________________
गतिस्तस्योर्ध्वमपि स्तोकैव, तथाहि-अधोगतौ भुजपरिसा द्वितीयां नरकपृथिवीं, पक्षिणस्तृतीयां, सिंहास्तुयाँ, उरगाः पञ्चमीमेव यावत् यान्ति, न परतः, परपृथ्वीगमनहेतुतथाविधमनोवीर्यविरहात् , अथ च सर्वेऽप्यूद्ध उत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनाद् ऊर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं | समानमिति । एष नवमोऽधिकारः। एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, सम्प्रदायाच्चान्येऽपि, यत आहुः-1
आवश्यकचूर्णिकृतः "सेसा जहिच्छाए” त्ति, 'उजिंतसेलसिहरे' इत्यादि, कण्ठ्या, नवरं 'निसीहित्ति, सर्वव्यापार| निषेधान्नषेधिकी-मुक्तिः, एष दशमोऽधिकारः। अत्र च किश्चित् सम्प्रदायागतमुच्यते-पुरा यदेदं श्रीमदुजयन्तमहातीर्थमाशाम्बरैः श्रीश्रमणसङ्घपार्थाद्वलादुद्दालयितुमारब्धं तदा संघस्य कायोत्सर्गानुभावेन आकम्पितासना शासनदेवता नृपपर्षदि दुरादानीतकन्यामुखेन 'उजिंतसेलसिहरे'त्यादिगाथां चैत्यवन्दनान्तर्गतां कृत्वा समर्पयामास, तत्प्रभृत्येव सकलसङ्केन | |पठ्यमाना इयं आगमदिति । तथा-'चत्तारि अट्ठ दस दो य वंदिया' इत्यादि, 'परम?' त्यादि परमार्थेन, न कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा, शेष व्यक्तं, एकादशोऽधिकारः। अत्र श्रीगौतमखामिदृष्टान्तः षडावश्यकवृत्तितो। (पृष्ठं ५१) ज्ञेयम् । “संपय पयप्पमाणा इह वीस छहत्तरं च वण्णसयं । पणिवायदंडगाइसु पंचमओ दंडओ अ इमो॥१॥ एवमेतत्पठित्वा उपचितपुण्यसम्भारः 'उचितेष्वौचित्यप्रवृत्ति'रिति ज्ञापनार्थमाह
'वेयावच्चगराण'मित्यादि, वैयावृत्यकराणां-प्रवचनार्थ व्यापृतभावानां गोमुखयक्षादीनां, शान्तिकराणां सर्वलोकस्य सम्यग्दृष्टिविषये समाधिकराणां एषां सम्बन्धिनां, षष्ठ्याः सप्तम्यर्थत्वात् एतद्विषयं वाऽऽश्रित्य करोमि कायोत्सर्ग, अत्र वंदण
H
Jain Educat
onal
For Private & Personel Use Only
Now.jainelibrary.org