________________
सुरोऽभूत्, च्यवनासत्तौ च तेन पृष्टः श्रीवीरः प्राह-सप्ततिर्यग्भवानन्तरं नृत्यप्राप्तावपि प्राकुलिङ्गिप्रशंसया बोधिस्तेऽतिदुर्लभः, ततोऽपि कतिपय भवान् भ्रान्त्वा पद्मनाभार्हत्तीर्थे त्वं सेत्स्यसीति तुर्योऽतिचारः, तथा कुलिङ्गेषु विभक्तिव्यत्ययात् कुलिङ्गिभिः सह संवासभोजनालापादिरूपः परिचयः संस्तवः मिथ्यादृष्टिभिः सह एकत्रवासादिपरिचये प्रायो दृढसम्यक्त्व - वतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेरभिनवधर्म्मस्येति तत्संस्तवोऽपि सम्यक्त्वं दूषयति, उपलक्षणत्वान्निह्नवादीनामपि संस्तवे प्रशंसायां च सम्यक्त्वातिचारः, यदागमः - अंबस्स य निंबस्स य० १ ॥ जो जारिसेण मित्तिं० २ ॥ मिथ्यादृकसंस्तवे श्रीहरिभद्रसूरिशिष्य सिद्धसाधुज्ञातं स सौगतमतरहस्यमर्मग्रहणार्थं गतस्तैर्भावितो गुरुदत्तवचनत्वान्मुक्तलापनायागतो गुरुभिर्बोधितो बौद्धदत्तवचनत्वान्मुक्तलापनाय गतः पुनस्तैर्भावितः, एवं २१ वारान् गतागतकारी तत्प्रतिबोधार्थं गुरुकृतललित विस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धो गुरुपार्श्वे स्थित इति पञ्चमोऽतिचारः ५ । एवं सम्यक्त्वातिचारे सति यद्वद्धमित्यादि पूर्ववदिति षष्ठगाथार्थः ॥ ६ ॥ इदानीं चारित्रातीचारं प्रतिचिक्रमिषुः, प्रथमं सामान्येनारम्भनिन्दनायाह
"छक्काय समारंभे” इत्यादि, पटूकायिकानां भू १ जला २ नल ३ वायु ४ वनस्पति ५ त्रस ६ रूपाणां समारम्भे- परितापनादौ, नन्वन्यत्रागमे - " संरंभसमारंभ आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ १॥" इत्यादि संरंभसमारम्भारंभाणां त्रितयमुपात्तमत्र किमिति केवलः समारम्भ एवोपाददे ?, उच्यते, मध्यग्रहणे आद्यन्तयोरपि ग्रहणं तुलादण्डस्येवेति न्यायेन समारम्भारम्भावप्युपात्तावेव मन्तव्यौ, तत्र संरम्भः - प्राणिवधादिसङ्कल्पः समारम्भः परिता* पनादिः आरम्भः - प्राणिप्राणापहार:, ततस्तेषु त्रिष्वपि ये दोषाः - पापानि, न त्वतीचाराः, श्राद्धेन पङ्कायारम्भवर्जनस्यानङ्गी
५ व. प्र.
as
Jain Educationtional
For Private & Personal Use Only
星光奖炎炎
84888888
मिथ्यादृक
संस्तवे
सिद्धसाधुज्ञातम्
cow.jainelibrary.org