________________
वन्दनप्रतिक्रमणावचूरिः परि०१
अवचूरिकृतानि सूत्राणि
॥४७॥
शक्रस्तवः-नमोऽत्थु णं अरिहंताणं भगवंताणं १, आइगराणं तित्थयराणं सयंसंबुद्धाणं २, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं ३, लोगुत्तमाणं लोगणाहाणं लोगहियाणं, लोगपईवाणं लोगपज्जोअगराणं ४, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं ५, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं ६, अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं ७, जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८, सवन्नृणं सबदरिसीणं सिवमयलमरुयमणतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं ९।
'जे अ अईआ सिद्धा जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा, सत्वे तिविहेण वंदामि ॥ १ ॥ (प० ३-५)
चैत्यस्तवः-अरिहन्तचेइयाणं करेमि काउस्सरगं वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए बोहिलाभवत्तिआए निरुवसग्गवत्तिआए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं । (प०५-६)
नामस्तवः-लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्स, चउवीसंपि केवली ॥१॥ उसभमजिअं च वंदे, संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्फदंतं, सीयल सिजंस वासुपुजं च । विमलमणतं च जिणं, धम्म संतिं च वंदामि ॥ ३ ॥ कुंथु अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं च । वंदामि रिट्टनेमिं, पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहूअरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५॥ कित्तिय| वंदियमहिया, जेए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभ, समाहिवरमुत्तमं किंतु ॥६॥ चंदेसु निम्मलयरा, आइचेसु अहि पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ।। ७ ।। (प०६-८)
॥४७॥
Jain Educationalamaanal
For Private 3. Personal Use Only