SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अन्त्यमङ्ग ___ 'एवमहं आलोइय' इत्यादि, एवं प्रकारेणाहं सम्यगालोच्य गुरोनिवेद्य, निन्दित्वा दुष्कृतमिति स्वसमक्षं, गर्हित्वा तदेव गुरुसमक्षं, जुगुप्सित्वा-धिग् मां पापकारिणं इत्यादिना सम्यगिति सर्वत्र योज्यं 'दुर्गछियं' इति पाठे तु एवमालोच्य निन्दि-| त्वा गर्हित्वा जुगुप्सितं दुश्चिकित्सितं वाऽतिचारजातं सम्यग् त्रिविधेन-मनोवाकायलक्षणेन प्रतिक्रान्तः सन्-कृतप्रतिक्रमणश्चतुर्विंशतिं जिनान् वन्दे इति प्रान्तगाथार्थः ॥५०॥ इति प्रतिक्रमणवन्दनकसूत्रावरिः समाप्ता ॥ ग्रन्थस्यैव प्रमाणं तु, सहस्रद्वितयं पुनः । ग्रन्थस्य वाचोग्मि (ग्वेत्रा) कर्ता पुरुषेण वेदिता (१) ॥१॥ ग्रन्थाग्रम् २०००॥ शुभं भवतु । इति श्रीरत्नशेखरसूरीश्वरवृत्त्यनुगता तु वन्दनप्रतिक्रमणावचूरिः समाप्ता ॥ इति श्रेष्ठि-देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-प्रन्थाङ्कः १०० ॥ श्री ।। Jan Educat i ona For Private & Personal Use Only hw.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy