________________
संलेखनातीचाराः
steiskDRESS RSREETalelaictatistiaNEERSERIESEASHARE
इहलोए परलोए' इत्यादि, आशंसाप्रयोग इति सर्वत्र योज्यं, प्रतिक्रामकमाश्रित्य इहलोको-मनुष्यलोकः, तत्र आशंसा-अभिलापः प्रेत्य मानुषः स्यां राजा वा श्रेष्ठीत्यादिरूपस्तस्याः प्रयोगो-व्यापारः इहलोकाशंसाप्रयोगः १, परलोकोदेवभवादिस्ततो देवो देवेन्द्रो वा भवेयमित्यादिपरलोकाशंसाप्रयोगः २, तथा कश्चित्कृतानशनः प्रतिदिनं नानानगरग्रामसमागच्छदतुच्छ श्रीसङ्घविधीयमाननिःसमानमहोत्सवपरम्परानिरीक्षणादनेकनागरिकलोकप्रारम्भितनृत्यकलाकौशलसमुद्भूतप्रभूतशोभानिभालनान्मृदुमृदङ्गरंगद्वेणुवीणापटुपडप्रमुखसुखकारिवाद्यमाननानावाद्यवृन्दनिनादाकर्णनात् सुविहितगीतार्थयतिवरप्रारब्धश्रीसिद्धान्तपुस्तकवाचनादिबहुसन्मानाविर्भावनात् सुश्रावकश्रेणिप्रणीयमानसद्गुणोपबृंहणाश्रवणाच्चैवं मन्यते, यदुतप्रतिपन्नानशनस्यापि मम जीवितं सुचिरं श्रेयो, यतो मामुपदिश्यैवंविधा समृद्धिरिति जीविताशंसाप्रयोगः ३, तथा कश्चित्ककेशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावात् क्षुधाद्यानॊ नरः चिन्तयति-कदा म्रियेऽहमिति मरणाशंसप्रयोगः ४, चशब्दात् कामभोगाशंसाप्रयोगः, तत्र कामौ-शब्दरूपे भोगा:-गन्धरसस्पर्शास्तेषामाशंसाप्रयोगः, तथा इहलौकिकी पारलौकिकी वा सर्वथाऽप्याशंसा वर्जनीया, आशंसां हि कुर्वाणः प्रकृष्टधाराधकोऽपि हीनमेव फलं लभते, धर्मस्य चिन्तामणेरिवाशंसारूपतुच्छमूल्येन विक्रीतत्वात् , अत एव नव निदानान्यपि सिद्धान्तोक्तानि वर्जनीयानीति त्रयस्त्रिंशद्गाथार्थः ॥३३॥ उक्ताः संलेखनातिचाराः, तपोवीर्यातिचारास्तु "जो मे वयाइआरो” इति द्वितीयगाथायां च शब्दसूचितत्वेन सामान्यतः प्राक् प्रतिक्रान्ताः, विशेषतस्तु अल्पवक्तव्यत्वादिना नोक्ताः, एवं ज्ञानाद्याचारपञ्चकमाश्रित्य चतुर्विंशशतातिचाराणां श्रावक प्रति प्रतिक्रमणमुक्तं, अथ सर्वेऽप्यतिचारा मनोवाकाययोगसम्भवा अतस्तान् प्रतिक्रामन्नाह
Jain Education
For Private & Personel Use Only
Nainelibrary.org