________________
वन्दनप्रतिक्रम
णावचूरिः
॥ २२ ॥
प्रशस्तं यदर्हत्पूजायां कुङ्कुमकुसुमकर्पूरादीनां सुगन्धितेतर परीक्षायां गुरुग्लानादीनां च पथ्यौषधादौ च साधूनां च संसक्तभक्तपानजिज्ञासायां समुपयुज्यते तत् प्रशस्तं, अप्रशस्तं सुगन्धदुर्गन्धयोः रागद्वेषहेतुः, जिह्वेन्द्रियं प्रशस्तं यत् पञ्चविधे स्वाध्याये | देवगुरुस्तुतिपरानुशिष्ट्यादौ गुर्वादिभक्तपानपरीक्षादौ चोपयोगि, अप्रशस्तं ख्यादिचतुर्विधविकथायां परशास्त्र परतत्यादौ रक्तद्विष्टतयेष्टानिष्टाहारादौ च यद् व्याप्रियते, स्पर्शनेन्द्रियं प्रशस्तं यज्जिनस्नपनादौ गुरुग्लानादिवैयावृत्त्ये चोपयोगवत्, अप्रशस्तं स्याद्यालिङ्गनादौ व्यापारवत्, इन्द्रियोपरि ज्ञातधर्म्मकथाङ्गसूत्रोक्तकूर्मद्वयदृष्टान्तः, तद्गाथे- “विसएस इंदियाई संभंता रागदोसनिम्मुक्का | पार्वति निबुइसुहं कुम्मुब मयंगदहसुक्खं ॥ १ ॥ अवरे उ अणत्थपरंपरा उ पावेंति पावकम्मवसा । संसारसागरगया गोमा उग्गसि अकुम्मुच ॥ २ ॥” तथा कषायेषु क्रोधोऽप्रशस्तः कलहादौ, प्रशस्तश्च दुर्विनीतपरिजनशिक्षायां, यथाश्रीकालिकसूरेः प्रमत्तशिष्याणां सुप्तानां त्यागरूपः, अप्रशस्तो मानो जात्यादिना, प्रशस्तो धर्माराधनादौ, अप्रशस्ता माया यद् द्रव्याकाङ्क्षन्या परवञ्चना वणिजामिन्द्रजालिकादीनां च प्रशस्ता व्याधानां मृगापलपने व्याधिमतां कटुकौषधादिपाने दीक्षोपस्थितस्य विघ्नकरपित्रादीनां पुरः कुस्वप्नो मया दृष्टोऽल्पायुष्कसूचक इत्यादिका स्वपरहितहेतुः, स्वपितुः सम्यग् यत्याचारग्रहणार्थं श्री आर्य रक्षितप्रयुक्तमायेव, अप्रशस्तो लोभो धनधान्यादौ मूर्च्छा, प्रशस्तश्च ज्ञानदर्शनचारित्रविनयवैयावृत्त्यशिष्यसङ्ग्रहादौ नानाश्रुतार्थसङ्घाहकोमाखातिवाचकादिवत् ४, चतुष्कषायप्रतिभेदादि पञ्चत्रिंशद्गाथायां वक्ष्यते, योगेष्वप्यप्रशस्तं मन आर्त्तरौद्रध्यानादौ, प्रशस्तं धर्म्मशुक्लध्यानयोः, वागू अप्रशस्ता चौरोऽयं जारोऽयमित्यादि पापमयी, प्रशस्ता धर्म्ममयी देवगुरुगुणवर्णनादौ, कायोऽप्रशस्तो विषयद्यूताद्यासेवाकृत्, प्रशस्तस्तु धर्मकृत्योद्युक्तः, तथा रागेण कामरागस्नेह
Jain Educational
For Private & Personal Use Only
ज्ञानातिचा
रव्याख्यानतात्पर्य
प्रशस्ता प्रशस्तेन्द्रियख
| रूपं च, कषाययोग
स्वरूपम्
॥ २२ ॥
w.jainelibrary.org