________________
जइवि बहुरओ होई । दुक्खाणमन्तकिरियं, काही अचिरेण कालेणं ॥ ४१ ॥ आलोयणा बहुविहा, न य संभरिया पडिक्कमणकाले । मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥ ४२ ॥ तस्स धम्मस्स केवलिपण्णत्तस्स 'अब्भुटिओमि आराहणाए, विरओमि विराहणाए । तिविहेण पडिकतो, वंदामि जिणे चउवीसं ॥ ४३ ॥ जावंति चेइआई, उड्डे अ अहे अतिरिअलोए अ । सबाई ताई वंदे, इह संतो तत्थ संताई ॥४४॥ जावन्त केवि साहू, भरहेरवयमहाविदेहे अ । सवेसि तेसिं पणओ, तिविहेण तिदंडविरयाणं ॥ ४५ ॥ चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ वोलंतु मे दियहा ॥ ४६॥ मम मंगलमरहंता, सिद्धा साहू सुयं
च धम्मो य । सम्मदिट्ठी देवा, दिंतु समाहिं च बोहिं च ॥४७॥ पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिक्कमणं । अस्सद्दहणे य | तहा, विवरीयपरूवणाए य ॥४८॥ खामेमि सबजीवे, सवे जीवा खमंतु मे। मित्ती मे सबभूएसु, वेरं मझ न केणई ॥ ४९ ॥ एवमहं आलोइय, निंदिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिक्कतो, वदामि जिणे चउवीसं ॥ ५० ॥ (प० २०-४६)
द्वितीयं परिशिष्टम्
चूर्णावधारिता ग्रन्थाः पत्रांकः। ग्रन्थनाम पत्रांकः ग्रन्थनाम
पत्रांकः। ग्रन्थनाम अन्यत्रापि २१ आवश्यककायोत्सर्गनियुक्तिः४५ मावश्यकवृत्तिः
१३ ज्ञाताधर्मकथाङ्गम् आगमः ८, २५, ४०, ४५ आवश्यकचूर्णिः १३, २०, २६ चूर्णिः
१६ नामजिणत्यय. आर्षम्
३१,३५, ४५ छमीवणिया
१. निशीथभाष्यम्
प्रन्थनाम
पत्रांकः
in Educatan interna
For Private & Personel Use Only
www.jainelibrary.org