SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Educati त्कीर्तनं तत्प्रत्ययं तथैता वन्दनाद्याशंसाः किमर्थमित्याह - 'बोहिला भ० ' बोधिलाभः प्रेत्यजिनधर्मप्राप्तिः तत्प्रत्ययं, | एषोऽपि किंनिमित्तमित्याह - 'निरुव०' निरुपसर्गो-जन्माद्युपसर्गरहितो मोक्षः तत्प्रत्ययं, सम्पत् २, अयं च कायोत्सर्गः श्रद्धा| दिरहितैः क्रियमाणोऽपि नेष्टसाधक इत्यत आह- 'सजाए' इत्यादि, श्रद्धया - स्वाभिलाषेण, न बलाभियोगादिना, मेधया-हेयोपादेयपरिज्ञानरूपया, न जडत्वेन अमर्यादावर्त्तितया वा नासमंजसत्वेन धृत्या मनःस्वास्थ्येन, न रागाद्याकुलतया, धारया अर्हगुणा विस्मरणरूपया, न तच्छून्यया, अनुप्रेक्षया अर्हगुणानामेव पुनः पुनश्चिन्तनेन, न वेष्टकल्पेन, वर्द्धमानयेति प्रत्येकं श्रद्धादिभिः सम्बध्यते, एवमेतैर्हेतुभिस्तिष्ठामि - करोमि कायोत्सर्ग, ननु प्राक्करोमि कायोत्सर्गमित्युक्तमेव, किमर्थं पुनः 'ठामी 'त्यादि ?, उच्यते, सत्सामीप्ये सद्वद्वे 'ति (५-४ -१), सूत्रात् करोमि करिष्यामि इति क्रियाभिमुख्यं प्रागुक्तं, अधुना त्वासन्नतरत्वादस्य करणमेव, किं सर्वथा कायोत्सर्गः १, नेत्याह- 'अण्णत्थ ऊससिएण 'मित्यादि, व्याख्या प्राग्वत्, अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि - “ अरिहं १ वंदण २ सद्धा ३ अण्णत्थ ४ मुहुम ५ एव ६ जा ७ ताव ८ । अड संपय तेयाला पय वण्णा दुसयतीसऽहिया ॥ १ ॥” एव स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारो, द्वितीयोदण्डकः । ational साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम् घोडग लयाय खंभे कुड्डे माले अ सबरि बहु निअले । लंबुत्तर थण उद्धी संजयि खलिणे अ वायस कविट्टे ॥ १ ॥ सीसोकंपिय मूई अंगुलि भमुहा य वारुणीपमुहा ( ओहे ) । नाही करयलकुप्पर उस्सारिय पारियंमि थुई ॥ २ ॥ 'घोडगलए 'त्यादि, अश्ववद्विषमपादः १ वाताहतलतावत् कम्पमानः २ स्तंभे कुड्ये वाऽवष्टभ्य ३ माले वोत्तमाझं For Private & Personal Use Only 3888848 jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy