SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चन्दनप्रतिक्रयणावचूरिः ॥ ४० ॥ Jain Educatio 'कारण काइस्से' त्यादि कायेन - वधादिकारिणा शरीरेण कृतः कायिकः तस्य, आपत्वादत्र दीर्घः, कायेन - गुरुदत्ततपःकायोत्सर्गाद्यनुष्ठानपरेण देहेन, हत्यादिस्वपातकस्मृत्यवधिनिषिद्धसर्वाहार पण्मासीकायोत्सर्गसिद्ध दृढप्रहारिवत् १, तथा वाचा सहसाऽभ्याख्यान दानादिरूपया कृतो वाचिकः तस्य वाचैव मिथ्यादुष्कृतभणनादिलक्षणया, श्री गौतमस्वामिवत्, गृहीतानशनानन्दश्राद्धपार्श्वे, एवं वाचिकस्य वाचा २, तथा मनसा देवतत्त्वादौ शङ्कादिकलुषेन कृतो मानसिकस्तस्य मनसा-हा दुष्कृतमित्याऽऽत्मनिन्दापरेण मनसैव अर्जितसप्तमनरकयोग्यकर्मक्षणान्तरोत्पन्नकेवलप्रसन्न चंद्र (जर्षिवत् ३, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति योगः, पञ्चम्यर्थेऽत्र षष्ठी, ततः कायेन कायिकाद् वाचा वाचिकान्मनसा मानसिकात् सर्वस्माद्रतातिचारान्निवर्त्तऽहमित्यर्थः, इति चतुस्त्रिंशगाथार्थः ॥ ३४ ॥ सामान्येन योगत्रयं प्रतिक्रम्य विशेषतस्तदेव प्रतिक्रमितुमाह 'वंदणवयेत्यादि, वन्दनं - चैत्यवन्दनं गुरुवन्दनं च तत्राद्यं द्रव्यतः पालकस्य भावतः शाम्बस्य, द्वितीयं द्रव्यतो वीरकस्य भावतः कृष्णस्य, विधिस्तु द्वयोरपि भाष्यतोऽवधार्यः, तथा व्रतानि - अणुव्रतादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, शिक्षा ग्रहणासेवनरूपा द्विधा, तत्र गृहिणां शिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदागमः - "सावगस्स जहणेणं अड्ड पवयणमायाओ, उक्कोसेण छज्जीवणिया, सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुग उहावेण सुणेइ"त्ति, आसेवन शिक्षा तु " नमस्कारेण विबोध” इत्यादिदिनकृत्यलक्षणा २, गौरवाणि - जात्यादिमदस्थानान्यष्टौ "जाइकुले"त्यादी नि मेतार्य हरिकेश मरीच्यादयोऽत्र ज्ञातानि, यद्वा त्रीणि गौरवाणि ऋद्धि १ रस २ सातगौरव ३ भेदात्, तत्र प्रभूतधनस्वजनादिभिर्गर्वकरणमृद्धिगौरवमिहैव लाघवाय, यथा दशार्णभद्रस्य सर्वपरमय श्रीवीरं विवन्दियोः १, रसेषु - मधुरान्नपानादिषु For Private & Personal Use Only योगत्रयप्रतिक्रमणं 11 80 11 jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy