SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Jain Education विषयः चैत्यवन्दनसंख्या स्थापना नियमश्च पञ्चनमस्कारावचूरिः चैत्यवन्दनभेदाः ईर्यापथिकीसूत्रावचूरि उत्तरीकरणसूत्रावचूरिः श्रीवन्दनप्रतिक्रमणावचूरेर्विषयानुक्रमकोशः । पत्रं गाथा विषयः प्रणिधानसूत्रावचूरिः १० १०-१२ १२ १३-१४ १३-१४ १४-१५ वन्दनकविधिः ( १९८ स्थानानि ), पार्श्वस्थादिस्वरूपञ्च गुरुवन्दने द्वात्रिंशदोषस्वरूपम् १२ वन्दने (८) कारणानि वन्दनसूत्रावचूरिः गुरुणामाशातनाः (३३) अतिचारालोचनसूत्रावचूरिः क्षामणासूत्रावचूरिः दशधाप्रत्याख्यानं, तद्भङ्गास्तदाकाराः चतुर्भङ्गी च प्रत्याख्यानसूत्रानामवचूरिः (१०), पौरुण्यादीनां छायामानं विकृतिश्च १६-१७ ४ विकृतीनां स्वरूपं भेदाश्च प्रत्याख्यानानां शुद्धिफले १५ १५-१६ २ ३ १८ १८-१९ पत्रं १ १ २ २ २ कायोत्सर्ग सूत्रावचूरिः, आकाराश्च शक्रस्तवावचूरिः चैत्यस्तवावचूरिः कायोत्सर्ग (१९) दोषाः चतुर्विंशतिस्तवा (नामस्तवा) वचूरिः अचैत्यस्तवावचूरिः श्रुतस्तवावचूरिः सिद्धस्तवावचूरि ९ 'नरं व नारिं वा' ग्रहणप्रयोजनम् 'उज्जेत सेलसिहरे' गाथायां सम्प्रदायः १० सुरस्मरणसूत्रावचूरिः १० ३ ३-५ ५-६ ६ ६-८ ८ ८-९ ९-१० For Private & Personal Use Only विषयः इति वन्दनावचूरिः प्रतिक्रमणविधिप्रतिपादिका गाथाः सामायिकसूत्रावचूरिः स्थापना सिद्धिः १९ १९ २० अक्षादीनां ज्ञानादित्रयाणां वा स्थापना २० ईर्यापथिकीप्रतिक्रमणपूर्वकं सामायिक २० १-५० अथ प्रतिक्रमणसूत्रावचूरिः प्रथमगाथावचूरिः श्रावकशब्दार्थः २०-४६ 1 २० २० २१ दर्शनाचारादीनां प्रतिक्रमणम् प्रतिक्रमणस्य शब्दार्थः पर्यायाच २१ द्वितीयगाथावचूरिः परिग्रहारम्भप्रतिक्रमणम् ज्ञानातिचाराः, इन्द्रिय- कषाय-योगे: कर्मवन्धश्च तेषां प्रशस्ताप्रशस्त त्वम् २१ पत्रं २०-२१ २२ २२ **************** inelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy