________________
वन्दनप्रतिक्रमणावचूरिः परि०१
अवचूरिकृतानि सूत्राणि
॥४८॥
तुह समए । तहवि मम हुज सेवा भवे भवे तुम्ह चलणाणं ॥३॥ दुक्खखओ कम्मक्खउ समाहिमरणं च बोहिलाभो अ। संपजउ मह एअं, तुह नाह ! पणामकरणेणं ॥ ४ ॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैन जयति शासनम् ॥ ५ ॥ (प० १०)
द्वादशावर्त्तवन्दनकसूत्रम्-इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए, अणुजाणह मे मिउग्गह, निसीहि, अ-हो का-यं का-य संफासं खमणिजो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो?, ज-ता-भे?, ज-ब-णि जं-च-भे? खामेमि खमासमणो! देवसि वइक्कम, आवस्सिआए पडिकमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सघकालियाए सबमिच्छोवयाराए सबधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खामसमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । (प०१३-१४) ___ अतिचारालोचना-इच्छाकारेण संदिसह भगवन् देवसियं आलोउं ?, इच्छं आलोएमि जो मे देवसिओ अइआरो को काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअबो असावगपाउग्गो नाणे दसणे चरित्ताचरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हमणुबयाणं तिण्हं गुणवयाणं चउण्हं सिक्खावयाणं बारसविहस्स | सावगधम्मस्स जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं । (प०१४-१५)
प्रतिक्रमणवीजसूत्रम्-सबस्सवि देवसिअ दुचिंतिअ दुब्भासिअ दुश्चिट्ठिअ इच्छाकारेण संदिसह भगवन् !, (गुरुः 'पडिकमह')। तस्स मिच्छामि दुकडं । (५० १५)
॥४८॥
Jain Educational
For Private & Personel Use Only
jainelibrary.org