SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रमणावचूरिः ॥ ४१ ॥ कथंचिदनिर्वाहात् पापं - कृष्याद्यारम्भं समाचरति किश्चिन्निर्वाहमात्रं, हुशब्दस्तथाऽपीत्यर्थः, अव्ययानामनेकार्थत्वात्, ततस्तथाऽप्यल्पः - प्रथमगुणत्रयापेक्षया स्तोकः, 'से'त्ति तस्य श्रावकस्य भवति बन्धो ज्ञानावरणादिकर्म्मणामिति शेषः, हेतुमाह| येन कारणेन निद्धंधसं- निर्दयमिति क्रियाविशेषणं, 'निद्धंधसो'ति पाठे तु निर्द्धधसो - निःशुकः सन्न कुरुते, जीवदयामूलसम्यग्धम्र्मोपलम्भेन सर्वकृत्येषु यतनापूर्वमेव प्रवर्त्तनात्, अत एव ह्येकस्मिन्नपि कृत्ये निर्दयत्वसदयत्वाभ्यां षडूविधलेश्यारूपपरिणामविशेषेण बवान्तरमागमे जम्बूखादकग्राम वधकदृष्टान्ताभ्यामुदितं - "जह जम्बूपायवेगो० १ ॥ कह पुण १ ते बितेगो० २ ॥ बीयाह किमम्हाणं० ३ ॥ गुच्छे चउत्थओ पुण० ४ ॥ दितस्सो० ५ ॥ हवइ पसाहा० ६ ॥ गामवहत्थ ० ७ ॥ वीओ माणुस० ८ ॥ इक्कं ता हरह धणं ९ ॥ सबे मारेहत्ति अ० १० ॥" एता गाथाः, इति षटूत्रिंशगाथार्थः ॥ ३६ ॥ ननु स्तोकस्यापि विषस्य विषमा गतिरिति अल्पोऽपि बन्धः संसारस्यैव हेतुरित्याशङ्कयाह 'तंपि हु पडिकमण'मित्यादि, तदपि सम्यग्दृष्टिना कृतमल्पं पापं सह प्रतिक्रमणेन - षडूविधावश्यकलक्षणेन वर्त्तत | इति सप्रतिक्रमणं, सपरितापं हा विरूपं कृतमिति पश्चात्तापसहितं, पकारस्य द्वित्वमार्षत्वात्, 'सप्पडियार' मिति पाठे सप्रति - चारं, प्रतिचारणा- लाभार्थं वणिग्वदायव्ययतोलनया प्रवृत्तिः, तदाह - " कह कह करेमि कह मा करेमि० ॥ १ ॥” सोत्तरगुणं च-गुरूपदिष्टप्रायश्चित्तचरणान्वितं क्षिप्रं शीघ्रं श्रावक उपशमयति-निष्कृतं करोति क्षपयति वा, हुशब्दोऽत्र एवार्थः, तत उपशमयत्येवेत्यर्थः, अत्र दृष्टान्तमाह-व्याधिमिव - साध्यं रोगं कासश्वासज्वरादिकं यथा सुशिक्षितो रोगनिदान चिकित्सा दिकुशलो वैद्यो वमनविरेचनलङ्घन निवातशयनादिनोपशमयतीति सप्तत्रिंशगाथार्थः ॥ ३७॥ दृष्टान्तान्तरेण पूर्वोक्तमेव स्पष्टयति- Jain Education International सम्यग्दर्शनमहिमा For Private & Personal Use Only ॥ ४१ ॥ www.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy