________________
उपोद्घात
वन्दनप्रतिक्रम
णावचूरिः
५० २७) इति, ततोऽनुमीयते यत् रत्रशेखरसूरिवराणां 'परमगुरु' इति विशेषणेन संबोधकः कोऽपि तेषामेव शिष्यः प्रशिष्यो वा भवेत् , अत एतत्प्रमाणेन तेषां शिष्यः प्रशिष्यो वेति स्वीकारेऽवचूरिकारः तेषां शिष्यः प्रशिष्यो वेति प्राप्तम् ।
'परमगुरु' इति शब्देन तेषां शिष्यः प्रशिष्यो वा इति स्वीकृते सति कर्तृणां समयः श्रीरत्नशेखरसूरिवराणां निकटकालः इति समापतितम्।
वन्दनं द्विविधम्-एक देववन्दनं, द्वितीयं गुरुवन्दनं । अतो दशमपत्रं यावत् देववन्दनं ततः पञ्चदशपत्रं यावत् गुरुवन्दनं । गुरुसाक्षिक च प्रत्याख्यानं, अतो वन्दनप्रान्ते प्रत्याख्यानं, अतः ततो एकोनविशतिपत्रं (१५-१९) यावत् प्रत्याख्यानं, ततोऽन्यत्रं यावच्च श्राद्धप्रतिक्रमणावचूरिः । अतो वन्दनं प्रतिक्रमणं च इति प्राप्तं ततो वन्दनप्रतिक्रमणमिति । तस्याश्च अवचूरिः इति' वन्दनप्रतिक्रमणावचूरिः । इत्थं तन्नामसार्थकता।
वन्दारुवृत्तौ यानि सूत्राणि वृत्तिवेनावधारितानि तान्येव सूत्राण्यस्मिन्नवचूरौ सन्ति । ततोऽयं एको विकलोऽस्ति, यदवचूरिकारो निम्नलिखितेषु पाठेषु तस्य पडावश्यकवृत्तित्वमभ्युपगमयति । तद्यथा___ अवचूरेः
वन्दारुवृत्तेः पत्रे पङ्क्तिः १ २१ एते दृष्टान्ता वृत्तितोऽवसेयाः । ८ ७ जिनदत्ताख्यानं षडावश्यकवृत्तितो ज्ञेयम् ।
२८ अत्रार्थे पडावश्यकवृत्तितो दृष्टान्तो ज्ञेयः । १० श्रीगौतमस्वामिदृष्टान्तः षडावश्यकवृत्तितो ज्ञेयः ।
Jain Educati
o
nal
For Private & Personal Use Only
Jainelibrary.org