________________
वन्दनप्रतिक्रमणावचूरिः
॥ ४२ ॥
Jain Education
गुरुसुस्सूसो ५ पवयण कुसलो ६ खलु भावओ सो ॥ १ ॥ इत्येकोनचत्वारिंशगाथार्थः ॥ ३९ ॥ एनमेवार्थ सविशेषमाह - 'कयपावोsवी' त्यादि, पायति-शोषयति पुण्यं, पांशयति वा गुण्डयति जीवस्वरूपमिति पापं - द्व्यशीतिसङ्ख्याशुभकर्मप्रकृतिरूपं तद्धेतुकं हिंसाऽनृताद्यपि पापं ततः कृतजीववधादिपापोऽपि मनुष्यः पुमान् स्त्रीनपुंसको वा न तु तिर्यगू देवादिव, मनुष्याणामेव प्रतिक्रमणयोग्यत्वात्, आलोचितनिन्दितः - सम्यक् कृतालोचनानिन्दाविधिः क्वेत्याह-गुरुसकाशे - गुरुसमीपे, अगुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणायामालोचनायां शुद्ध्यभावात्, यतः - "अग्गीओ न वियाणइ सोहिं चरणस्स | देइ ऊहिअं । तो अप्पाणं आलोयगं च पाडेइ संसारे ॥ १॥" स्वयं च तीव्रतपसापि न शुद्धिर्यथेतोऽशीतितमचतुर्विंशतौ नृपपुत्री चतुरिकामृतधवान्त्यार्हदीक्षिता लक्षणार्या चटकयुग्मरतं वीक्ष्य दध्यौ - अर्हता किमेतन्नानुमतं ?, अवेदोऽसौ वेत्यादि, हिया नालोचितं, ततः बुद्ध्यैव (शुद्ध) दश वर्षाणि विकृतिवर्ज षष्ठाष्टमाद्यैः सार्द्धक्षपणकैः चत्वारि षोडश मास सक्षपणैर्विंशतिमाचामलैरेवं ५० वर्ष तपस्तपनेऽप्युग्रदुःखासङ्ख्यभवैः पद्मनाभतीर्थे सेत्स्यति, ततः सद्गुरुसमक्षं व्यक्तैवालोचयितव्यं - "जं कुणइ भावसलं अणुद्धि उत्तिमट्टकालम्मि । दुलहबोहीअत्तं अनंतसंसारिअत्तं च ॥ १ ॥ निट्ठविअपावपंका सम्मं आलोइडं गुरुसगासे । पत्ता अनंतसत्ता सासयसुक्खं अणावाहं ॥ २ ॥ " यथा स्वभगिन्यां स्वस्वामिपत्ल्यामासक्तः स्वामिराज्यच्छल ग्रहणद्रोहादिकृच्चन्द्रशेखरनृपः सम्यगालोच्य प्रव्रज्य सिद्धः, तत्सम्बन्धो मत्कृतविधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, आलोचनातः किमित्याह - भवत्यतिरेकलघुकः - पापभारापगमादतिशयेन लघुभूत इत्यर्थः क इव ?, अपहृतभार इव भारवहो, यथा धान्येन्धनलोहादिभारवाहकः शीर्षस्कन्धपृष्ठेभ्यस्तद्भारावतारणानन्तरमात्मानमतिशयेन लघुकं मन्यते तथा श्रावकोऽप्यालोचित -
ional
For Private & Personal Use Only
*********
आलोचनाय लक्ष्मणार्या
॥ ४२ ॥
jainelibrary.org