________________
अतोऽत्र जिज्ञासा संभवति-१-किस्वरूपेयं वृत्तिः, २-किप्रयोजना च?, ३-किंचाभिधेयमस्याः प्रणेतणां ?, ४-कश्चास्याः समयः ।।
Rake-88906
१ यद्यपि वृत्तिकाराः प्रायः फलप्रदर्शिकाः कथाः कथनपराः प्रसंगादिदर्शनपूर्वकं सूत्रं स्पष्टीकुर्वाणाः वृत्ति वितन्यन्ति, किंत्ववचूरिकाराः प्रायः सूत्रानुगुणमेव कथा अकथयन्तोऽवचूरि रचयन्ति, अस्मिन् अन्थे न च विस्तरो न च कथाः, अतोऽयं प्रन्थोऽवचूरिस्वरूपः । अतोऽवचूरीति सान्वर्थकता चास्याः।
२ ग्रन्थस्यास्यामूलचूलं विमर्शने कृते सत्यधिगम्यते यदयं ग्रन्थः सामायिकसूत्रावरिपर्यन्तं वन्दारुवृत्त्यनुगतः तत्पश्चाच्चार्थदीपिकानुगतः । तत्प्रतिपादकानि प्रमाणानीमानि सन्ति, तद्यथा___अवचूरेः
वन्दारुवृत्तेः पत्रं पंक्तिः
पृष्ठम् पंक्तिः १ १ इह हि तावत् श्रावकेगापि त्रीन् पञ्च सप्त वा वारान् दर्शनविशुद्ध्यर्थ चैत्यवन्दना विधेया, यदाहुः- १ १ १० अस्य पाठे ऐहिकामुष्मिकफलं प्रदर्यते६ २६ स्तोष्ये, चतुर्विंशतिमपि, अपिशब्दाच्छेषक्षेत्रसम्भवांश्च, केवलिनो भावाईत इत्यर्थः, नामान्येवाह
उसभेत्यादि, ६ सोऽप्यनेकधा तारतम्येनात उत्तम-सर्वोत्कृष्टं ददतु,
.
m
For Private Personel Use Only