SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Jain Educat ASXXXYE ****** ४० ४२ ४५ १० २६ ४५ ४६ १५ आर्षत्वादत्र दीर्घः, २६ तत्सम्बन्धो मस्कृतविधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, इत्यादि श्रुतोक्तश्राद्धदिनकृत्यानां स्वीकृत देवार्चादिनियमानां वा अकरणे, क्षमाफलं च कूरगडुकादीनामिव तद्भवे केवलज्ञानलाभादि प्रतीतं, कृतप्रतिक्रमणश्चतुर्विंशतिं जिनान् वन्दे tional १९१ १९७ १८ For Private & Personal Use Only २३ ३ इति एताः पंक्तय: एव तदनुगता इति न किन्तु समग्रोऽपि ग्रन्थः प्रायः पूर्वोक्तप्रन्थद्वयानुसारी । अस्मिन् प्रन्थे कथाः यत इयं संकलना ननु यद्ययं प्रन्थः पूर्वोक्तग्रन्थद्वयप्रतिकृतिरूपश्चेत् तर्हि किं नामास्य नूतनप्रन्थस्य रचनाप्रयोजनं ?, उच्यते, किंचिच विस्तारं विहाय तैरक्षरैरुद्धारः कृतोऽनुमीयते । ततश्च नेयं नवीना कृतिः किन्तु संक्षेपोद्धाररूपा संकलना, रूपाऽवचूरिः, ततो न मंगलं कृतमस्ति न च कर्तुः प्रशस्तिः । अन्यदप्यत्र कारणं यदस्यामवचूरौ प्रथमे पत्रे विंशतितमे पत्रे च स्थापनायाः निरूपणमस्ति । स्थापनायाः तन्निरूपणं वन्दारुवृत्तौ प्रथमे पृष्ठेऽर्थदीपिकायां च प्रथमे पत्र क्रमेण तैरेवाक्षैरैरस्ति । यदि ततो नोद्धृता तर्हि द्विः स्थापनायाः निरूपणं नासीत् । अतोऽपि तद्गतत्वं सिद्धम् । एकमपरमपि कारणं यद् भूरिषु साक्षिगाथासु आद्यंशो धृतः न पूरणम्, अतोऽपि तद्गतत्वम् । २०१ १२ २०२ १५ २०२ २३ ३ दर्शितप्रमाणानुमानेनास्या वन्दारुवृत्ति- अर्थदीपिकागतत्वसिद्धे तत्प्रणेतुः पाश्चात्यकालभाविना केनापि अयमुद्धृता इति स्थितम् । अतः अवचूरिगतमेकं प्रमाणं विभाव्यते यत्- "हरिबलधीवरकथा परमगुरुश्रीरत्नशेखरसूरिविरचित प्रतिक्रमणसूत्रवृत्तितोऽवधार्थी” (अव० **** ***** ***+++++****** jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy