________________
वन्दनप्रतिक्रमणावचूरिः ॥ ३५॥
चारत्वं, मौखयं हि प्रायः सर्वानिष्टं कार्यविपत्तौ च विशेषानर्थहेतुः ३, 'अधिकरण'त्ति, संयुक्ताधिकरणता, अधिक्रियते*
| अनर्थदनरकादिषु आत्माऽनेनेत्यधिकरणं-मुशलोदूखलादि संयुक्तं-अर्थक्रियायां सज्जीकृतं यद्वा संयुक्तं-सहितमधिकरणान्तरेणैव यथा ऊदूखलेन मुशलं हलेन फालः धनुषा शराः शकटेन युगं पेषण्या लोष्टकः कुठारेण दण्डः घरट्टिकापुटं द्वितीयपुटेने
रतिचारः त्यादि, संयुक्तं च तदधिकरणं च २ तस्य भावः संयुक्ताधिकरणता, इह तावद्विवेकिना सज्जीकृतं शकटादि नावस्थाप्यं यतः तद्वीक्ष्य जनो लाति, निवारयितुं न शक्यते, असज्जीकृते तु स्वयमेव निवारितः स्यात् , एवमग्निरपि यदा गृहस्थैः स्वगृहे प्रज्वालितः स्यात्तदा प्रज्वालनीयः, चरणार्थ गवादिमोचनं हलशकटवाहनं गृहाटारम्भग्रामान्तरगमनाद्यपि प्रथमं न कुर्याद् । अधिकरणप्रवर्त्तनादिदोषसम्भवात् , अयं हिंस्रप्रदानपरिहारस्यातिचारः ४, "भोगअइरित्त'त्ति उपभोगपरिभोगातिरिक्तता, उपभोग्यपरिभोग्यवस्तूनां स्नानभोजनभोगपरिधानाद्यर्हाणामाधिक्यमित्यर्थः, तडागादौ स्नानाद्यवसरे हि तैलामलकादीनामा[धिक्येऽन्येऽपि तानि याचित्वा स्नानादौ प्रवर्त्तन्ते तथा चानर्थदण्डः, अत्रायमावश्यकचूर्युक्तो विधिः-पूर्व तावत् गृह एव स्नातव्यं, तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे बहिः स्नाति, गृहेऽपि स्मानभोजनताम्बूलपुष्पाद्युपस्कराल्पतैव वा गुणहेतुः, येषु च पुष्पफलादिषु कुन्थ्वादिविराधना तानि परिहरति, एष प्रमादाचरितविरतेरतिचारः ४, एतद्विषये यद् बद्धं तत् 'दण्डम्मि अणट्ठाए'त्ति अनर्थदण्डाख्ये तृतीये गुणवते निन्दामीति षडूविंशगाथार्थः २६ ॥ अत्र वीरसेनकुसुमश्रीज्ञातम् । उक्तानि त्रीणि गुणव्रतानि, सम्प्रति चत्वारि शिक्षात्रतानि प्रस्तुतानि, तेषु
Jain Educat
i ng
For Private & Personel Use Only
Paw.jainelibrary.org