SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ चन्दनप्रतिक्रम णावचूरिः परि० १ ॥ ४९ ॥ Jain Educatic DERER*****81851 आयंबिलं पञ्चक्खामि, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं परिद्वावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेण वोसिरामि ६ । ( प० १७ ) सूरे उग्गए अभत्तङ्कं पक्खामि, चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सङ्घसमाहिबत्तियागारेणं वोसिरामि ७ । (प०१७ ) पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरामि ८ । (प०१७) दिवसचरिमं भवचरिमं वा पच्चक्खामि, चउबिपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं वोसिरामि ९ । ( प० १७ ) अंगुट्ठसहियं मुट्ठिसहियं पञ्चक्खामि चउविपि आहारं असणं० । विगइओ पञ्चक्खामि, अन्नत्थणा भोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिपणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेण वोसिरामि १० । (प०१७-१८ ) सामायिकसूत्रम् — करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि, दुविहं तिविद्देणं - मणेणं वायाए काएणं न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( १० १९ ) प्रतिक्रमणसूत्रम् - वंदित्तु सवसिद्धे, धम्मायरिए अ सबसाहू अ । इच्छामि पडिक्कमिडं, सावगधम्माइआरस्स ॥ १ ॥ जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ । सुहुमो अ बायरो वा, तं निंदे तं च गरिहामि ॥ २ ॥ दुविहे परिग्गहंमी, सावज्जे बहुविहे अ For Private & Personal Use Only ********* ********EEPERSEVER अवचूरि कृतानि सूत्राणि ॥ ४९ ॥ w.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy