SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 索余,不能有空來宗 % % 流於表示未决不杀流流水流志米浓浓浓浓來宗亲家宋江水永流作法 हिर्लेप्टकाष्ठादिक्षेपणेन स्वकार्यस्मारणे पुद्गलक्षेपः, देशावकाशिकव्रतं हि मा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्य पौषधव्रतभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः, प्रत्युत स्वयंगमनादिव्यापारे ईर्यापथविशु-11 स्य स्वरूपं ध्यादिगुणाः, कर्मकरादेः पुनरनिपुणत्वनिःशूकत्वादिनेर्यासमित्यभावादिदोषा इत्यानयनप्रयोगादयो न कल्पन्ते, स्वयंगमना भेदाश्च दिना व्रतभङ्गो मे मा भूदिति व्रतसापेक्षत्वेनानाभोगादिना च प्रवृत्तरतिचारता, एतत्फलं चैवं-यथा हि केनचित् मान्त्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंशे एवानीयते, एवं धार्मिकेणाप्येतद्वतप्रयोगेण बहुसावधव्यापारः संक्षिप्यते. ततसोपे च कर्मणामपि सङ्केपस्ततश्च क्रमेण निःश्रेयसावाप्तिरित्यष्टाविंशगाथार्थः ॥ २८ ॥ अत्र नृपकोशाध्यक्षधनदसम्बन्धः ।। उक्तं दशमव्रतं, साम्प्रतं पौषधोपवासाख्यमेकादशं शिक्षाव्रतं तु तृतीयं, तत्र पोषं-पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पौषधः-अवश्यं अष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेन उपवसनं-अवस्थानं पौषधोपवासः, स चाहार १शरीरसत्कार २ ब्रह्मचर्य ३ अव्यापार ४ भेदाच्चतुर्की, पुनरेकैको द्विधा देशसर्वभेदाद्, एवमष्टौ भङ्गाः, तत्रैकाशननिर्विकृत्यादिकरणं देशत आहारपौषधः, सर्वतस्त्वहोरात्रं यावत् चतुर्विधाहारवर्जनरूपः २, एवं शरीरसत्कारपौषधादयोऽपि देशतः सर्वतश्च वाच्याः, यदा देशतः पौषधं करोति, तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तं, तदा सामायिक नियमात् करोति, अकरणे तु तत्फलेन वच्यते, सर्वतः पौषधं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां चोन्मुक्तमणिसुवर्णः प्रतिपद्य पठति पुस्तकं वाचयति धर्मध्यानं ध्यायति यथैतान गुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च सावद्यवर्जनरूपस्य सामायिकार्थस्य पौषधेनैव गतत्वेऽपि पौषधसामायिकद्वयलक्षणव्रतद्वयाराधनाभिप्रायादिना फलविशेषोऽभ्यूह्यः । न्धः । उक्तं दशामा सक्लेयस्ततश्च क्रमेण भवानीयते, एवं धार्मिचारता, एतत्फलं चत्र %%%%示兩宗宋梁宗宋宋永祚 Jain Educat For Private & Personal Use Only w.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy