________________
प्रथमं परिशिष्टम्
अवचूरिकृतानि वन्दनप्रतिक्रमणसूत्राणि
पश्चनमस्कारसूत्रम् — नमो अरिहंताणं १, नमो सिद्धाणं २, नमो आयरियाणं ३, नमो उवज्झायाणं ४, नमो लोए सबसाहूणं ५ ।। 'एसो पंचनमुक्कारो ६, सापावप्पणासणो ७ । मंगलाणं च सबेसेिं, पढमं हवइ मंगलं ८ ॥ १ ॥ ( अव० प० १ )
ईर्यापथिकीसूत्रम् — इच्छामि पडिकमिउं, इरियाबहियाए विराहणाए १, गमणागमणे २, पाणकमणे बीयरक्कमणे हरियक्कमणे ३, ओसाउसिंगपणगद्गमट्टिम कडासंताणासंक्रमणे ४, जे मे जीवा विराहिया ५, एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया ६, अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणाओ ठाणं संकामिया जीवियाओ ववरोविया ७ तस्स मिच्छामि दुक्कडं ८ । ( १०२ )
उत्तरी करणसूत्रम् — तरस उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए ठामि काउस्सगं । ( प० २)
कायोत्सर्गसूत्रम् — अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उडएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठीसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्य मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि । ( प० ३ )
Jain Education ional
For Private & Personal Use Only
अवचूरिकृतानि
सूत्राणि
www.jainelibrary.org