SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चन्दनप्रतिक्रमणावचूरि दानातीचारा ॥३९॥ द्वेषेण, इह द्वेषः साधुनिन्दाऽख्यो, यथा धनधान्यादिरहिताः ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिका अमी उप- टम्भाऱ्या इत्येवं निन्दापूर्वा या अनुकम्पा सापि निन्दैव, अशुभदीर्घायुष्कहेतुत्वात् , यद्वा सुखितेषु दुःखितेषु वा असंयतेषु-पार्श्वस्थादिषु, शेषं तथैव, परं द्वेषेण "दगपाणं पुष्फफल"मित्यादितद्गतदोषदर्शनान्मत्सरेण असंयतेषु-पड्विधजीववधकेषु कुलिङ्गेषु, रागेणैकदेशग्रामगोत्रोत्पन्नादिप्रीत्या, द्वेषेण जिनप्रवचनप्रत्यनीकतादिदर्शनोत्थेन, ननु प्रवचनप्रत्यनीकादेर्दानमेव कुतः?, उच्यते, तद्भक्तभूपत्यादिभयात् , तदेवंविधं दानं निन्दामि गर्हामि, यत्पुनरौचित्येन दीनादिभ्यो दानं तदप्यनुकम्पादानं, तत्तु श्राद्धानामुचितमेव, जिनरुक्तत्वात् , तच्च न निन्दाह, तथा चोक्तं "दानं यत् प्रथमोपकारिणि न तन्यासः स एवार्यते, दीने याचनमूल्यमेव दयिते तत् किं न रागाश्रयात् ? । पात्रे यत्फलविस्तरप्रियतया तद्वार्धषीकं न |किं, तदानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते ॥१॥” इति एकत्रिंशगाथार्थः ॥ ३१॥ अधुना साधुसंविभागं प्रतीत्य कृत्याकरणप्रतिक्रमणाय आह 'साहसु संविभागों' इत्यादि, तपो-बाह्याभ्यन्तररूपं द्वादशधा अनशनादि, चरणं-सप्ततिभेदं "वयसमणे"त्यादिलक्षणं, करणमपि सप्ततिभेदं "पिण्डविसोही"त्यादिरूपं, एवं तपश्चरणकरणयुक्तेषु साधुषु सति प्रासुकदाने संविभागो न कृतस्तन्निन्दामि गहें चेत्यन्वयः, इह च चरणमध्ये तपसः सङ्घहे सत्यपि पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थ, “कडाणं कम्माणं पुविं दुच्चिन्नाणंपि वेइत्ता मुक्खो, नत्थि अवेइत्ता, तपसा वा झोसइत्ता” इति | द्वात्रिंशगाथार्थः॥३२॥ एवं द्वादश व्रतातिचारान् प्रतिक्रम्य संलेखनातिचारान् परिजिहीर्षुः सद्भावेन (तदभवने) प्रार्थनामाह Jain Educatio n al For Private Personal Use Only Nainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy