________________
प्रतिक्रमणस्य प्रभाव:
कालश्च
निन्दिताखिलपाप इति चत्वारिंशगाथार्थः ॥ ४० ॥ सम्प्रति प्रतिक्रमणस्य मोक्षफलप्रापणद्वारेणापि माहात्म्यमाह| 'आवस्सएण एएणे'त्यादि, श्रावको यद्यपि बहुरजा-बहुबध्यमानका , बहुरतो वा-विविधसावद्यारम्भासक्तः, तथापीत्यध्याहाराद् आवश्यकेन-अवश्यकर्त्तव्येन एतेनेति सामायिक १ चतुर्विंशतिस्तव २ वन्दनक ३ प्रतिक्रमण ४ कायोत्सर्ग ५ प्रत्याख्यानरूपेण दुःखाना-शारीरमानसानां अन्तक्रियां-क्षयं करोति, अनन्तरहेतुर्यथाख्यातचारित्रं, तल्लाभे एवान्तक्रियाभावात्। तथापि परम्पराहेतुरिदमपि जायते, अयमर्थः-यतिवृत्तदौहृदरूपेण सामायिकाद्यावश्यकेनाभ्यस्यमानेन सात्मीकृत्य सर्वविरतिं तदाराधनतस्तद्भवेऽपि श्रावकस्य मोक्षः स्यात् । सामायिकाद्यावश्यकेनैव वा दुःखानां गृहिणोऽपि भावविशुद्ध्या भरतचक्र्यादेरिव केवलोत्पत्तिः सम्भवति, श्रूयन्ते च सामायिकादिपदमात्रादप्यनन्ताः सिद्धा इत्येकचत्वारिंशंगाथार्थः॥४१॥ अथ मनोवाकायप्रवृत्तीनामतिसूक्ष्मत्वादिन्द्रियहयानां चातिचपलत्वाज्जीवस्य चातिप्रमादबहुलत्वात् कियन्तोऽपराधाः स्मृतिपथमायान्ति, आलोचनाश्चि सर्वे, यद्भगवद्वचः-"पायच्छित्तस्स ठाणाई संखाईयाई गोयमा ! अणालोइयं (5) तु इकपि | ससलं मरणं मरइ,” अतो विस्मृतातिचारं सामान्येन प्रतिक्रमितुमाह
'आलोयणा बहुविहा' इत्यादि, आलोचना-गुरुभ्यो निजदुश्चरितकथनमुपचारात्तत्कारणभूता प्रमादक्रियाऽप्यालोचनोच्यते, बहुविधा-नानाप्रकारा, तद्धेतूनां बहुत्वात् , अत एवोपयोगपरस्यापि न स्मृता प्रतिक्रमणकाले-आलोचनानिंदागर्दाऽवसरे, प्रतिक्रमणस्य हि द्वौ कालौ-सूर्योदयोऽस्तमयनं च, सूर्योदयात् प्राक् प्रतिक्रमणमुपधिप्रतिलेखनं च यावता स्यात् तावन्मानः, सायं त्वावश्यके कृते यथा सन्ध्याविगमः स्यात्, इदं साधूनुद्दिश्योक्तमुत्सर्गेण श्रावकस्यापि ज्ञेयं, अपवादेन तु
案流杰宗本流流索泰杰杰帝忘流來冷光治宋东农冰而來來來來
व.
प्र.८
Jan Educho
For Private Personal use only
dow.jainelibrary.org