________________
Jain Education
विषयः
चैत्यवन्दनसंख्या स्थापना नियमश्च पञ्चनमस्कारावचूरिः
चैत्यवन्दनभेदाः
ईर्यापथिकीसूत्रावचूरि उत्तरीकरणसूत्रावचूरिः
श्रीवन्दनप्रतिक्रमणावचूरेर्विषयानुक्रमकोशः ।
पत्रं गाथा
विषयः प्रणिधानसूत्रावचूरिः
१०
१०-१२
१२ १३-१४
१३-१४ १४-१५
वन्दनकविधिः ( १९८ स्थानानि ), पार्श्वस्थादिस्वरूपञ्च गुरुवन्दने द्वात्रिंशदोषस्वरूपम् १२ वन्दने (८) कारणानि वन्दनसूत्रावचूरिः गुरुणामाशातनाः (३३) अतिचारालोचनसूत्रावचूरिः क्षामणासूत्रावचूरिः दशधाप्रत्याख्यानं, तद्भङ्गास्तदाकाराः चतुर्भङ्गी च प्रत्याख्यानसूत्रानामवचूरिः (१०), पौरुण्यादीनां छायामानं विकृतिश्च १६-१७ ४ विकृतीनां स्वरूपं भेदाश्च प्रत्याख्यानानां शुद्धिफले
१५
१५-१६ २
३
१८ १८-१९
पत्रं
१
१
२
२
२
कायोत्सर्ग सूत्रावचूरिः, आकाराश्च शक्रस्तवावचूरिः चैत्यस्तवावचूरिः कायोत्सर्ग (१९) दोषाः
चतुर्विंशतिस्तवा (नामस्तवा) वचूरिः अचैत्यस्तवावचूरिः श्रुतस्तवावचूरिः
सिद्धस्तवावचूरि
९
'नरं व नारिं वा' ग्रहणप्रयोजनम् 'उज्जेत सेलसिहरे' गाथायां सम्प्रदायः १० सुरस्मरणसूत्रावचूरिः
१०
३
३-५ ५-६
६
६-८
८
८-९ ९-१०
For Private & Personal Use Only
विषयः इति वन्दनावचूरिः प्रतिक्रमणविधिप्रतिपादिका गाथाः सामायिकसूत्रावचूरिः स्थापना सिद्धिः
१९
१९
२०
अक्षादीनां ज्ञानादित्रयाणां वा स्थापना २० ईर्यापथिकीप्रतिक्रमणपूर्वकं सामायिक २० १-५० अथ प्रतिक्रमणसूत्रावचूरिः प्रथमगाथावचूरिः श्रावकशब्दार्थः
२०-४६
1
२० २०
२१
दर्शनाचारादीनां प्रतिक्रमणम् प्रतिक्रमणस्य शब्दार्थः पर्यायाच २१ द्वितीयगाथावचूरिः परिग्रहारम्भप्रतिक्रमणम् ज्ञानातिचाराः, इन्द्रिय- कषाय-योगे: कर्मवन्धश्च तेषां प्रशस्ताप्रशस्त त्वम्
२१
पत्रं
२०-२१
२२
२२
****************
inelibrary.org