SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ क्षामणासूत्रम्-इच्छाकारेण संदिसह भगवन् ! अब्भुडिओमि अम्भितरदेवसि खामेउं ?, इच्छं, खामेमि देवसियं, जंकिंचि अपत्ति परपत्ति भत्ते पाणे विणए वेआवच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुन्भे जाणह अहं न जाणामि तस्स मिच्छामि दुक्कडं । (प० १५) । प्रत्याख्यानानि (१०)-उग्गए सूरे नमुक्कारसहियं पञ्चक्खामि, चउव्विहंपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरामि १ । (प०१६) पोरिसीयं पञ्चक्खामि, उग्गए सूरे चउबिपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सवसमाहिवत्तियागरेणं वोसिरामि २। (प० १६) । सूरे उग्गए पुरिमुव पञ्चक्खामि, चउविहंपि आहार-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ३ । (प० १७) एगासणं पञ्चक्खामि, चउबिहंपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंदणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ४ । (१७) ____ एगठाणं पञ्चक्खामि, चउविहंपि आहार-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं गुरुअब्भुट्ठाणेणं पारिद्वावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ५ । (५० १७) 亦於治本次來完次臨究亦深深深深除許亦深深院洲深號张 व. प्र.९ Jain Educat onal For Private & Personel Use Only s ow.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy