ४, गृहादेब - Jain Educationational देशावकाशिकव्रतख रूपं तदती चाराव ॥ ३६ ॥ jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ 索余,不能有空來宗 % % 流於表示未决不杀流流水流志米浓浓浓浓來宗亲家宋江水永流作法 हिर्लेप्टकाष्ठादिक्षेपणेन स्वकार्यस्मारणे पुद्गलक्षेपः, देशावकाशिकव्रतं हि मा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्य पौषधव्रतभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः, प्रत्युत स्वयंगमनादिव्यापारे ईर्यापथविशु-11 स्य स्वरूपं ध्यादिगुणाः, कर्मकरादेः पुनरनिपुणत्वनिःशूकत्वादिनेर्यासमित्यभावादिदोषा इत्यानयनप्रयोगादयो न कल्पन्ते, स्वयंगमना भेदाश्च दिना व्रतभङ्गो मे मा भूदिति व्रतसापेक्षत्वेनानाभोगादिना च प्रवृत्तरतिचारता, एतत्फलं चैवं-यथा हि केनचित् मान्त्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंशे एवानीयते, एवं धार्मिकेणाप्येतद्वतप्रयोगेण बहुसावधव्यापारः संक्षिप्यते. ततसोपे च कर्मणामपि सङ्केपस्ततश्च क्रमेण निःश्रेयसावाप्तिरित्यष्टाविंशगाथार्थः ॥ २८ ॥ अत्र नृपकोशाध्यक्षधनदसम्बन्धः ।। उक्तं दशमव्रतं, साम्प्रतं पौषधोपवासाख्यमेकादशं शिक्षाव्रतं तु तृतीयं, तत्र पोषं-पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पौषधः-अवश्यं अष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेन उपवसनं-अवस्थानं पौषधोपवासः, स चाहार १शरीरसत्कार २ ब्रह्मचर्य ३ अव्यापार ४ भेदाच्चतुर्की, पुनरेकैको द्विधा देशसर्वभेदाद्, एवमष्टौ भङ्गाः, तत्रैकाशननिर्विकृत्यादिकरणं देशत आहारपौषधः, सर्वतस्त्वहोरात्रं यावत् चतुर्विधाहारवर्जनरूपः २, एवं शरीरसत्कारपौषधादयोऽपि देशतः सर्वतश्च वाच्याः, यदा देशतः पौषधं करोति, तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तं, तदा सामायिक नियमात् करोति, अकरणे तु तत्फलेन वच्यते, सर्वतः पौषधं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां चोन्मुक्तमणिसुवर्णः प्रतिपद्य पठति पुस्तकं वाचयति धर्मध्यानं ध्यायति यथैतान गुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च सावद्यवर्जनरूपस्य सामायिकार्थस्य पौषधेनैव गतत्वेऽपि पौषधसामायिकद्वयलक्षणव्रतद्वयाराधनाभिप्रायादिना फलविशेषोऽभ्यूह्यः । न्धः । उक्तं दशामा सक्लेयस्ततश्च क्रमेण भवानीयते, एवं धार्मिचारता, एतत्फलं चत्र %%%%示兩宗宋梁宗宋宋永祚 Jain Educat w.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः पौषधे भोजनस्स अविरोध सिदिः ॥३७॥ अष्टानामपि भङ्गानां मध्ये पूर्वाचार्यपरम्परया सामाचारीविशेषणाहारपौषध एव देशसर्वभेदाद् द्विधापि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात् , शेषास्त्रयः पौषधाः सर्वतः एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधाद्, यतः सामायिके “सावजं जोगं पञ्चक्खामी त्युच्चार्यते, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव। ननु निरवद्यदेहसत्कारव्यापारयोः कस्माद्दोषः ?, उच्यते, विभूषालोभादिनिमित्तत्वेन, सामायिके सावधं योगं पच्चक्खामीत्युचार्यते शरीरसत्कारादिर्वय॑ते, न तु भोजनं, तस्य साधुवदुपासकस्याप्यनुमतत्वात् , उक्तञ्च निशीथभाष्ये पौषधिनमाश्रित्य"उद्दिट्टकडंपि सो भुंजेई"त्ति,श्रावकपतिक्रमणचूर्णावप्युक्तम्,-"जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खियं पारावित्ता आवस्सियं करित्ता ईरियासमिईए गंतुं घरं इरियावहियं पडिक्कमइ, आगमणालोयणं करेइ, चेईए वंदइ, तओ मुहं पायं पमजित्ता पाउंछणे निसीअइ, भायणं पमजइ, जहोचिए भोयणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओ वयणं पमज्जित्ता "असरसरं अचवचव"मिति गाथोक्तविधिना जायामायाए भुच्चा, फासुयजलेण मुहसुद्धिं काउं, नवकारसरणेण उट्ठाइ, देवे वंदइ, बंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतुं सज्झायंतो चिट्ठई"त्ति, अतो देशपौषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते, अथास्यातिचारान्निन्दति 'संथारुचारे'त्यादि, संस्तारो-दर्भतृणकम्बलीवस्त्रादिः, उपलक्षणत्वात् शय्यापीठफलकादि च, 'उच्चार'त्ति उच्चारप्रश्रवणभूमयो द्वादश २ विण्मूत्रस्थण्डिलानि, तत्रासहिष्णोः पौषधागारस्यान्तः षट् सहिष्णोश्च बहिः षटू, तेषामुपलक्षणत्वान्निष्ठयूतश्लेष्मप्रस्वेदादिस्थण्डिलानां च विधिः सम्यक्प्रत्युपेक्षणप्रमार्जनादिरूपः तत्र प्रमादः, अयमर्थः-संस्तारकशय्यादौ चक्षुषा ॥३७॥ in Educati o nal For Private Personel Use Only Lainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ Jain Education अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते चोपवेशनादि कुर्वतः प्रथमातिचारः १, एवं रजोहरणादिना अप्रमार्जिते दुष्प्रमार्जिते वा द्वितीयो - ऽतिचारः २, एवमुच्चारप्रश्रवणभूमीनामपि द्वावतीचारौ वाच्यौ । अत उक्तं 'तहे चेव'त्ति तथा चैव भवत्यनाभोगे-अनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४, तथा पौषधविधिवैपरीत्यं - पौषधस्य चतुर्विधस्यापि यथा प्रतिपन्नस्य विधिः - सम्यक्पालनं तस्य वैपरीत्यं - अन्यथाकरणं, असम्यकूपालनमित्यर्थः, यथा पौषधे कृते अतिक्षुधाद्यार्त्ततया पौषधे पूर्णे श्वः स्वार्थमाहार| पाकदेहसत्कारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतीति पञ्चमोऽतिचारः ५, 'भोयणभोअत्ति पाठान्तरं वा, तत्र भोजने - आहारे उपलक्षणत्वाद्देहसत्कारादौ चाभोगः- उपयोगो भोजनाभोगः, कदा पौषधं पूर्ण भविष्यति येनाहं स्वेच्छया भोजनादि करिष्ये इत्यादिध्यायतः पञ्चमोऽतिचारः, एषु पञ्चस्वतिचारेषु पौषधविधे वैपरीत्ये सति शेषं प्राग्वत् ॥ पौषधव्रते च शक्तौ सत्यां निर्जल एवोपवासो विधेयः, तदशक्तौ सजलोपवासाचाम्लाद्यपि कृत्वा पर्वसु पौषधत्रतं स्वीकार्यमेव, प्रायः सर्वसावद्यव्यापारवर्जनेन बहुफलत्वात् । इत्ये कोनत्रिंशगाथार्थः ॥ २९ ॥ अत्र व्रते च पुत्रद्वयज्ञातम् ॥ उक्तं एकादशं व्रतं, अधातिथिसंविभागाख्यं द्वादशं शिक्षात्रतं तु तुर्य, तत्र श्रावकस्यातिथिः साधुः, तस्यातिथेः सङ्गतः आधाकर्म्मादिद्वाचत्वारिंशद्दोषविरहितो विशिष्टो भागः - पश्चात् कर्मादिदोषपरिहारायांशदान रूपोऽतिथिसंविभागः, अयमर्थः - न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चान्नपानवस्त्रादीनां देश कालश्रद्धा सत्कारक्रमपूर्वकं परया भक्तया आत्मानुग्रह बुद्ध्या दानमतिथिसंविभागः, तत्र शाल्यौदनादिनिष्पत्तिभाग् देशः १, सुभिक्षदुर्भिक्षादिः कालः २, विशुद्धश्चित्तपरिणामः श्रद्धा ३, अभ्युत्थानासन दानवन्दनानुत्रजनादिः सत्कारः ४, यथासम्भवं पाकस्य पेयादिपरिपाठ्या प्रदानं क्रमः ५, तत्पूर्वकं, देशकालाद्यौचित्येनेत्यर्थः, आवश्यकचूर्णिपश्चा jonal पौषघव्रतस्वातीचारा अतिथिसंविभा गवतखरूपं च jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥३८॥ पौषधपार. णे विधिः 40202658-4-50-500 शकर्णिकाराद्युक्त इह चायं विधिः "श्रावकेण पौषधपारणके नियमात् साधुभ्यो दत्त्वा भोक्तव्यं, कथं?, भोजनस्य यदा कालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून्निमंत्रयति-भिक्षां गृह्णीतेति, साधूनां च तत्र का सामाचारी?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति, सच प्रथमायां यदि पौरुष्यां निमन्त्रयते अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद् गृह्यते, अथ नास्त्य सौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च, यो वोद्घाटपौरुष्यां पारयति पारणकवानऽन्यो वा तस्मै तदीयते, पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न युज्यते प्रेषयितुं, साधुः पुरतः श्रावस्तु मार्गतो गच्छति, ततोऽसौ गृहं गत्वा तावासनेन उपनिमन्त्रयते, यदि निविशते तदा भव्यं, अथ न तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, स्थित एव वाऽऽस्ते, अन्यैदीयते, साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेष गृहीतः, ततो वन्दित्वा विसर्जयति अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुंक्ते, यच्च साधुभ्यो न दत्तं तच्छ्रावकेण न भोक्तव्यं, यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन चिन्तयति यदि साधयोsभविष्यस्तदा निस्तारितोऽहमभविष्यमिति, एष पौषधपारणके विधिः, अन्यदा तु साधुभ्यो दत्त्वा भुंक्ते भुक्त्वा वा ददाति, एवं वस्त्रव्यापारणादावपि यथार्ह ज्ञेयं, एतव्रताराधनायैव प्रत्यहं श्रावकेण 'फासुएणं एसणिजे गं' इत्यादिना गुरूणां निमन्त्रणं क्रियते । अत्र अतिचारान्निन्दितुमाह 'सचित्ते निखिवणे' इत्यादि, देयस्यान्नपानादेरदानबुद्ध्याऽनाभोगसहसाकारादिना वा , सचित्ते-मृदादौ निक्षेपणं ! ॥३८॥ AN28805888888 Jan Education For Private Personel Use Only Mainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ अतिथिसंविभागवतस्यातीचाराः प्रथमोऽतिचारः १, एवं सचित्तेन पिधान-स्थगनं सचित्तपिधानं २, स्वकीयस्याप्यदानबुद्ध्यादिना परकीयत्वाभिधानं परकी-| यस्यापि वा दानबुद्ध्या स्वकीयत्वाभिधानं परव्यपदेशः, यद्वा विद्यमानमपि किञ्चिद् वस्तु याचितोऽमुकस्येदमस्ति तत्र गत्वा मार्गयत यूयमित्याह, अवज्ञया वा परेण दापयति, मृतस्य जीवतो वा परस्य पुण्यं भूयादिति परोद्देशेन ददाति वा स परव्यपदेशः ३, मत्सरः-कोपो, यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति, यद्वा परोन्नतिवैमनत्यं मत्सरः, केनचिन्निर्धनेनापि दानं दत्तं दृष्ट्वा किमेतस्मादप्यहं हीन इति मात्सर्यादानं चतुर्थः ४, उचितभिक्षावेलामतिक्रम्य सम्प्रत्येते न लास्यन्तीति धिया साधूनां निमन्त्रणं कालातिक्रमदानं, कोऽर्थश्च तेन दानेन?, यतः-"काले दिन्नस्स पहेणयस्स०॥१॥" एषु च मया निमन्त्रणादिना दीयमानमस्ति नवरं साधव एव न गृह्णन्ति, बहिवृत्त्या व्रतसापेक्षत्वादानान्तरायदुष्कर्मणा च मायाकरणादतिचारता, चउत्थेत्यादि पूर्ववत् , एतद्वतफलं दिव्यभोगसमृद्धिसाम्राज्यादितीर्थकृत्पदादि श्रीशालिभद्रमूलदेवाद्यान्त्याहदादीनाभिव सर्वप्रसिद्धं, वैपरीले तु दास्यदौर्गत्याद्यपीति त्रिंशगाथार्थः ॥ ३०॥ अत्र व्रते मित्रद्वय कथा । अथातिथिसंविभागवतस्य न केवलमेस एव प्रदर्शितरूपा अतिचारा निन्दाहीः किन्त्वन्येऽपि सन्तीति प्राह 'सुहिएसु अ' इत्यादि, साधुध्विति विशेष्यमनुक्तमपि संविभागवतप्रस्तावादध्याहार्य, ततः साधुषु, कीदृशेषु? सुष्ठ | हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कथम्भूतेषु ?, दुःखितेषु-रोगेण तपसा वा ग्लानीभूतेषु, उपधिरहितेषु वा, पुनः कीदृक्षु?, न स्वयं-स्वच्छन्देन यता-उद्यता अस्वयतास्तेषु, गुर्वाज्ञयैव विहरत्सु इत्यर्थः । या मया कृता अनुकम्पा-कृपा अन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, रागेण-खजनमित्रादिप्रेम्गा न तु गुणवत्त्वबुद्ध्या, तथा For Private Personel Use Only dw.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ चन्दनप्रतिक्रमणावचूरि दानातीचारा ॥३९॥ द्वेषेण, इह द्वेषः साधुनिन्दाऽख्यो, यथा धनधान्यादिरहिताः ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिका अमी उप- टम्भाऱ्या इत्येवं निन्दापूर्वा या अनुकम्पा सापि निन्दैव, अशुभदीर्घायुष्कहेतुत्वात् , यद्वा सुखितेषु दुःखितेषु वा असंयतेषु-पार्श्वस्थादिषु, शेषं तथैव, परं द्वेषेण "दगपाणं पुष्फफल"मित्यादितद्गतदोषदर्शनान्मत्सरेण असंयतेषु-पड्विधजीववधकेषु कुलिङ्गेषु, रागेणैकदेशग्रामगोत्रोत्पन्नादिप्रीत्या, द्वेषेण जिनप्रवचनप्रत्यनीकतादिदर्शनोत्थेन, ननु प्रवचनप्रत्यनीकादेर्दानमेव कुतः?, उच्यते, तद्भक्तभूपत्यादिभयात् , तदेवंविधं दानं निन्दामि गर्हामि, यत्पुनरौचित्येन दीनादिभ्यो दानं तदप्यनुकम्पादानं, तत्तु श्राद्धानामुचितमेव, जिनरुक्तत्वात् , तच्च न निन्दाह, तथा चोक्तं "दानं यत् प्रथमोपकारिणि न तन्यासः स एवार्यते, दीने याचनमूल्यमेव दयिते तत् किं न रागाश्रयात् ? । पात्रे यत्फलविस्तरप्रियतया तद्वार्धषीकं न |किं, तदानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते ॥१॥” इति एकत्रिंशगाथार्थः ॥ ३१॥ अधुना साधुसंविभागं प्रतीत्य कृत्याकरणप्रतिक्रमणाय आह 'साहसु संविभागों' इत्यादि, तपो-बाह्याभ्यन्तररूपं द्वादशधा अनशनादि, चरणं-सप्ततिभेदं "वयसमणे"त्यादिलक्षणं, करणमपि सप्ततिभेदं "पिण्डविसोही"त्यादिरूपं, एवं तपश्चरणकरणयुक्तेषु साधुषु सति प्रासुकदाने संविभागो न कृतस्तन्निन्दामि गहें चेत्यन्वयः, इह च चरणमध्ये तपसः सङ्घहे सत्यपि पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थ, “कडाणं कम्माणं पुविं दुच्चिन्नाणंपि वेइत्ता मुक्खो, नत्थि अवेइत्ता, तपसा वा झोसइत्ता” इति | द्वात्रिंशगाथार्थः॥३२॥ एवं द्वादश व्रतातिचारान् प्रतिक्रम्य संलेखनातिचारान् परिजिहीर्षुः सद्भावेन (तदभवने) प्रार्थनामाह Jain Educatio n al For Private Personal Use Only Nainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ संलेखनातीचाराः steiskDRESS RSREETalelaictatistiaNEERSERIESEASHARE इहलोए परलोए' इत्यादि, आशंसाप्रयोग इति सर्वत्र योज्यं, प्रतिक्रामकमाश्रित्य इहलोको-मनुष्यलोकः, तत्र आशंसा-अभिलापः प्रेत्य मानुषः स्यां राजा वा श्रेष्ठीत्यादिरूपस्तस्याः प्रयोगो-व्यापारः इहलोकाशंसाप्रयोगः १, परलोकोदेवभवादिस्ततो देवो देवेन्द्रो वा भवेयमित्यादिपरलोकाशंसाप्रयोगः २, तथा कश्चित्कृतानशनः प्रतिदिनं नानानगरग्रामसमागच्छदतुच्छ श्रीसङ्घविधीयमाननिःसमानमहोत्सवपरम्परानिरीक्षणादनेकनागरिकलोकप्रारम्भितनृत्यकलाकौशलसमुद्भूतप्रभूतशोभानिभालनान्मृदुमृदङ्गरंगद्वेणुवीणापटुपडप्रमुखसुखकारिवाद्यमाननानावाद्यवृन्दनिनादाकर्णनात् सुविहितगीतार्थयतिवरप्रारब्धश्रीसिद्धान्तपुस्तकवाचनादिबहुसन्मानाविर्भावनात् सुश्रावकश्रेणिप्रणीयमानसद्गुणोपबृंहणाश्रवणाच्चैवं मन्यते, यदुतप्रतिपन्नानशनस्यापि मम जीवितं सुचिरं श्रेयो, यतो मामुपदिश्यैवंविधा समृद्धिरिति जीविताशंसाप्रयोगः ३, तथा कश्चित्ककेशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावात् क्षुधाद्यानॊ नरः चिन्तयति-कदा म्रियेऽहमिति मरणाशंसप्रयोगः ४, चशब्दात् कामभोगाशंसाप्रयोगः, तत्र कामौ-शब्दरूपे भोगा:-गन्धरसस्पर्शास्तेषामाशंसाप्रयोगः, तथा इहलौकिकी पारलौकिकी वा सर्वथाऽप्याशंसा वर्जनीया, आशंसां हि कुर्वाणः प्रकृष्टधाराधकोऽपि हीनमेव फलं लभते, धर्मस्य चिन्तामणेरिवाशंसारूपतुच्छमूल्येन विक्रीतत्वात् , अत एव नव निदानान्यपि सिद्धान्तोक्तानि वर्जनीयानीति त्रयस्त्रिंशद्गाथार्थः ॥३३॥ उक्ताः संलेखनातिचाराः, तपोवीर्यातिचारास्तु "जो मे वयाइआरो” इति द्वितीयगाथायां च शब्दसूचितत्वेन सामान्यतः प्राक् प्रतिक्रान्ताः, विशेषतस्तु अल्पवक्तव्यत्वादिना नोक्ताः, एवं ज्ञानाद्याचारपञ्चकमाश्रित्य चतुर्विंशशतातिचाराणां श्रावक प्रति प्रतिक्रमणमुक्तं, अथ सर्वेऽप्यतिचारा मनोवाकाययोगसम्भवा अतस्तान् प्रतिक्रामन्नाह Jain Education For Private & Personel Use Only Nainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ चन्दनप्रतिक्रयणावचूरिः ॥ ४० ॥ Jain Educatio 'कारण काइस्से' त्यादि कायेन - वधादिकारिणा शरीरेण कृतः कायिकः तस्य, आपत्वादत्र दीर्घः, कायेन - गुरुदत्ततपःकायोत्सर्गाद्यनुष्ठानपरेण देहेन, हत्यादिस्वपातकस्मृत्यवधिनिषिद्धसर्वाहार पण्मासीकायोत्सर्गसिद्ध दृढप्रहारिवत् १, तथा वाचा सहसाऽभ्याख्यान दानादिरूपया कृतो वाचिकः तस्य वाचैव मिथ्यादुष्कृतभणनादिलक्षणया, श्री गौतमस्वामिवत्, गृहीतानशनानन्दश्राद्धपार्श्वे, एवं वाचिकस्य वाचा २, तथा मनसा देवतत्त्वादौ शङ्कादिकलुषेन कृतो मानसिकस्तस्य मनसा-हा दुष्कृतमित्याऽऽत्मनिन्दापरेण मनसैव अर्जितसप्तमनरकयोग्यकर्मक्षणान्तरोत्पन्नकेवलप्रसन्न चंद्र (जर्षिवत् ३, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति योगः, पञ्चम्यर्थेऽत्र षष्ठी, ततः कायेन कायिकाद् वाचा वाचिकान्मनसा मानसिकात् सर्वस्माद्रतातिचारान्निवर्त्तऽहमित्यर्थः, इति चतुस्त्रिंशगाथार्थः ॥ ३४ ॥ सामान्येन योगत्रयं प्रतिक्रम्य विशेषतस्तदेव प्रतिक्रमितुमाह 'वंदणवयेत्यादि, वन्दनं - चैत्यवन्दनं गुरुवन्दनं च तत्राद्यं द्रव्यतः पालकस्य भावतः शाम्बस्य, द्वितीयं द्रव्यतो वीरकस्य भावतः कृष्णस्य, विधिस्तु द्वयोरपि भाष्यतोऽवधार्यः, तथा व्रतानि - अणुव्रतादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, शिक्षा ग्रहणासेवनरूपा द्विधा, तत्र गृहिणां शिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदागमः - "सावगस्स जहणेणं अड्ड पवयणमायाओ, उक्कोसेण छज्जीवणिया, सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुग उहावेण सुणेइ"त्ति, आसेवन शिक्षा तु " नमस्कारेण विबोध” इत्यादिदिनकृत्यलक्षणा २, गौरवाणि - जात्यादिमदस्थानान्यष्टौ "जाइकुले"त्यादी नि मेतार्य हरिकेश मरीच्यादयोऽत्र ज्ञातानि, यद्वा त्रीणि गौरवाणि ऋद्धि १ रस २ सातगौरव ३ भेदात्, तत्र प्रभूतधनस्वजनादिभिर्गर्वकरणमृद्धिगौरवमिहैव लाघवाय, यथा दशार्णभद्रस्य सर्वपरमय श्रीवीरं विवन्दियोः १, रसेषु - मधुरान्नपानादिषु योगत्रयप्रतिक्रमणं 11 80 11 jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ गार्द्धा रसगौरवं महादोपाय, यथा मथुरामाचार्यादेः, स हि बहुश्रुतो रसलोल्यान्नित्यवासी मृत्वा पुरनिर्द्धमने यक्षोऽजनि २, मृदुशय्यासनादीन्द्रियार्थासक्तिः सातगौरवमिहैव लाघवाय, यथा शशिराजा देहलाल नैकरसस्तृतीयनरकं गतः ३, ततो वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा संज्ञा - आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्चतस्रः, अथवा आहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध ५ मान ६ माया ७ लोभ ८ लोक ९ ओघ १० रूपा दश, तथा कषायाःक्रोधमानमायालो भलक्षणाश्चत्वारः, प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणः संज्वलनाश्चेति षोडश भेदाः, एषां स्वरूपं चैवमाहुः -- "जाजीव १ वरिस २ चउमास ३ पक्खगा ४ निरय १ तिरिय २ नर ३ अमरा ४ । सम्माणु १-२ सबविरई ३ अहखायचरितघायकरा १ ॥ जलरेणु पुढविपचय० २ ॥ मायाऽवलेहिगोमुत्तिमिंढ० ३ ॥" एते सर्वेषां परिहार्याः, यतः - "जं अजियं चरितं ० १ ॥ तत्तमिणं सारमिणं० २ ॥ अत्र करटादयो दृष्टान्ताः, तथा दण्ड्यते - धर्म्मधनापहारेण प्राणी यैस्ते दण्डा अशुभमनोवाक्कायरूपाः, अत्र देवशर्म्मब्राह्मणादयो दृष्टान्ताः, तथा गुप्तिषु -अशुभमनोवाक्काय निरोधरूपासु तिसृषु, तथा ईर्ष्या १ भाषा २ एषणा ३ आदाननिक्षेपण ४ पारिष्ठापनिका ५ रूपासु पञ्चसु समितिषु चशब्दात् सम्यस्वप्रतिमाद्यशेषधर्म्मकृत्यपरिग्रहः, एतेषु निषिद्धकरणादिना योऽतिचारस्तं निन्दामीति पञ्चत्रिंशगाथार्थः ॥ ३५ ॥ ननु सर्वेऽप्यतिचाराः सामान्येन व्यक्त्या च प्रतिक्रान्ताः परं पुनर्गृहस्थः पङ्कायारम्भादिपापेष्वेव प्रवर्त्तते इति निरन्तरं बहुलदुष्कर्म्मबन्धकालुष्यसम्भवात् कथं नाम तस्य शुद्धिः ?, गजस्नानन्यायस्यैव भवनादित्याशङ्कायां सम्यग्दर्शनमहिमानं दर्शयन् प्रत्युत्तरमाह - 'सम्मदिट्ठी जीवो' इत्यादि व्याख्या, सम्यग् - अविपरीता दृष्टिः- बोधो यस्य स सम्यग्दृष्टिः जीवो, यद्यपि Jain Educationational ************************ कषायस्वरूपादि jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥ ४१ ॥ कथंचिदनिर्वाहात् पापं - कृष्याद्यारम्भं समाचरति किश्चिन्निर्वाहमात्रं, हुशब्दस्तथाऽपीत्यर्थः, अव्ययानामनेकार्थत्वात्, ततस्तथाऽप्यल्पः - प्रथमगुणत्रयापेक्षया स्तोकः, 'से'त्ति तस्य श्रावकस्य भवति बन्धो ज्ञानावरणादिकर्म्मणामिति शेषः, हेतुमाह| येन कारणेन निद्धंधसं- निर्दयमिति क्रियाविशेषणं, 'निद्धंधसो'ति पाठे तु निर्द्धधसो - निःशुकः सन्न कुरुते, जीवदयामूलसम्यग्धम्र्मोपलम्भेन सर्वकृत्येषु यतनापूर्वमेव प्रवर्त्तनात्, अत एव ह्येकस्मिन्नपि कृत्ये निर्दयत्वसदयत्वाभ्यां षडूविधलेश्यारूपपरिणामविशेषेण बवान्तरमागमे जम्बूखादकग्राम वधकदृष्टान्ताभ्यामुदितं - "जह जम्बूपायवेगो० १ ॥ कह पुण १ ते बितेगो० २ ॥ बीयाह किमम्हाणं० ३ ॥ गुच्छे चउत्थओ पुण० ४ ॥ दितस्सो० ५ ॥ हवइ पसाहा० ६ ॥ गामवहत्थ ० ७ ॥ वीओ माणुस० ८ ॥ इक्कं ता हरह धणं ९ ॥ सबे मारेहत्ति अ० १० ॥" एता गाथाः, इति षटूत्रिंशगाथार्थः ॥ ३६ ॥ ननु स्तोकस्यापि विषस्य विषमा गतिरिति अल्पोऽपि बन्धः संसारस्यैव हेतुरित्याशङ्कयाह 'तंपि हु पडिकमण'मित्यादि, तदपि सम्यग्दृष्टिना कृतमल्पं पापं सह प्रतिक्रमणेन - षडूविधावश्यकलक्षणेन वर्त्तत | इति सप्रतिक्रमणं, सपरितापं हा विरूपं कृतमिति पश्चात्तापसहितं, पकारस्य द्वित्वमार्षत्वात्, 'सप्पडियार' मिति पाठे सप्रति - चारं, प्रतिचारणा- लाभार्थं वणिग्वदायव्ययतोलनया प्रवृत्तिः, तदाह - " कह कह करेमि कह मा करेमि० ॥ १ ॥” सोत्तरगुणं च-गुरूपदिष्टप्रायश्चित्तचरणान्वितं क्षिप्रं शीघ्रं श्रावक उपशमयति-निष्कृतं करोति क्षपयति वा, हुशब्दोऽत्र एवार्थः, तत उपशमयत्येवेत्यर्थः, अत्र दृष्टान्तमाह-व्याधिमिव - साध्यं रोगं कासश्वासज्वरादिकं यथा सुशिक्षितो रोगनिदान चिकित्सा दिकुशलो वैद्यो वमनविरेचनलङ्घन निवातशयनादिनोपशमयतीति सप्तत्रिंशगाथार्थः ॥ ३७॥ दृष्टान्तान्तरेण पूर्वोक्तमेव स्पष्टयति- सम्यग्दर्शनमहिमा ॥ ४१ ॥ Page #101 -------------------------------------------------------------------------- ________________ Jain Education 'जहा विसं कुट्टगय' मित्यादि, विषं द्विधा - स्थावरं जङ्गमं च, स्थावरं द्रुमादीनां जङ्गमं वृश्चिकसर्पादीनां ततो यथा विषं कोष्ठकगतं - उदरगतं, व्याप्तशरीरमित्यर्थः, मन्त्रा - गारुडादयो मूलानि - तत्र पुष्यादीनि, अनेन तन्त्राद्यपि सूचितं, तेषु विशारदा-गुर्वाम्नायाभ्यासादिना दृष्टप्रत्ययाः विद्यामन्त्रवादिनो घ्नन्ति - नाशयन्ति मन्त्रैस्ततस्तत्पात्रं निर्विषं भवति, यद्यप्यसौ विषार्त्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुध्यते तथाऽप्यचिन्त्यो मणिमन्त्रौषधीनां प्रभाव इति तदक्षरश्रवणेनापि तस्य गुणः सम्प्रतिपद्यते, यथा स्थविरापुत्रस्य हंसस्य दुष्टाहिदष्टस्य निश्चेष्टस्य मान्त्रिकैस्त्यक्तस्य शोकार्त्तजनन्या मुहुर्मुहुर्हसहंसेति पुत्रनामग्रहणार्थं पूर्वं रात्रौ नानाविलापकरणं हंसेति गारुडमन्त्रबीजाक्षरश्रवणादेव सर्वाङ्गविषव्यपगमादि, यथा वा अज्ञातगुणोऽप्यग्निः प्रत्यासन्नो बालस्य शीतं व्यपनयति, जलं वा पीतं तृष्णां मुष्णाति, इक्षुगुडादिर्वा तस्य ( वान्ति) सुस्वादुतां तुष्टिं च पुष्णाति, एवं मतिमांद्यादिना सूत्राणां सम्यगर्थानवगमेऽपि प्रतिक्रमेण प्रतिक्रामकस्य कर्म्म| क्षयः स्यादिति भावः, लोकेऽपि श्रूयते कश्चित् केनचित् पृष्टः- आम्राणि लास्यसि राजादनानि वेति, तेनोक्तं आम्राणि न राजादनानि एवं लोकभाषयाऽन्यार्थेऽपि नारायणनामग्रहणात्तस्य राज्यादिमहाफलमभूदित्यष्टत्रिंशगाथार्थः ॥ ३८ ॥ दान्तिकं योजयति ' एवं अट्ठविहं कम्म 'मित्यादि, एवमष्टविधं ज्ञानावरणीयादि कर्म्म- रागद्वेषसमर्जितं गुरुपार्श्वे आलोचयन्नात्मसमक्षं निन्दंश्च क्षिप्रं - शीघ्रं हन्ति - जीवप्रदेशेभ्यो वियोजयति, सुश्रावको - जिनवचनवासितात्मा, सुश्रावक इत्यत्र सुशब्दः पूजार्थः, स च पट्र्स्थानयुक्तभाव श्रावकत्वस्य सूचकः, यतः - " कयवयकम्मो १ तह सीलवं च २ गुणवं च ३ उज्जुववहारी ४ । ************* सदृष्टान्त आलोच नाप्रभावः jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः ॥ ४२ ॥ Jain Education गुरुसुस्सूसो ५ पवयण कुसलो ६ खलु भावओ सो ॥ १ ॥ इत्येकोनचत्वारिंशगाथार्थः ॥ ३९ ॥ एनमेवार्थ सविशेषमाह - 'कयपावोsवी' त्यादि, पायति-शोषयति पुण्यं, पांशयति वा गुण्डयति जीवस्वरूपमिति पापं - द्व्यशीतिसङ्ख्याशुभकर्मप्रकृतिरूपं तद्धेतुकं हिंसाऽनृताद्यपि पापं ततः कृतजीववधादिपापोऽपि मनुष्यः पुमान् स्त्रीनपुंसको वा न तु तिर्यगू देवादिव, मनुष्याणामेव प्रतिक्रमणयोग्यत्वात्, आलोचितनिन्दितः - सम्यक् कृतालोचनानिन्दाविधिः क्वेत्याह-गुरुसकाशे - गुरुसमीपे, अगुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणायामालोचनायां शुद्ध्यभावात्, यतः - "अग्गीओ न वियाणइ सोहिं चरणस्स | देइ ऊहिअं । तो अप्पाणं आलोयगं च पाडेइ संसारे ॥ १॥" स्वयं च तीव्रतपसापि न शुद्धिर्यथेतोऽशीतितमचतुर्विंशतौ नृपपुत्री चतुरिकामृतधवान्त्यार्हदीक्षिता लक्षणार्या चटकयुग्मरतं वीक्ष्य दध्यौ - अर्हता किमेतन्नानुमतं ?, अवेदोऽसौ वेत्यादि, हिया नालोचितं, ततः बुद्ध्यैव (शुद्ध) दश वर्षाणि विकृतिवर्ज षष्ठाष्टमाद्यैः सार्द्धक्षपणकैः चत्वारि षोडश मास सक्षपणैर्विंशतिमाचामलैरेवं ५० वर्ष तपस्तपनेऽप्युग्रदुःखासङ्ख्यभवैः पद्मनाभतीर्थे सेत्स्यति, ततः सद्गुरुसमक्षं व्यक्तैवालोचयितव्यं - "जं कुणइ भावसलं अणुद्धि उत्तिमट्टकालम्मि । दुलहबोहीअत्तं अनंतसंसारिअत्तं च ॥ १ ॥ निट्ठविअपावपंका सम्मं आलोइडं गुरुसगासे । पत्ता अनंतसत्ता सासयसुक्खं अणावाहं ॥ २ ॥ " यथा स्वभगिन्यां स्वस्वामिपत्ल्यामासक्तः स्वामिराज्यच्छल ग्रहणद्रोहादिकृच्चन्द्रशेखरनृपः सम्यगालोच्य प्रव्रज्य सिद्धः, तत्सम्बन्धो मत्कृतविधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, आलोचनातः किमित्याह - भवत्यतिरेकलघुकः - पापभारापगमादतिशयेन लघुभूत इत्यर्थः क इव ?, अपहृतभार इव भारवहो, यथा धान्येन्धनलोहादिभारवाहकः शीर्षस्कन्धपृष्ठेभ्यस्तद्भारावतारणानन्तरमात्मानमतिशयेन लघुकं मन्यते तथा श्रावकोऽप्यालोचित - ional ********* आलोचनाय लक्ष्मणार्या ॥ ४२ ॥ jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ प्रतिक्रमणस्य प्रभाव: कालश्च निन्दिताखिलपाप इति चत्वारिंशगाथार्थः ॥ ४० ॥ सम्प्रति प्रतिक्रमणस्य मोक्षफलप्रापणद्वारेणापि माहात्म्यमाह| 'आवस्सएण एएणे'त्यादि, श्रावको यद्यपि बहुरजा-बहुबध्यमानका , बहुरतो वा-विविधसावद्यारम्भासक्तः, तथापीत्यध्याहाराद् आवश्यकेन-अवश्यकर्त्तव्येन एतेनेति सामायिक १ चतुर्विंशतिस्तव २ वन्दनक ३ प्रतिक्रमण ४ कायोत्सर्ग ५ प्रत्याख्यानरूपेण दुःखाना-शारीरमानसानां अन्तक्रियां-क्षयं करोति, अनन्तरहेतुर्यथाख्यातचारित्रं, तल्लाभे एवान्तक्रियाभावात्। तथापि परम्पराहेतुरिदमपि जायते, अयमर्थः-यतिवृत्तदौहृदरूपेण सामायिकाद्यावश्यकेनाभ्यस्यमानेन सात्मीकृत्य सर्वविरतिं तदाराधनतस्तद्भवेऽपि श्रावकस्य मोक्षः स्यात् । सामायिकाद्यावश्यकेनैव वा दुःखानां गृहिणोऽपि भावविशुद्ध्या भरतचक्र्यादेरिव केवलोत्पत्तिः सम्भवति, श्रूयन्ते च सामायिकादिपदमात्रादप्यनन्ताः सिद्धा इत्येकचत्वारिंशंगाथार्थः॥४१॥ अथ मनोवाकायप्रवृत्तीनामतिसूक्ष्मत्वादिन्द्रियहयानां चातिचपलत्वाज्जीवस्य चातिप्रमादबहुलत्वात् कियन्तोऽपराधाः स्मृतिपथमायान्ति, आलोचनाश्चि सर्वे, यद्भगवद्वचः-"पायच्छित्तस्स ठाणाई संखाईयाई गोयमा ! अणालोइयं (5) तु इकपि | ससलं मरणं मरइ,” अतो विस्मृतातिचारं सामान्येन प्रतिक्रमितुमाह 'आलोयणा बहुविहा' इत्यादि, आलोचना-गुरुभ्यो निजदुश्चरितकथनमुपचारात्तत्कारणभूता प्रमादक्रियाऽप्यालोचनोच्यते, बहुविधा-नानाप्रकारा, तद्धेतूनां बहुत्वात् , अत एवोपयोगपरस्यापि न स्मृता प्रतिक्रमणकाले-आलोचनानिंदागर्दाऽवसरे, प्रतिक्रमणस्य हि द्वौ कालौ-सूर्योदयोऽस्तमयनं च, सूर्योदयात् प्राक् प्रतिक्रमणमुपधिप्रतिलेखनं च यावता स्यात् तावन्मानः, सायं त्वावश्यके कृते यथा सन्ध्याविगमः स्यात्, इदं साधूनुद्दिश्योक्तमुत्सर्गेण श्रावकस्यापि ज्ञेयं, अपवादेन तु 案流杰宗本流流索泰杰杰帝忘流來冷光治宋东农冰而來來來來 व. प्र.८ Jan Educho For Private Personal use only dow.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमगावचूरि भावजिनस्थापना जिनवन्दना ॥४३॥ वृत्तिक्रियाद्युपरोधेनान्यथाऽपि, यतः-"वित्तिवुच्छेअम्मि उ गिहिणो सीयंति सबकिरिआओ। निरविक्खस्स उ जुत्तो संपुन्नो संयमो चेव ॥१॥" क विषये आलोचना ?, इत्याह-'मूलगुणे उत्तरगुणे' मूलगुणाः-पश्चाणुव्रतानि उत्तरगुणाः-सप्त गुणवतादीनि, एवं च विस्मृतातिचारस्य सामान्येनापि प्रतिक्रमणेन शुद्धिरित्यावेदितमिति द्वाचत्वारिंशगाथार्थः ॥ ४२ ॥ एवं प्रतिक्रमको दुष्कृतनिन्दादीन् विधाय विनयमूलधाराधनार्थ कायेनाभ्युत्थितः सन्| 'तस्स धम्मस्स केवलिपन्नत्तस्सेत्यादि, तस्य-गुरुपार्श्वे प्रतिपन्नस्य धर्मस्य-श्रावकधर्मस्य केवलिप्रज्ञप्तस्य अभ्युत्थितोऽस्म्याराधनायै उद्यतोऽहं सम्यक्पालनार्थ विरतश्च विराधनायाः-निवृत्तः खण्डनायास्त्रिविधेन-मनोवाक्कायैः प्रतिक्रान्तःप्रतिक्रमितव्यातिचारेभ्यो व्यावृत्तो वन्दे जिनाँश्चतुर्विंशतिं श्रीऋषभादिकान् क्षेत्रकालासन्नोपकारिणः, चतुर्विंशतिग्रहणात् पञ्चभरतपञ्चैरावतप्रभवान् उपलक्षणत्वात् पञ्चमहाविदेहगताँश्च जिनान् बन्दे, एवं “चउवीसजिणविणिग्गयकहाई" इत्यत्र प्रान्तगाथान्ते च भाव्यमिति त्रिचत्वारिंशगाथार्थः॥४३॥ एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थ लोकत्रयगतशाश्वताशाश्वतस्थापनाजिनवन्दनायाह_ 'जावंति चेइयाई उड्डे अ अहे अतिरिय' इत्यादि, यावन्ति चैत्यानि-जिनेन्द्रप्रतिमाः ऊर्द्धलोके-स्वर्गादौ अधो|लोके-भवनपतिभवनादौ तिर्यग्लोके-नन्दीश्वरादी अष्टापदादौ च सन्ति सर्वाणि तानि बन्दे, इह सन् तत्र सन्ति-विद्यमानानि अत्र स्थितः तत्रस्थानीति वा, नित्यप्रतिमासंख्यां त्वाह-"सट्ठी लक्खा गुणनवइ कोडि तेरकोडिसय बिंब भवणेसु ११३८९६००००००। तिय सय वीसा इगनवइ सहस्स लक्खतिगं तिरियं ३९१३२० ॥१॥ एगं कोडिसयं खलु बावन्ना ॥४३॥ Jain Educat i onal For Private Personal Use Only w.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ सर्वसाधुवन्दना कोडि चउणवइ लक्खा। चउचत्त सहस सगसय सट्ठी वेमाणि बिंबाणि १५२९४४४७६०॥२॥ पनरसकोडिसयाई० १५४२५८३६०८० ॥ ३॥” ज्योतिय॑न्तराणामसङ्ख्यभवनेषु प्रत्येकं चैत्यभावात् प्रतिमा असङ्ख्या इति चतुश्चत्वारिंशगाथार्थः ॥४४॥ अथ सर्वसाधुवन्दनार्थमाह 'जावंति केइ साहू' इत्यादि, यावन्तः केचित् साधवः केवलिपरमतदितरावधिऋजुविपुलमतिचतुर्दशदशनवपूर्विद्वादशैकादशाङ्गिजिनस्थविरकल्पिकयथालन्दिकपरिहारविशुद्धिकक्षीरमधुसर्पिराश्रवसम्भिन्नश्रोतःकोष्ठबुद्धिविद्याजङ्घाचारणपदानुसारिवैक्रियलब्धिकफविपुण्मलामर्शस्वेदकेशनखादिसर्वोषध्याशीविषपुलाकनिर्ग्रन्थस्नातकाचार्योपाध्यायप्रवर्तकादिभेदभिन्ना उत्कर्षतो नव कोटिसहस्रसङ्ख्या जघन्यतस्तु द्विकोटिसहस्रमिताः भरतैरावते महाविदेहे च पञ्चपञ्चभेदे, एवं पञ्चदशकर्मभूमिषु, चशब्दाद् व्यन्तरहरणादिनाऽकर्मभूम्यादिषु सन्ति सर्वेभ्यस्तेभ्यः प्रणतोऽस्मि त्रिविधेन-मनोवाक्कायैः, तत्र मनसा तद्गुणस्मरणगर्भबहुमानाद्वाचा-तन्नामोच्चारणात् कायेनेषच्छिरोनमनात् त्रिदण्डविरतेभ्यः-अशुभमनोवाक्काययोगविरतेभ्य इति पञ्चचत्वारिंशगाथार्थः ॥ ४५ ॥ एवमसौ प्रतिकमणकर्ता कृतसमस्तचैत्ययतिप्रणतिः प्रवर्द्धमानशुभतरपरिणामो भविष्यत्कालेऽपि शुभभावाशंसां करोति 'चिरसंचियपावपणासणीई' चिरसञ्चितपापप्रणाशिन्या भवशतसहस्रमथन्या, अत्रोपलक्षणत्वादनन्ता भवा द्रष्टव्याः, चतुर्विंशतिजिनेभ्यो बीजेभ्योऽङ्करवद्विनिर्गतया कथया तन्नामोत्कीर्तनतद्गुणगानतच्चरितवर्णनादिकया वचनपद्धत्या जिनार्चने पुष्पाहिदष्टकायोत्सर्गस्थनागकेतोरिव सद्योऽपि केवलप्रदायिन्या 'वोलंतुति ब्रजन्तु 'में मम दिवसा-अहो 來來來來來來來來來來來东市未来充水本來在右未來六名余东未冷心 Join Educatio n al alinerary Page #106 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रम गावचूरिः ॥ ४४ ॥ Jain Education रात्राणि, बोधिप्रार्थनवन्न दोषायैतत्प्रार्थनमिति षट्चत्वारिंशगाथार्थः ॥ ४६ ॥ अथ मङ्गलपूर्व जन्मान्तरेऽपि समाधिं बोधिं च प्रार्थयते 'मम मंगले' त्यादि, मम मङ्गलं अर्हन्तः सिद्धाः साधवः श्रुतं च- अङ्गोपाङ्गाद्यागमः धर्मः - श्रुतचारित्रधर्मात्मकः, | चशब्दाल्लोकोत्तमाश्च शरणं चेति द्रष्टव्यं, "चत्तारि मंगलं" इत्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्म्मान्तर्गतत्वेऽपि श्रुतस्य मङ्गलतया पृथगुपादानं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थ, तदाहु:- " हयं नाणं कियाहीणं० ॥ १ ॥” | इत्यादि, तथा सम्यग्दृष्टयः अर्हत्पाक्षिका देवा देव्यश्चेत्येकशेषाद्देवा-धरणेन्द्राम्बिकायक्षादयो, ददतु- प्रयच्छन्तु समाधिं-चित्तस्वास्थ्यं, समाधिर्हि मूलं सर्वधर्माणां स्कन्ध इव शाखानां, शाखा वा प्रशाखानां, पुष्पं वा फलस्य, बीजं वाङ्कुरस्य, चित्तस्वास्थ्यं विना विशिष्टानुष्ठानस्यापि कष्टानुष्ठानप्रायत्वात्, समाधिश्चाधिव्याधिभिर्विधूयते त्वन्निरोधश्च तद्धेतुकोपसर्गनिवारणेन स्यादिति तत्प्रार्थना, बोधिं - परलोके जिनधर्म्मप्राप्तिं यतः - " सावयघरम्मि वर हुज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई मा राया चक्कवट्टीवि ॥ १ ॥” कश्चिद्वदति - ते देवाः समाधिबोधिदाने किं समर्था न वा ? यद्यसमर्थाः तर्हि तत्प्रार्थनस्यैव वैयर्थ्य, यदि समर्थास्तर्हि दूर भव्या भव्येभ्यः किं न यच्छन्ति ?, अथैवं मन्यते योग्यानामेव समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः ?, अत्रोत्तरं, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु सर्वनय समूहात्मकस्याद्वादवादिनः “सामग्री वै जनिके" तिवचनात्, यथा हि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथा २ प्रत्यूहव्यूहनिराकरणेन ional **************444-4 समाधिबोधि प्रार्थना 11 88 11 jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ देवादिषार्थनाविषये शङ्कासमाधाने देवा अपि समाधिबोधिदाने समर्थाः स्युः, मेतार्यस्य प्राग्भवमित्रसुर इवेति फलवती तत्प्रार्थना, ननु देवादिषु प्रार्थनाबहुमा प्रार्थनाबहुमा- नादिकरणे कथं न सम्यक्त्वमालिन्यं, उच्यते, न हि ते मोक्षं दास्यन्तीति प्रार्थ्यन्ते बहु मन्यन्ते च, किंतु धर्मध्यानकरणे अन्तरायं निराकुर्वन्तीति, न चैवं कश्चिद्दोषः, पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाच्च, उक्तं चावश्यकचूर्णी श्रीवजखामिचरित्रे-"तत्थ य अम्भासे अन्नो गिरी, तं गया, तत्थ य देवयाए काउस्सग्गो कओ, सावि अब्भुट्टिया-अणुग्गहत्ति, अणुण्णायमिति, आवश्यककायोत्सर्गनियुक्तावपि-"चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए । पक्खिय सिज्जसुरीए करंति चाउम्मासिए वेगे ॥१॥" तदेवं प्रार्थनाकरणेऽपि न काचिदयुक्तिरिति सप्तचत्वारिंशगाथार्थः ॥४७॥ ननु येनैतानि व्रतानि स्वीकृतानि स प्रतिक्रामतु, न त्वन्यः, अस्वीकृतेऽतीचारासम्भवात् , ग्रामसद्भावे एव सीमाकरणमर्हति ?, तदयुक्तं, द्वावपि प्रतिक्रामेतां, यतो नातिचारेष्वेव प्रतिक्रमणं, किन्तु चतुर्ष स्थानेष्वपि, तान्येवाह 'पडिसिद्धाणं करणे'त्यादि, श्राद्धस्यापि सिद्धान्ते प्रतिषिद्धानि स्थूलप्राणातिपातादीनि अष्टादश पापस्थानानि, एतेषां निषिद्धानां करणे १, तथा कृत्यानां "नवकारेण विबोहो" इत्यादि श्रुतोक्तश्राद्धदिनकृत्यानां स्वीकृतदेवार्चादिनियमानां वा अकरणे २, तथा आज्ञाग्राह्याणां निगोदादिसूक्ष्मार्थानामश्रद्धाने ३, तथा विपरीतप्ररूपणा-उन्मार्गदेशना, इयं च दुरन्तदुःखहेतुर्मरीच्यादिषु, अस्यां चाऽनाभोगादिना कृतायां प्रतिक्रमणं भवतीति ४, इत्यष्टचत्वारिंशगाथार्थः ॥ ४८ ॥ उक्तं सविषयं सहेतुकं च प्रतिक्रमणं, सम्प्रत्यनादिसंसारान्तर्गतानां सर्वेषां जीवानां नानाभवेष्वन्योऽन्यं वैरसम्भवात्तत्क्षमणेन प्रतिक्रमणमाह Jain Educa t ion Movw.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः सर्वजीवक्षमापना ॥४५॥ 'खामेमि सबजी' इत्यादि, क्षमयामि मर्षयामीत्यर्थः, सर्वान् जीवान् अनन्तभवेष्वज्ञानमोहावृतेन पीडितान् अहं, सर्वे जीवा क्षमन्तु-मर्षन्तु मे दुश्चेष्टितं, एतावता मामाश्रित्याक्षान्तिहेतुकस्तेषां कर्मबन्धो मा भूदितिकारुण्यं सूचितं, हेतुमाहयतो मैत्री मे सर्वभूतेषु-सर्वसत्त्वेषु, वैरं-अप्रीतिर्मम न केनचित्-विघ्नकृत्प्राणिना सह, कोऽर्थः-मुक्तिलाभहेतुभिस्तान सर्वान् यथाशक्ति मुक्तिं लम्भयामि, न च केषांचिद्विघ्नकृतामपि विघ्ने वर्तेऽहं, न च निन्दकादीनपि द्वेष्मि, ज्ञाततत्त्वत्वात् , मैत्री चैवमाहुः-"मा कार्षीत् कोऽपि पापानि० ॥१॥" वैरं च स्वल्पमपि अनल्पानर्थकृद्भवद्येऽपि, तद्यथा-कौरवपाण्डवादीनामिवाष्टादशाक्षोहिणीक्षयादिहेतुः चेटककोणिकयोरिव वा, यदुक्तं पञ्चमाङ्गाविसंवादि-"चेडयकोणियजुज्ञे चुलसी छन्नउअ लक्ख मणुयाणं । रहमुसलंमि अ नेआ महासिलाकंटए चेव ॥१॥ वरुणो सोहममि तस्स य मित्तो अ माणुसगईए । नवलक्खमच्छउअरे सेसा पुण तिरियनरएसु ॥ २ ॥ कालादओ वि मरिउं चउत्थपुढवीइ दसवि उप्पन्ना। तत्तो ते उबट्टा सिज्झिस्संति विदेहम्मि ॥ ३ ॥ तेसिपि अ जणणीओ वीरसगासम्मि पबईआओ। उस्सप्पिणी इमीसे न एरिसो अन्नसंगामो ॥४॥" परत्र तु वैरं भवपरम्परानुयायि कमठमरुभूत्यादीनामपि, पठन्त्यपि-"वैरविश्वानरव्याधि० ॥१॥" क्षमाप्रधानश्च जैनधर्मः, श्रीवीरजिनेन स्वयं तथादर्शितत्वात् , “इच्छामि” इत्यादौ च तस्या एव प्राधान्येन भणनात् , अभाणि च-"खंती सुहाण मूलं ॥१॥" क्षमाफलं च कूरगडुकादीनामिव तद्भवे केवलज्ञानलाभादि प्रतीतं, अतः क्षमामात्य धर्मार्थिना वैरं त्याज्यमेवेत्येकोनपञ्चाशगाथार्थः ॥४९॥ सम्प्रति प्रतिक्रमणाध्ययनमुपसंहरन्नुत्तरोत्तरधर्मवृद्ध्यर्थमन्त्यमङ्गलमाह ॥ ४५ ।। Join Education International _jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ अन्त्यमङ्ग ___ 'एवमहं आलोइय' इत्यादि, एवं प्रकारेणाहं सम्यगालोच्य गुरोनिवेद्य, निन्दित्वा दुष्कृतमिति स्वसमक्षं, गर्हित्वा तदेव गुरुसमक्षं, जुगुप्सित्वा-धिग् मां पापकारिणं इत्यादिना सम्यगिति सर्वत्र योज्यं 'दुर्गछियं' इति पाठे तु एवमालोच्य निन्दि-| त्वा गर्हित्वा जुगुप्सितं दुश्चिकित्सितं वाऽतिचारजातं सम्यग् त्रिविधेन-मनोवाकायलक्षणेन प्रतिक्रान्तः सन्-कृतप्रतिक्रमणश्चतुर्विंशतिं जिनान् वन्दे इति प्रान्तगाथार्थः ॥५०॥ इति प्रतिक्रमणवन्दनकसूत्रावरिः समाप्ता ॥ ग्रन्थस्यैव प्रमाणं तु, सहस्रद्वितयं पुनः । ग्रन्थस्य वाचोग्मि (ग्वेत्रा) कर्ता पुरुषेण वेदिता (१) ॥१॥ ग्रन्थाग्रम् २०००॥ शुभं भवतु । इति श्रीरत्नशेखरसूरीश्वरवृत्त्यनुगता तु वन्दनप्रतिक्रमणावचूरिः समाप्ता ॥ इति श्रेष्ठि-देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-प्रन्थाङ्कः १०० ॥ श्री ।। Jan Educat i ona hw.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ अवचूरिकृतानि सूत्राणि प्रतिक्रमणावचूरिः WWWWWWWWWWWWWWWWWWWWWWWWWWWWWWWWWWWWW ॥४६॥ VAAAAAAAAAAYS इति श्रीरत्नशेखरसूरीश्वर-वृत्त्यनुगता हुँश्रीवन्दनप्रतिक्रमणावचूरिः समाप्ता। TODAVARAN 瓜瓜瓜瓜瓜瓜瓜瓜愿愿愿愿愿愿愿愿愿愿瓜瓜瓜瓜瓜瓜瓜瓜瓜瓜瓜瓜, ॥४६॥ Jain Education For Private & Personel Use Only jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् अवचूरिकृतानि वन्दनप्रतिक्रमणसूत्राणि पश्चनमस्कारसूत्रम् — नमो अरिहंताणं १, नमो सिद्धाणं २, नमो आयरियाणं ३, नमो उवज्झायाणं ४, नमो लोए सबसाहूणं ५ ।। 'एसो पंचनमुक्कारो ६, सापावप्पणासणो ७ । मंगलाणं च सबेसेिं, पढमं हवइ मंगलं ८ ॥ १ ॥ ( अव० प० १ ) ईर्यापथिकीसूत्रम् — इच्छामि पडिकमिउं, इरियाबहियाए विराहणाए १, गमणागमणे २, पाणकमणे बीयरक्कमणे हरियक्कमणे ३, ओसाउसिंगपणगद्गमट्टिम कडासंताणासंक्रमणे ४, जे मे जीवा विराहिया ५, एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया ६, अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणाओ ठाणं संकामिया जीवियाओ ववरोविया ७ तस्स मिच्छामि दुक्कडं ८ । ( १०२ ) उत्तरी करणसूत्रम् — तरस उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए ठामि काउस्सगं । ( प० २) कायोत्सर्गसूत्रम् — अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उडएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठीसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्य मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि । ( प० ३ ) Jain Education ional अवचूरिकृतानि सूत्राणि Page #112 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः परि०१ अवचूरिकृतानि सूत्राणि ॥४७॥ शक्रस्तवः-नमोऽत्थु णं अरिहंताणं भगवंताणं १, आइगराणं तित्थयराणं सयंसंबुद्धाणं २, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं ३, लोगुत्तमाणं लोगणाहाणं लोगहियाणं, लोगपईवाणं लोगपज्जोअगराणं ४, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं ५, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं ६, अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं ७, जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८, सवन्नृणं सबदरिसीणं सिवमयलमरुयमणतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं ९। 'जे अ अईआ सिद्धा जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा, सत्वे तिविहेण वंदामि ॥ १ ॥ (प० ३-५) चैत्यस्तवः-अरिहन्तचेइयाणं करेमि काउस्सरगं वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए बोहिलाभवत्तिआए निरुवसग्गवत्तिआए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं । (प०५-६) नामस्तवः-लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्स, चउवीसंपि केवली ॥१॥ उसभमजिअं च वंदे, संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्फदंतं, सीयल सिजंस वासुपुजं च । विमलमणतं च जिणं, धम्म संतिं च वंदामि ॥ ३ ॥ कुंथु अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं च । वंदामि रिट्टनेमिं, पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहूअरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५॥ कित्तिय| वंदियमहिया, जेए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभ, समाहिवरमुत्तमं किंतु ॥६॥ चंदेसु निम्मलयरा, आइचेसु अहि पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ।। ७ ।। (प०६-८) ॥४७॥ Jain Educationalamaanal For Private 3. Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ अवचूरिकृतानि सूत्राणि चैत्यस्तवः-सवलोए अरिहन्तचेइयाणं करेमि काउस्सग्गं बंदणवत्तिआए० । (५० ८) श्रुतस्तवः-पुक्खरवरदीवडे, धायइसंडे य जंबूदीवे य । भरहेरवयविदेहे, धम्माइगरे णमंसामि ॥११॥ तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स ॥२॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। को देवदाणवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलब्भ करे पमायं? ॥३॥ सिद्धे भो! पयओ णमो जिणमए नंदी सया संजमे, देवंनागसुवण्णकिण्णरगणस्सन्भूअभावथिए । लोगो जत्थ पइडिओ जगमिणं तेलोकमच्चासुरं, धम्मो बट्टउ सासओ विजयओ धम्मुत्तरं वड्डउ ॥४॥ सुयस्स भगवओ करेमि काउस्सग्ग० । (५० ८-९) सिद्धस्तवः-सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं नमो सया सवसिद्धाणं ।। १ ।। जो देवाणवि देवो जं| | देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥ २ ॥ इक्कोवि नमुक्कारो जिणवरवसहस्स बद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ २॥ उजिंतसेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टि अरिहनेमि नमसामि ॥ ४॥ चत्तारि अह दस दो य वंदिया जिणवरा चउवीसं । परमट्ठनिट्ठियट्ठा सिद्धा सिद्धिं मम दिसन्तु ॥ ५॥ (१०-९-१०) सुरस्मृतिसूत्रम्-वेयावच्चगराणं संतिगराणं सम्मद्दिट्ठिसमाहिगराणं करेमि काउस्सग्गं अन्नत्थ० । (प० १०) प्रणिधानसूत्रम्-जय वीयराय ! जगगुरु ! होउ मम तुहप्पभावओ भयवं! । भवनिवेओ मग्गाणुसारिआ इट्टफलसिद्धी ॥१॥ लोगविरुद्धच्चाओ गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तबयणसेवणा आभवमखण्डा ॥२॥ वारिजइ जइवि निआणबंधणं वीअराअ! Jain Educa For Private Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः परि०१ अवचूरिकृतानि सूत्राणि ॥४८॥ तुह समए । तहवि मम हुज सेवा भवे भवे तुम्ह चलणाणं ॥३॥ दुक्खखओ कम्मक्खउ समाहिमरणं च बोहिलाभो अ। संपजउ मह एअं, तुह नाह ! पणामकरणेणं ॥ ४ ॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैन जयति शासनम् ॥ ५ ॥ (प० १०) द्वादशावर्त्तवन्दनकसूत्रम्-इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए, अणुजाणह मे मिउग्गह, निसीहि, अ-हो का-यं का-य संफासं खमणिजो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो?, ज-ता-भे?, ज-ब-णि जं-च-भे? खामेमि खमासमणो! देवसि वइक्कम, आवस्सिआए पडिकमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सघकालियाए सबमिच्छोवयाराए सबधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खामसमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । (प०१३-१४) ___ अतिचारालोचना-इच्छाकारेण संदिसह भगवन् देवसियं आलोउं ?, इच्छं आलोएमि जो मे देवसिओ अइआरो को काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअबो असावगपाउग्गो नाणे दसणे चरित्ताचरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हमणुबयाणं तिण्हं गुणवयाणं चउण्हं सिक्खावयाणं बारसविहस्स | सावगधम्मस्स जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं । (प०१४-१५) प्रतिक्रमणवीजसूत्रम्-सबस्सवि देवसिअ दुचिंतिअ दुब्भासिअ दुश्चिट्ठिअ इच्छाकारेण संदिसह भगवन् !, (गुरुः 'पडिकमह')। तस्स मिच्छामि दुकडं । (५० १५) ॥४८॥ Jain Educational For Private & Personel Use Only jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ क्षामणासूत्रम्-इच्छाकारेण संदिसह भगवन् ! अब्भुडिओमि अम्भितरदेवसि खामेउं ?, इच्छं, खामेमि देवसियं, जंकिंचि अपत्ति परपत्ति भत्ते पाणे विणए वेआवच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुन्भे जाणह अहं न जाणामि तस्स मिच्छामि दुक्कडं । (प० १५) । प्रत्याख्यानानि (१०)-उग्गए सूरे नमुक्कारसहियं पञ्चक्खामि, चउव्विहंपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरामि १ । (प०१६) पोरिसीयं पञ्चक्खामि, उग्गए सूरे चउबिपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सवसमाहिवत्तियागरेणं वोसिरामि २। (प० १६) । सूरे उग्गए पुरिमुव पञ्चक्खामि, चउविहंपि आहार-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ३ । (प० १७) एगासणं पञ्चक्खामि, चउबिहंपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंदणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ४ । (१७) ____ एगठाणं पञ्चक्खामि, चउविहंपि आहार-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं गुरुअब्भुट्ठाणेणं पारिद्वावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ५ । (५० १७) 亦於治本次來完次臨究亦深深深深除許亦深深院洲深號张 व. प्र.९ Jain Educat onal For Private & Personel Use Only s ow.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ चन्दनप्रतिक्रम णावचूरिः परि० १ ॥ ४९ ॥ Jain Educatic DERER*****81851 आयंबिलं पञ्चक्खामि, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं परिद्वावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेण वोसिरामि ६ । ( प० १७ ) सूरे उग्गए अभत्तङ्कं पक्खामि, चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सङ्घसमाहिबत्तियागारेणं वोसिरामि ७ । (प०१७ ) पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरामि ८ । (प०१७) दिवसचरिमं भवचरिमं वा पच्चक्खामि, चउबिपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं वोसिरामि ९ । ( प० १७ ) अंगुट्ठसहियं मुट्ठिसहियं पञ्चक्खामि चउविपि आहारं असणं० । विगइओ पञ्चक्खामि, अन्नत्थणा भोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिपणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेण वोसिरामि १० । (प०१७-१८ ) सामायिकसूत्रम् — करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि, दुविहं तिविद्देणं - मणेणं वायाए काएणं न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( १० १९ ) प्रतिक्रमणसूत्रम् - वंदित्तु सवसिद्धे, धम्मायरिए अ सबसाहू अ । इच्छामि पडिक्कमिडं, सावगधम्माइआरस्स ॥ १ ॥ जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ । सुहुमो अ बायरो वा, तं निंदे तं च गरिहामि ॥ २ ॥ दुविहे परिग्गहंमी, सावज्जे बहुविहे अ ********* ********EEPERSEVER अवचूरि कृतानि सूत्राणि ॥ ४९ ॥ w.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Educat आरंभे । कारावणे अ करणे, पडिकमे देसिअं सवं ॥ ३ ॥ जं बद्धमिंदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व, तं निंदे तं च गरिह मि ॥ ४ ॥ आगमणे निग्गमणे, ठाणे चकमणे अणाभोगे । अभिओगे अ निओगे, पडिक मे देसिअं सबं ॥ ५ ॥ संका कंख विगच्छा पसंस तह संथवो कुलिंगीसुं । सम्मन्तस्सइआरे, पडिक्कमे देसिअं सवं ||६|| छक्कायसमारंभे, पयणे अ पयावणे अ जे दोसा । अत्तट्टा य परट्ठा, उभयट्ठा चैव तं निंदे ॥ ७ ॥ पंचण्हमणुवयाणं, गुणवयाणं च तिण्हमइयारे । सिक्खाणं च चउन्हं पडिक्कमे देसिअं सबं ॥ ८ ॥ पढमे अणुवयंमी, थूलगपाणाइवायविरईओ । आयरिअमप्पसत्थे, इत्थ पमायप्प संगेणं ॥ ९ ॥ वह बंध छविच्छेए अइभारे भत्तपाणवुच्छेए । पढमवयस्सइआरे, पडिकमे देसिअं सबं ॥ १० ॥ बीए अणुवयंमी, परिथूलगअलिअवयणविरईओ । आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥ ११ ॥ सहसा रहस्स दारे, मोसुवएसे अ कूडलेहे अ । वीयं वयस्सइआरे, पडिक्कमे देसिअं सवं ॥ १२ ॥ तइए अणुवयंमी, थूलगपर बहरणविरईओ । आयरिअमप्पसत्ये, इत्थ पमायप्पसंगेणं ॥ १३ ॥ तेन हडप्पओगे, तप्पडिरूवे विरुद्धगमणे अ । कूडतुलकूडमाणे, पडिक्कमे देसिअं सवं ॥ १४ ॥ चउत्थे अणुवयंमी, निचं परदारगमण विरईओ । आयरिअमप्पसत्थे, इत्थ पमायप्प संगेणं ॥ १५ ॥ अपरिग्गहिया इत्तर अणंग वीवाह तिवअणुरागे । चउत्थवयस्सइआरे, पडिक्कमे देसिअं सवं ॥ १६ ॥ इत्तो अणुवए पंचमंमि | आयरिअमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थ पमायप्प संगेणं १७ ॥ धणधन्न खित्तवत्थू, रुप्पसुवन्ने अ कुविअपरिमाणे । दुपए चउप्पयंमि, पडिक्कमे देसिअं सबं || १८ || गमणस्स य परिमाणे, दिसासु उ अहे अ तिरिअं च । वुढि सहअंतरद्धा पढमंमि गुणधर निंदे ॥ १९ ॥ मज्जमि य मंसंमि अ, पुष्फे अ फले अ गंधमले अ । उवभोगपरीभोगे, बीयंमि गुणवए निंदे ॥ २० ॥ सच्चिते पडिबद्धे, अपोलदुप्पोलिअं च आहारे । तुच्छोसहिभक्खणया पडिक्कमे देसिअं सबं ॥ २१ ॥ इंगाली वणसाडी, भाडी फोडी सुवज्जए कम्मं । rational Page #118 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः परि०१ अवचूरिकृतानि सूत्राणि ॥५०॥ | वाणिजं चेव य दंतलक्खरसकेसविसविसयं ॥ २२॥ एवं खु जंतपीलणकम्म निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वजिज्जा ॥ २३ ॥ सस्थग्गिमुसलजंतगतणकट्टे मंतमूलभेसजे । दिन्ने दवाविए वा, पडिकमे देसि सवं ॥ २४ ॥ हाणुवट्टणवण्णगविलेवणे सह| रूबरसगंधे । वत्थासणआभरणे, पडिकमे देसि सवं ॥ २५ ॥ कंदप्पे कुकुइए, मोहरि अहिगरण भोगअइरित्ते। दंडमि अणट्ठाए, तइअमि गुणश्वर निंदे ॥ २६ ॥ तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सइविहूणे । सामाइअ वितहकए, पढमे सिक्खावए निंदे ॥ २७॥ आणवणे पेसवणे, सद्दे रूवे अ पुग्गलक्खेवे । देसावगासिमी, बीए सिक्खावए निंदे ॥ २८ ॥ संथारुच्चारविही पमाय तह चेव भोयणाभोए । | पोसह विहि विवरीए, तइए सिक्खावए निदे ॥ २९ ॥ सञ्चित्ते निक्खिवणे, पिहिणे ववश्स मच्छरे चेव । कालाइकमदाणे, चउत्थे सिक्खावए निंदे ॥३०॥ सुहिएसु य दुहिएसु य जा मे अस्संजएसु अणुकंपा। रागेण व दोसेण व, तं निदे तं च गरिहामि ॥३१।। साहूसु संविभागो, न कओ तवचरणकरणजुत्तेसुं । संते फासुयदाणे, तं निंदे तं च गरिहामि ।। ३२ ॥ इहलोए परलोए, जीवियमरणे य आससपओगे । | पंचविहो अइयारो, मा मज्झ हुज मरणंते ॥ ३३ ॥ कायेण काइयस्सा, पडिक्कमे वाइयस्स वायाए । मणप्ता माणसियस्सा, सवस्स वयाइयारस्स ॥ ३४ ॥ वंदणवयसिक्खागारवेसु सण्णाकसायदंडेसुं । गुत्तीसु य समिईसु य जो अइयारो अ तं निंदे ॥ ३५ ॥ सम्महिट्ठी जीवो, जइवि हु पावं समायरइ किंचि । अप्पो सि होइ बन्धो, जेण न निद्धंधसं कुणइ ॥ ३६ ॥ तंपि हु सपडिक्कमणं, सप्परियावं सउत्तरगुणं च । खिप्पं उवसामेई, वाहिव सुसिक्खिओ विज्जो ॥ ३७ ॥ जहा विसं कुट्ठगय, मंतमूलविसारया । विज्जा हणंति मंतेहिं, तो तं हवइ निविसं ॥ ३८ ॥ एवं अट्ठविहं कम्म, रागदोससमजियं । आलोयंतो य निंदतो, खिप्पं हणइ सुसावओ ॥ ३९ ॥ *कयपावोऽवि मणूसो, आलोइयनिंदिय गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुच भारवहो ॥ ४० ॥ आवस्सएण एएण सावओ 小本本本系名余尔亦在余本不亦亦宗杰而浓杰尔森杂杂杂杂杂完 ॥५०॥ | Jain Educatio n al For Private Personel Use Only rery.org Page #119 -------------------------------------------------------------------------- ________________ जइवि बहुरओ होई । दुक्खाणमन्तकिरियं, काही अचिरेण कालेणं ॥ ४१ ॥ आलोयणा बहुविहा, न य संभरिया पडिक्कमणकाले । मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥ ४२ ॥ तस्स धम्मस्स केवलिपण्णत्तस्स 'अब्भुटिओमि आराहणाए, विरओमि विराहणाए । तिविहेण पडिकतो, वंदामि जिणे चउवीसं ॥ ४३ ॥ जावंति चेइआई, उड्डे अ अहे अतिरिअलोए अ । सबाई ताई वंदे, इह संतो तत्थ संताई ॥४४॥ जावन्त केवि साहू, भरहेरवयमहाविदेहे अ । सवेसि तेसिं पणओ, तिविहेण तिदंडविरयाणं ॥ ४५ ॥ चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ वोलंतु मे दियहा ॥ ४६॥ मम मंगलमरहंता, सिद्धा साहू सुयं च धम्मो य । सम्मदिट्ठी देवा, दिंतु समाहिं च बोहिं च ॥४७॥ पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिक्कमणं । अस्सद्दहणे य | तहा, विवरीयपरूवणाए य ॥४८॥ खामेमि सबजीवे, सवे जीवा खमंतु मे। मित्ती मे सबभूएसु, वेरं मझ न केणई ॥ ४९ ॥ एवमहं आलोइय, निंदिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिक्कतो, वदामि जिणे चउवीसं ॥ ५० ॥ (प० २०-४६) द्वितीयं परिशिष्टम् चूर्णावधारिता ग्रन्थाः पत्रांकः। ग्रन्थनाम पत्रांकः ग्रन्थनाम पत्रांकः। ग्रन्थनाम अन्यत्रापि २१ आवश्यककायोत्सर्गनियुक्तिः४५ मावश्यकवृत्तिः १३ ज्ञाताधर्मकथाङ्गम् आगमः ८, २५, ४०, ४५ आवश्यकचूर्णिः १३, २०, २६ चूर्णिः १६ नामजिणत्यय. आर्षम् ३१,३५, ४५ छमीवणिया १. निशीथभाष्यम् प्रन्थनाम पत्रांकः in Educatan interna For Private & Personel Use Only Page #120 -------------------------------------------------------------------------- ________________ साक्षिग्रन्था ग्रन्थकाराश्च वन्दनप्रतिक्रमणावचूरिः परि०२-३ ग्रन्थनाम (पञ्चमाङ्गम् पिंडेसणज्झयणं प्रतिक्रमणसूत्रचूर्णिः प्रतिक्रमणसूत्रवृत्तिः भगवद्वचः पत्रांकः ग्रन्यनाम पत्रांकः ग्रन्थनाम २१,४५ भाष्यम् ४. लौकिकवचः महानिशीथः २० वज्रस्वामिचरित्रम् योगाशास्त्रः ३३ वसुदेवहिण्डिः ३६ योगशास्त्रवृत्तिः ३१ वायगगंधो २७ योगशास्त्रवृत्यादिः २६ वास्तायनादिः ४३ ललितविस्तराख्यशक्रस्तववृत्तिः २५ विशेषावश्यकम् पत्रांकः ग्रन्थनाम २७ वृत्तिः ४५ श्रावकप्रतिक्रमणचूर्णिः १९ श्रुतोक्तः ५ पडावश्यकसूत्रवृत्तिः ८,१०,११,१९ २० सामाचारी विशेषः तृतीयं परिशिष्टम् ग्रन्थकाराः " आवश्यकचूर्णिकारः १०, ३८ . ऊमास्वातिवाचकः जिनभद्रगणिक्षमाश्रमणपादाः पंचाशकचूर्णिकारादिः रत्नशेखरसूरिवरः आवश्यकचूर्णिकृतः Jain Education For Private & Personel Use Only Jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ साक्षिपाठः अइयारा जाणियव्वा अइरोसो अइतोसो अकसिणपवत्तगाणं अक्खे वराडए वा अगणी उच्छिदिज अग्गीओ न बियाणइ अडवीस पयपमाणा अणागयमइकतं अणाढिअं च थद्धं अणुभासह गुरुवयणं अतः समृङ्ख्यादौ अद्दामलगपमाणे अदकढिइक्खुरसो पत्रांकः साक्षिपाठः २१ अधीते यत् किञ्चित् ३२ अनुन्नंतरअंगुलि ५ अन्नोऽवि तहाविहो २० अरिहंति वंदण ३ अरिहं देवो गुरूणो ४२ अरिहं वंदण सद्धा ८ अवरेउ अणस्थ १५ अवसन्नोऽविय १२ असरसरं अचवचवं १८ अह पेया दुट्टी ४ अहिगारिणो अपंच २५ अंगुटमुढिगंट्ठि १८ अंगुलं सत्तरत्तेण चतुर्थ परिशिष्टम् चूर्णिगताः साक्षिपाठाः पत्रांकः साक्षिपाठः २९ अंतोमुहुत्तमित्तपि ३ अंबस्स य निवस्स य ११ अविळजुअंमि दुद्धे आयरियउवज्झाए आरुगसारि# माणु | आवस्सयसज्झाए | आवस्सयाइयाई आसाढे मासे ३७ भासायण तित्तीस १८ इकं ता हरइ धणं १० इक्कासीई सा करण १० इच्छं गम पाण १६ इच्छा य अणुष्णवणा - Mr. - पत्रांकः साक्षिपाठः २३ इत्थं पञ्चक्खाया २५ इरिया कुसुमिणुसग्गो १८ इहलोगंमि तिदंडी ११ ईपिथो ध्यान ३१ उचिए काले विहिणा ११ उचितं मुत्तण कलं उचितेष्वौचित्यप्रवृत्तिः १५ उद्दिटुकडंपि सो भुंजेइ "उद्धावणा पहावणा ४. उर्दू-स्वीकृतप्रमाणा २६ उस्सुत्तमणुबइ8 २ एगम्मि उदगबिन्दुम्मि १३ एर्ग एगस्सुवरिं For Private Personal use only P ainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ पत्रांकः साक्षिपाठा वन्दनप्रतिक्रमणावचूरिः परि०४ ॥५२॥ साक्षिपाठः | एर्ग कोडिसयं खलु ऐश्वर्यस्य समग्रस्य कडाणं कम्माण कदाचिच्चलितो कम्मे सिप्पे अ कयवयकम्मो कह कह करेमि कहष्णं भंते ! जीवा | कह पुण? ते बितेगो कतारे दुभिक्खे काऊण वामजाणु कालविणयाइर. कालादओ वि मरिउं काले दिनस्स पहेणयस्स | किइकम्मस्स विसुद्धि कि इकम्मपि कुणतो पत्रांकः साक्षिपाठः ४३ कित्ति कडं मे पावं ३ कुलनिस्साए विहरह ३९ कूटसाक्षी सुहृद्रोही २७ कोउअभूइकम्मे ९ क्रियाशून्यस्य यो १२ खणमित्तसुक्खा ४. खंति सुहाण मूलं २७ खीरदहि अविभडाण "गणिमं जाईफलफोफ १८ गामवहत्थं २० गुच्छे च उत्थ पुण गुरुगुणजुत्तं तु गुरु ४५ गुज्झोरवयणकक्खो ३९ गुरुदत्तसेसभायण १८ गुरुबिरहम्मिय १२ गुरुविरहमि य पत्रांकः साक्षिपाठः २ गोशतादपि गोक्षीरं ११ घरट्टादियंत्रविक्रयो २७ घोडग लया य १७ चउत्थं जलेण सिद्ध २७ चत्तारि अंगुलाई २९ चत्तारि पडिक्कमगे ४५ चरणे दसणनाणे १८ चंदाइश्चगहाणं ३० चाउम्मासिअवरिसे ४१ चेडयकोणियजुज्झे ४१ चौरचौरापको मन्त्री छक्कायदयावंतो छजीवकायसंजम १९ छंदेणऽणुजाणामि २० जइ देसओ भाहर १ जइ बिन जाइ पत्रांकः| साक्षिपाठः ३१ जणरेणु पुढविपच्चय ३३ जह जह अप्पो लोभो जह जम्बूपायवेगो जं अण्णाणी कम्म ५ जं अजियं चरितं १२ जे कुणइ भावसलं १९ जाइकुल ८जाजीव वरिस चउमास ४५ जिअअजिअपुण्ण ४५ जिणअजिणतिस्थ २८ जिणमुणिवंदणअइमा १७ जे केवि गया मोक्खं ५२॥ १३ जो जारिसेण मिति ३७ जो समो सवभूएसु ३२ तज्ज्ञानमेव न भवति Jain Education RO1 For Private & Personel Use Only ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ साक्षिपाठः तण्हाविच्छेएणं ततो चरित्तधम्मो तत्तमिणं सारमिणं | तत्थ य भब्भासे गिरी तवसंजमजोगेसु तह उवदंसनिर्म तामलि तण तवं तित्तीसं च पयाई तिन्नि तिभा तिमि तिलमल्ली तिलकुट्टी तिब्बतबं तबमाणो तिब्वयरे य पोसे तेणि पहिणि तेसिपि अ जणणीओ थिरिकरणा पुण थेरो थूला सुहमा जीवा पत्रांकः साक्षिपाठः १९ दब्बे भावे बंदण १९ दहिए विगइगयाई ४१ दानं यत् प्रथमोप ४५ दिट्ठमदिटुं च तहा ११ दिटुंतस्सो दिद्विपडिलेहणेगा २४ दिवसे २ लक्वं ५ दीहकालरयं १६ दुओणय महाजार्य १८ दुद्धं दहि घय तिलं ३६ देवेन्दरायगिहवइ २७ देसंमि अ पासत्यो १२ देसावगासिय ४५ दो चेव नमुकारे " द्वे वाससी प्रवर २६ घणसंचओम बिडलो पत्रांकः साक्षिपाठः " नमस्कारेण विबोधः १८ नवकारपोरसीए ३९ नवकारेण जद्दण्णा १२ नवकारेण विबोहो ४१ नवणीमोगाहिमए ११ न सत्यमपि भाषेत ३६ निविभपावकम्म निरवजाहारेणं ११ निम्बाणसाहए जोए १८ नूर्ण जिणाण धम्मोवि १३ नो सरसि कहं १ पक्कघयं घयकिट्टी ३६ पक्खिय तिनि सयाई १६ पञ्चक्खाणस्स फलं ३३ पञ्चक्खाणं जाणइ २१ पञ्चक्खाणं तु सम्व पत्रांकः साक्षिपाठः पञ्चक्खाणमि कए १६ पडिक्कमणं पडियरणा पडिक्कमणे सज्झाए ४५ पढमं नाणं तओ १६ पढमे लब्भइ एगो २८ पनरसकोडिसयाई पंच चउरो अमिरगहे पंचविहं भायारं पायच्छित्तस्स ठाणाई पायाहिणेण १३ पासस्थाइ वंदमा १८ पासवाईएसुं १९ पासत्थो ओसण्णो १९ पिंडस्स जा विसोही 10 पिण्डविसोहि १८ पुरओ पक्खा सन्ने Jain Educati o nal wiww.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ साक्षिपाठा: वन्दनप्रतिक्रमणावचूरि परि०४ ॥ ५३॥ साक्षिपाठः पूर्व तावत् गुह एव पोसे तणुछायाए पोसे बिहत्यिछाया प्रत्याख्यानानि तद्भङ्गा प्रथमं तावदीतपर्ष. फारफुल्लिंगभासुर फासि पालियं चेव फासुएर्ण एसणिजेणं | बत्तीसदोसपरि० बहुजणविरुद्धसंगो बागवई कोडीओ बारसंगो जिणक्खाओ बीओ माणुस | बीयाह किमम्हाणं भोयणकाले अमुग | भूजलजलणानिल पत्रांकः | साक्षिपाठः ३५ मग्गे अविप्पणासे १६ मच्छुब्वत्तं मणसावि १६ महुपुग्गलरसयाण १५ मा कार्षीत् कोऽपि पापानि २६ माणो अविणय ३२ मायाऽवलेहिगोमु. १८ मिच्छत्तथिरीकरणं ३० मित्ति मिउमद्दवत्ते मित्रद्रोही कृतघ्नश्च मुत्तासुत्ती मुद्दा मुहर्णतय देहा मुहपुत्ती वंदणय ४१ मूभं च ढङ्करं चेव ४१ यदि व्याक्षिप्तो गुरुः १९ यो विविक्षितक्षेत्रा २६ रनो व परुक्खस्सवि पत्रांकः साक्षिपाठः १ रनोऽवि परुक्ख १२ रागेण व दोसेण व लौल्येन किजित् वति वसे नो जस्स १२ वयभंगे गुरुदोसो बयसमणे वरुणो सोहममि बहमारणभन्भ वंदणचिइकिइकम्म १० वंदण तह उस्सग्गो विक्खितपराहुत्ते १९ विणओवयार माणस्स १२ बित्तिबुग्छेअम्मि उ १३ बिसएसु इंदियाई ३१ विहिगहियं विहि २० वेसागिहिसु गमणं पत्रांकः साक्षिपाठः १ वैरविश्वानरच्याधि १८ श्रुत्वा दुर्वाक्या २९ श्रद्धालुतां श्राति जिने. २२ श्रावकेण पौषधपारण के १६ सचित्त दब्ब विगई ३९ सज्झायझाणतव ४५ सहि वाससहस्सा २७ सट्टि लक्खा गुणनवह १७ सचेगट्टाणस्स उ १९ सत्सामीप्ये सद्बा १२ | सम्पन्नईसणाइ ११ सम्मठिी जीवो ४३ सर्वोत्तमे महा २२ सलं कामा विसं कामा १७ सम्बस्स चेव निंदा २३ सब्वे मारेहत्ति अ ॥५३॥ in Education For Private & Personel Use Only jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ पत्रांकः साक्षिपाठः संकेयं चेव अद्धाए संपय पयप्पमाणा |संरंभसमारंभे आरं० | सा पुण सइहणा सामग्री वै जनका सामीजीवादत्त | सालिजववीहि पत्रांकः साक्षिपाठः पत्रांकः। साक्षिपाठः पत्रांकः| साक्षिपाठः १५ सावगस्स जहण्णेणं १० सीयालं भंगसर्य १६ सो पासत्थो दुविहो १० सावजजोगविरओ ३६ सीसोकंपिय मूई २५ सावजं जोग पञ्चक्खामि स्वस्थानाद्यत् परस्थान सुअनाणस्थय हयं नाणं कियाहीणं १८ सावयघरम्मि वर ४४ सुत्त अब्भुटाण ४४ साहूण सत्त वारा सुरासुरनराधीशाः हवद पसाहा २८ साहूर्ण सगासाओ २० सुब्बइ य बहर हस्ते नरकपालं ते ३० साहुवसणमि तोसो १० सेसा जहिच्छाए १० हियये जिणाण माणा पञ्चमं परिशिष्टम् चूर्णिगतानि विशिष्टनामानि पत्रांकः नाम पत्रांकः | नाम पत्रांकः नाम पत्रांकः नाम अभिनन्दनः | अष्टापदः ३१ आशाम्बराः १. उजयन्तमहातीर्थम् अम्बिका ४४ अष्टापदादिः ४३ आषाढः १६ उजिंतसेलो २१ अरः आनन्दश्राद्धः ४० आषाढभूत्याचार्यः २४ उत्तरा अरिष्टनेमिः ७ आनन्दादिः ३२ आसाढो १६ उदायननृपः ३९ अर्बुदः ३१ आर्यरक्षितः २२ उजयन्तः ३१ उसभो पत्रांकः नाम अजितः अञ्जनः अतिमुक्तादयः अनन्तः | अन्त्याहँदादिः 2.mm. Jain Education For Private Personal use only Hainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ वन्दनप्रतिक्रमणावचूरिः परि०५ विशिष्ट नामानि पत्रांकः नाम पत्रांकः ४४ पृथ्वीकायिकादिषदकुमाराः २४ पोसो प्रभावती २४ प्रसन्नचंद्रराजर्षिः २४ प्राकृतम् ४३ बोटिकमतः ॥५४॥ नमिः बौद्धः नाम पत्रांकः नाम पत्रांकः । नाम पत्रांकः नाम ऋषभादिः २२, ४३ कोणियओ ४५ जम्बूजीवः २३ धरणेन्द्रः | ऐरावतः ८,४३, ४४ | कौरवाः ४५ जम्बूद्वीपः धर्मः कण्हो खुड्डयो ११ जिनदत्तः ८ धातकीपण्डः कमठः गोमुखयक्षः जेट्ठा १६ धारा कमलश्रेष्ठी गोयमा २०,२१,४३ तिदंडी धाराचामुण्डा गौतमस्वामी दक्षिणायनं १६ नन्दीश्वरादिः | करटादयः कर्कसङ्गतिः गौतमादिः ४०मि २३ दृढमहारी गोष्ठामाहिलादिः २३ दशार्णभद्रः कृष्णः चन्द्रप्रभः दामनकमाइ कालादओ पद्मनाभः कालिकसूरिः चन्द्रशेखरः देवशर्मब्राह्मणादयः ४१ | पद्मप्रभः चमरः धनदः पाण्डवाः चंडपिंगलो धनदत्तः २९ पार्श्वः कुन्थ्वादिचक्रिणः चामुण्डा धनमित्रः ३६ पालकः कुसुमश्रीः चित्रकूटः | धनश्रेष्ठी ३. पालयो कूरगडुकादिः ४५ धम्मिल्लः पुण्डरीकादयः कोणिकः ४५ चेडयो ५५ धम्मिलाइ १९ पुष्करवरद्वीपः .. १९ २५, ८, ४३, २२, ब्रह्मदत्तादिः भवदत्तः भरतः भरतचकी ७ भरताधिपः मङ्वाचार्यादिः १७ मधुरा मन्दरादिः ८ मरीचिः ॥५४॥ चेटकः For Private & Personel Use Only Page #127 -------------------------------------------------------------------------- ________________ पत्रांक: नाम मरुदेवी मरुभूतिः मल्लिः महानन्दकुमारः महाविदेहः महावीरः महासिलाकंटयं मंत्रिपुत्री माउलिंगवणं मानुषोत्तरपर्वतः मुनिसुव्रतः मूलदेवादिः मूलो पत्रांकः नाम २० मृगावती ४५ मेघकुमारः 0 मेतार्यः ३२ रहमुसलं ८, ४३, ४४ लक्षणार्या लक्ष्मणश्रेष्ठी वइररिसि | वरुणो वर्धमानः वर्द्धमानः वसुदत्तः ३९ वसुराजः १६ वासुपूज्यः ३५ विदेहो पत्रांकः नाम २ विमल: ४ वीरः ४० वीरकः ४५ वीरजिनः ४२ बीरसेनः २४ बीरस्वामी ५ वीरादिः ५५ वीरो ९ वृषभः शम्भवः २९ शशिराजा २७ शाक्या दः ७ शान्तिः ४५ शाम्बः पत्रांकः | नाम शालिभद्रः २५, ४० शिवभूतिः शीतलः शीलवती शुकराजः श्रेयांसः सगरचक्री ४५ सम्भवः १ सम्मेतः . सादिब्व १ सिद्धसाधुः २३ सीयलो •सीहपुरं ४० सुपार्श्वः पत्रांकः नाम सुभूमः सुमतिः सुविधिः | सेवयओ सोहमो सौगतमतः सौधर्मः | स्वयम्भूरमणाम्भोधिः ३१ हरिकेशः हरिबलधीवरः २५ हरिभद्रसूरिः मृगसुन्दरी हंसः (गारुडमनबीजाक्षरः) १२ हुंडिअजक्खो व.प्र.९ Jain Educat i on For Private Personal use only Page #128 -------------------------------------------------------------------------- ________________ कथानां स्थलानि वन्दनप्रतिक्रमणावचूरिः परि०६ षष्ठं परिशिष्टम् अतिदिष्टदृष्टान्तानां ग्रन्थादिः दृष्टान्तः अव. पत्रांकः तिदंडी विषयः ग्रन्थपृष्ठादि ग्रन्थः 'वन्दारुवृत्तिः - - नमस्कारस्यैहिकफले सादिवं - पृ० ११-१२ पृ० १३-१४ पृ० १४-१६ पृ० १६-१८ - - २ नमस्कारस्य पारलौकिकफले मिथ्यादुष्कृते तीर्थकरस्य धर्मसारथित्वे नामादौ भावार्हन्त्ये विशिष्टपूजादौ भावसमाधौ प्रमादाप्रमादयोः चत्वार्यादिनमस्कृती * द्वितीयावृत्तिपृष्ठांकः। माउलिंगवणं चंडपिंगलो हुंडियजक्खो मृगावती मेघकुम भरताधिपः दशार्णभद्रः जिनदत्तः अशकटापिता गौतमस्वामी १ वन्दास्यत्तिः श्रावकानुष्ठान विधिः । Jain Educatio n al For Private & Personel Use Only Pw.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ वन्दारुवृत्तिः ग्रन्थपृष्ठादि पृ० ५७ पृ० ५८ पृ० ५८-६० पृ० ६० ६०-६० " . वसुदेवहिण्डिः ज्ञाताधर्मकथाङ्गम् 'अर्थदीपिका प. विषयः दृष्टान्तः अव० पत्रांकः ((वंदण-वंदण) शीतलाचार्यः ११ (स्यहरणा-चिह) क्षुल्लकाचार्यः वंदनपर्यायेषु (आवत्त-किहम्म) कृष्णः (नमण-पूआकर्म) सेवको (विणय-विणयकम्म) पालका प्रत्याख्यानस्य पारलौकिकफले दामनकः , इहलौकिकफले धम्मिल्लः गुप्तागुसेंद्रियोपरि कृर्मद्वयौ सम्यक्त्वस्या काङ्गातिचारे धाराचामुण्डाराधकः , स्य विचिकित्सातिचारे आषाढभूत्याचार्यः स्थूलहिंसात्यागे हरिबलः कूटसाक्षी वसुराजः | स्थूलमृषावादवते कमलश्रेष्ठी स्थूलादत्तादनवते वसुदत्तधनदत्तौ तुर्यानुव्रते शीलवती परिग्रहपरिमाणे धनश्रेष्ठी * प्रथमावृत्तिपत्रांकः । १ अर्थदीपिका-श्राद्धप्रतिक्रमणसूत्रवृत्तिः। २ अर्थकीमुदी आचार प्रदीपः । ९६-९९* . . ४२-५९ 'अर्थकौमुदी . अर्थदीपिका प. ६२-७० प०७२-८२ प० ८८-९९ .. प०१०२-१०७ Jain Education For Private & Personel Use Only NAjainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ ग्रन्थः अर्थदीपिका कथानां स्थलानि बन्दनप्रतिक्रमणावचूरिः परि०६ विषयः प्रथमगुणवते द्वितीयगुगवते तृतीयगुणवते चंद्रोदये तृतीयगुणवते सामायिकवते देशावकाशिकवते पौसधव्रताराधनविराधनयोः अतिथि संविभागवते पण्मासिककायोत्सर्ग | ऋद्धिगारवे क्रोधे लोभे अशुभमनोवाकाये सम्यगालोचनायां १ विधिकौमुदी श्राद्धविधिः गिहिधम्मविही। रष्टान्तः अव० पत्रांक: महानन्दकुमारः मन्त्रिपुत्री मृगसुंदरी वीरसेनकुसुमश्रियो धनमित्रः कोशाध्यक्षधनदः देवकुमारप्रेतकुमारी गुणाकरगुणधरी दृढप्रहारी दशार्णभद्रः करटोत्करटौ सोमादित्य श्रेष्टी देवशर्मा ब्राह्मणः शुकराजकथांतरगतश्चंद्रशेखरः ४२ ग्रन्थपत्रांकः प०१०९-११३ प. १२२-१३१ प० १३४-१३५ प०१३६१४८ प०१५-१५७ प० १५०-१६२ प०१६५-१७३ प.१७५-१८७ अर्थकौमुदी विधिकौमुदी अर्थदीपिका प० ५० प० १९३ प० १९४ प०३-३१ विधिकौमुदी in Education a njainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્વાર ફંડ હાલમાં મળતા નવીન ગ્રન્થો ૧-૪- | ૫ વીતરાગસ્તોત્ર અવચૂર્ણિ વિવરણ અને ભાષાંતર સમેત ૩-૦-૦ ૯૬ શ્રાદ્ધ-વિધિ ( શ્રાવકોને દિનચર્યામાં ઉપયોગી ગ્રંથ) ગુજરાતી ભાષાંતર .. . . . ૨-૮-૦ ૯૭ બે પ્રતિક્રમણ-વિધિ સહિત ... ... ... ૦-૧૨-૦ ૯૮ પંચપ્રતિક્રમણ-વિધિ સહિત ... ૧-૪-૦ ૯૯ શ્રમણુસૂત્રાદિ અવસૂરિ ... ૧-૦-૦ ૧૦૦ વંદનપ્રતિકમણ અવચૂરિ ... ૧૦૧ અ૫૫રિચિત સૈદ્ધાન્તિક શબ્દકોષ ( વિભાગ પહેલો સંપૂર્ણ સ્વર ) .. ... ... ... ૬-૦-૦ ૧૦૨ શ્રાવકધર્મપચાશકચૂર્ણિ ... *. ૨-૦-૦ ૧૦૩ દશવૈકાલિકલgવૃત્તિ-સુમતિસાધુ સૂરિ .. .. ૩-૦-૦ ૮૫ આવશ્યકસૂત્ર (મલય) ત્રીજો ભાગ ૧. ૨-૮-૦ ૮૬ લોકપ્રકાશ મૂલ ચોથો વિભાગ (પ્રત ) ... ... ૮૭ ભરતેશ્વરબાહુબલિવૃત્તિ દ્વિતીય વિભાગ સંપૂર્ણ ... ૮૮ પ્રશમરતિપ્રકરણ-બૃહદ્ગછીય શ્રીહરિભદ્રસૂરિકૃત વિવરણસમેત ... ... ... ... ૮૯ અધ્યાત્મકલ્પદ્રુમ રજચંદ્રગણિવર્ધનવિજયગણિકૃત ટીકાયુક્ત... • • ૯૦ ગૌતમયકાવ્ય રૂપચંદ્રગણિકૃત ... ૯૧ સટીક વરાગ્યશતકાદિ ગ્રંથપંચકમ ૯૨ અભિધાનચિન્તામણિ કોશ ... ૯૩ જૈનકુમારસંભવ ૯૪ સિદ્ધહેમશબ્દાનુશાસન બૃહત્કૃત્યવચૂર્ણિ નવપદ, અવચૂર્ણિકાર શ્રીમઅમરચંદ્ર છે | | | | | | I | | ૫-૦- Jain Educate For Private Personal use only ry Page #132 -------------------------------------------------------------------------- ________________ ભક્તામરસ્તોત્ર પાદપૂર્તિરૂપ કાવ્ય પ્રથમ વિભાગ ટીકા ભાષાંતર . ••• .. • ૩-૦-૦ ભક્તામર સ્તોત્ર પાદપૂર્તિરૂપકાવ્ય બીજો વિભાગ ટીકા ભાષાંતર .. ... ... ... ૩-૮-૦ પંચસંગ્રહ ટીકા સહ ... . .. ... ૨-૮-૧ જીવસમાસ પ્રકરણ શતક . . . ૧-૮-૦ સ્તુતિચતુર્વિશતિકા સચિત્રા શ્રીશોભનમુનિકૃત સંસ્કૃતા ૮-૦-૦ સ્તુતિચતુર્વિશતિકા સચિત્રા શ્રીબપ્પભટ્ટસૂરિકૃતા ભાષાંતરયુક્તા ..... ... ... ... ૬-૦-૦ સ્તુતિચતુર્વિશતિકા સચિત્રા કવિ ધનપાલકૃતા વ દ્રસ્તુતિ --- ચતુર્વિશતિકા જિનાનંદ સ્તુતિ સચિત્રા મેરૂવિજયકૃતા. ભાષાંતર સમેતા ... ... ... ... ૬-૦-૦ શિક૭ના નંવાદિ ગાથાકારાદિયુતો (સમસૂત્ર ) વિષયાનુક્રમ ૨-૦-૦ આવશ્યકસૂત્ર મલયગિરિત ટીકાયુક્ત પૂર્વ ભાગ ... ૪-૦ , બીજો ભાગ ... .. ... ૨-૮-૦ , ત્રીજો ભાગ (દે. લા. અંક ૮૫) ... ૨-૮-૦ લોકપ્રકાશ પ્રથમ વિભાગ દ્રવ્યલોક સર્ગ ૧ થી ૧૧ ભાષાંતર ૩-૮-૦ , દ્વિતીયવિભાગ ક્ષેત્રલોક સર્ગ ૧૫ થી ૨૦ , ૩-૮-૦ ગોપીપુરા બડેખાનો ચકલો, સુરત, For Private Personel Use Only janelibrary.org Page #133 -------------------------------------------------------------------------- ________________ - ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ પૂર્વ મહર્ષિઓએ શાસ્ત્રસમુદ્રનું મંથન કરી કાઢેલાં રોમાંનાં કેટલાંક રત્નો નામ રૂ. આ. પા. નામ રૂ. આ. પા. નામ ૧ અંગાકારાદિ ૪ ૦ ૦ ૧૭ પ્રજ્ઞાપનાસૂત્ર સટીક ભા. ૨ ૩૩ સંસર્ગગુણદોષ ૨ આગમીયસૂકતાવલી ૨ ૪ ૦ (શ્રીહરિ૦) ૨ ૮ ૦ ૩૪ સ્વાધ્યાય પ્રકાશ ૩ આચારાંગચૂર્ણિ ૦ ૦ ૧૮ પ્રવચનપરીક્ષા ભા. ૧ ૬ . ૦ ૦ ૩૫ ઉપદેશરત્નાકર ( રાર્થ) ૪ ઉપદેશમાળ યાને પુષ્પમાળા ૦ ૩૬ તત્વાર્થકતૃતમતનિર્ણય ૫ ઉત્પાદાદિસિદ્ધિ ૨૯ પ્રત્રજ્યાવિધાન ૦૩૭ પર્વદેશના (વ્યા. સં.) ૬ ઉપાંગાદિ અનુક્રમાદિ ૦ ૨૩ ભવભાવના ભા. ૨ ૩૮ પંચવસ્તૃભાષાન્તર ૭ કથાકોષ, ૨૨ , છાયા ° ૪૦ પ્રવચનપરીક્ષાની મહત્તા ૮ કલ્પસમર્થન ૦ ૨૩ ભગવતીજી ભા. ૩ ° ૪૧ પ્રશમરતિ (વ્યા. સં.) ૯ કલ્પકૌમુદી ૦ ૨૪ વિશેષાવશ્યક ભા. ૨ ° ૪૨ બૃહતસિદ્ધ પ્રભાવ્યાકરણ ૧૦ કૃષ્ણચરિત્ર ૦ ૨૫ શ્રાદ્ધ દિનકૃત્ય , ૧ ૧૨ ૯ ૪૩ મધ્યમ 55 59 * 11 દશવૈકાલિક સૂત્ર ભાગ ૧-૨ • ૨૬ શ્રાદિનકૃત્ય ભા. ૨ ૨ ૪ ૦ ૪૪ લધુ 5 55 I૧૨ નમસ્કારમાહા ૨૭ શ્રાવકધર્મદેશના ૦ ૬ ૦ ૪૫” સાગર-સમાધાન ભા. ૧ |૧૩ નવસ્મરણુ ગૌતમરાસ ૦ ૨૮ શ્રેણિકચરિત્ર • ૬ ૦૪૬ સ્થાનાંગસૂત્ર (વ્યા. રાં.) ભા. ૧૫ ૦ ૧૪ પર્યુષણાદશશતક ૦ ૧ ૦ ૨૯ સાધર્મિક વાત્સલ્ય ૦ ૦ ૪૩ શાસનજયપતાકા ૧૫ પંચાશકપ્રકરણ ૬ ૦ ૦ ૩૦ સૂયગડાંગચૂર્ણિ ૫ ૦ ૦ ૪૮ આચારાંગસૂત્ર (વ્યા. સં.) ૧૬ પ્રજ્ઞાપના સૂત્ર સટીક ભા. ૧ ૩૧ સંઘાચારભાગ્યે (ભા. ૧) ૫ (હારિ ) • ૩૨ સરકૃતપ્રાચીન પ્રકરણ ૦ ૧૨ ૦ ૪૯ તાત્વિક–પ્રશ્નોત્તર (ભા. ૧) ૮ ૦ પ્રાપ્તિસ્થાનઃ-શ્રીજનાનંદપુસ્તકાલય, ગોપીપુરા, સુરત, ૦ ૦ ૦ ૦ ૦ Join Educat For Private Personal Use Only jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ PHOTOHROCARRIERRORDERARMEROERDAR S HAN 14ඔමේරමුඛේදවල්ටයිපරිශිලකටa इति श्रीरत्नशेखरसूरीश्वर-वृत्त्यनुगता तु वन्दनप्रतिक्रमणावचूरिः समाप्ता। SSSSSSSSSSSSSSSSSSSSSSSSSBSE इति श्रेष्ठि-देवचन्द्र-लालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कः 100 // श्री // For Private & Personel Use Only