SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रम- णावचूरिः प्रत्याख्यानस शुद्धिः ॥१८॥ मांसं त्रेधा-जलस्थलखचरजन्तूद्भवभेदात् , चर्मरुधिरमांसभेदाद्वा, म्रक्षणं चतुर्दा पूर्वोक्तमेव, एकादिविकृतिप्रत्याख्यानं निर्विकृतिप्रत्याख्यानं च विकृतिप्रत्याख्यानेन सङ्ग्रहीतं, अत्र-'गिहत्थसंसटेणंति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनः, दुग्धं तु तमतिक्रम्योत्कर्षतश्चत्वार्यकुलानि यावदुपरि वर्तते, ततस्तदुग्धं अविकृतिः, पञ्चमाङ्गुलारम्भे तु विकृतिरेव, एवमन्यान्यपि सगृहस्थसंसृष्टानि, यथा-"खीरदहिअविअडाणं चत्तारि अ अंगुलाई संसहूँ । फाणिअतिल्लघयाणं अंगुलमेगं तु संसट्ठ॥१॥ महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसढे । गुलपुग्गलनवणीए अद्दामलयं तु संसटुं ॥२॥” 'पडुच्चमक्खिएणं'ति प्रतीत्य सर्वथा रूक्षमण्डस्य म्रक्षितमीपत् सौकुमार्योत्पादनाय स्नेहितं यत् तत् प्रतीत्यम्रक्षितं, तत्र यद्यङ्गुल्या ईषत् घृतादि लात्वा म्रक्षितं तदा कल्पते, धारया तु नेति १० । अत्र सार्द्धपौरुषीअपार्द्धव्यासनकादीनि आकारसंख्यासूत्रेऽनुक्तान्यपि सम्प्रदायगतत्यत् युक्तियुक्तत्वाच्च पौरुषीपूर्वार्द्धंकाशनवद्विज्ञेयानि । द्वारं ५ । अधुना शुद्धिः-सा च पोढा-“सा पुण सद्दहणा जाणणा य विणयाणुभासणा चेव । अणुपालणाविसोही भावविसोही भवे छद्धा॥१॥पञ्चक्खाणं तु सबन्नुदेसिअंजंजहिं जया काले। तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥२॥ पच्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायवं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥३॥ किइकम्मस्स विसुद्धिं पउंजई जो अहीणमइरित्तं।मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ ४ ॥ अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणुभासणासुद्धं ॥५॥ कंतारे दुब्भिक्खे आयंके वा महई समुप्पण्णे । जं पालिअं न भग्गं तं जाणसु पालणासुद्धं ॥६॥ रागेण व दोसेण व परिणामेण व न दूसिअंजंतु। तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयचं ॥७॥ यदा-"फासिअं १ पालियं २ चेव सोहियं ३ तीरियं ४ तहा। किट्टिय ॥१८॥ Jain Educatio n al For Private Personel Use Only COMjainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy