________________
उपोहाता
बन्दनप्रतिक्रमगावचूरि
श्रेष्ठि देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कः १०० ॥ श्री॥
वन्दनप्रतिक्रमणावचूरेरुपोद्धातः
॥४॥
णमो आवस्सयकारगाणं गणहराण । अंगीकुर्वन्तु विद्वांसोऽयं ग्रन्थः श्रीवन्दनप्रतिक्रमणावचूरिः। श्रमणस्य भगवतो महावीरस्य शासने तु धर्मः सप्रतिक्रमणः । अतः श्रीचतुर्विधस्यापि संघस्य सप्रतिक्रमणो धर्मः । प्रतिक्रमणं च पश्चैधा । तच्च प्रतिक्रमण षड्विधावश्यकरूपमन्तरगतं वा । तत्प्रतिपादक श्रीओवश्यकसूत्रम् । आवश्यकसूत्रोपरि पूर्वाचार्यैश्चूर्णिटीकादयोऽनेके अथिताः सन्ति । ततो विविधटीकादय 'आगमोद्धारकादिभिः' संपादिताः । आचार्यप्रवरश्रीदेवेन्द्रसूरिवरैर्वन्दारुवृत्त्यभिधाना श्रावकषडावश्यकसूत्रविवरण|मयो श्रावकविधिः अथितः । तद्गतश्राद्धप्रतिक्रमणसूत्रस्य च ततोऽपि विस्तृता श्रीरत्नशेखरसूरिवरैरर्थदीपिका इतिनामकवृत्तिर्विहिता । ते | द्वेऽपि फलदर्शिके कथोपेते । ते द्वे वृत्यौ गुरुपादैः संपादिते । यानि सूत्राणि वन्दारुवृत्ती तान्येव सूत्राण्यस्यामवचूरौ वरीवर्तते ।
१ सिद्धचक्र । (व० ४ अंक ८ पृ. १७४-१७६) २ सपडिक्मणो धम्मो पुरिमस्स पच्छिमस्स य जिणस्स। (आव०नि० १२५८) ३ देवसिय राइय पक्खिय चउमासिअ बच्छरीअ नामाउ । (सप्ततिशतस्थानकम् ) ४ तं जहा-सामाइयं चउवीसत्थओ बंदणय पडिकमण काउस्सग्गो पचक्खाण । (अनु. सू. ५९) ५ समणेणं सावएग वा य अवस्सकायव्वयं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥१॥ (अनु० गा० ३)
Jain Education
2
For Private
Personal Use Only
library.org