SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Jain Education ५ पंचेव पडिसेहा ५ ॥ २ ॥ आसायण तित्तीसं ३३ दोसा बत्तीस ३२ कारणा अट्ठ ८ । छद्दोसा ६ अडनउयं ठाणसयं १९८ वंदणे होइ ॥ ३ ॥ तत्र - दिट्ठिपडिलेहणेगा पक्खोडा तिण्णि तिण्णि अंतरिया । अक्खोडा पक्खोडा नव नव इअ पुत्ति पणवीसा ॥ ४ ॥ पायाहिणेण तिअ तिअ बाहुसु ६ सीसे ३ मुहे य हियए ३ अ । पिट्ठीई हुंति चउरो ६ छप्पाए ५ देहपणवीसा ||५|| आवश्यकानि - "दुओणय अहाजायं किइकम्मं बारसावयं । चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ ६ ॥” स्थानानि गुरुवचांस्यवग्रह आशातनाश्च सूत्रेण सह व्याख्यास्यन्ते, गुणास्त्वमी - "विणओवयार १ माणस्स भंजणा २ पूअणा गुरुजणस्स ३ । तित्थयराण य आणा ४ सुअधम्माराहणा ५ किरिया ६ ॥ ७ ॥" विनय एव उपचारो - भक्तिविशेषः, तथा मानस्य - अहङ्कारस्य भञ्जनं, गुरुजनस्य पूजनं, तीर्थकराणां च आज्ञा, श्रुतधर्म्माराधना 'अक्रियेति सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति । 'वन्द्या' वन्दन कार्हाः पञ्च - "आयरिय १ उवज्झाए २ पवित्ति ३ थेरे ४ तहेव राइणिए ५ । एएसिं किइकम्मं कायचं निज्जरट्ठाए ॥ ८ ॥" । आचार्योपाध्यायौ प्राग् नमस्कारे व्याख्यातौ, प्रवर्त्त्यादिस्वरूपं किञ्चिदुच्यते यथा - " तव संजम जोगेसुं जो जुग्गो तत्थ तं पवत्तेइ । असुहं च निअत्तेई गणतन्त्तिल्लो पवित्तीओ || ९ || थिरकरणा पुण थेरो पवित्तिवावारिएसु अत्थेसु । जो जत्थ सीअइ जई संतबलो तं थिरं कुणइ ॥ १०॥” रत्नाधिको गणावच्छेदको, यथा- "उद्धावणा पहावणा खित्तोव हिमग्गणेसु अविसाई । सुतत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ ११ ॥” चूर्णौ तु अन्यमतेन इत्थमपि “अन्ने उण भणंति-अन्नोऽवि तहाविहो रायणिओ सोऽवि वंदियव्वो, रायणिओ नाम जो नाणदंसणचरणसाहणेसु सु पयउत्ति ।" अवन्द्याः पञ्च निष्कारणे वन्दनानर्हा, यथा- "पासत्थो ओसण्णो होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए अवदंणिज्जा जिणमयंमि onal For Private & Personal Use Only jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy